समाचारं

राष्ट्राणां दर्पणः·कोमोरोस्|सम्वादकस्य अवलोकनम् : कोमोरोस् “दरिद्रः किन्तु अराजकः नास्ति”

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, नैरोबी, २७ सितम्बर (रिपोर्टर जू जियाटोङ्ग) हिन्दमहासागरस्य द्वीपदेशः कोमोरोस् आफ्रिकामहाद्वीपस्य विश्वस्य चतुर्थस्य बृहत्तमस्य द्वीपस्य च मेडागास्करस्य मध्ये स्थितः अस्ति, यस्य क्षेत्रफलं २,२३६ वर्गकिलोमीटर् अस्ति विश्वस्य अल्पविकसितदेशेषु अन्यतमः । कोमोरोस्-राष्ट्रपति-अजाली-महोदयस्य साक्षात्कारस्य अवसरस्य लाभं गृहीत्वा सिन्हुआ-समाचार-संस्थायाः संवाददातारः अस्मिन् देशे आगतवन्तः । केवलं कतिपयेषु दिनेषु सम्पर्कस्य अनन्तरं कोमोरोस्-संस्थायाः संवाददात्रे यत् धारणा अवशिष्टा अस्ति तत् अस्ति यत् यद्यपि आर्थिक-सामाजिक-विकासस्य समक्षं गम्भीराः आव्हानाः सन्ति तथापि अत्रत्याः जनाः सामान्यतया स्थिराः सन्ति, समाजः च तुल्यकालिकरूपेण सामञ्जस्यपूर्णः अस्ति
एतत् तटीयदृश्यं कोमोरोस्-राजधानी-नगरे अगस्त-मासस्य २७ दिनाङ्के गृहीतम् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता दाई हेसमुद्री सभ्यता बहुसांस्कृतिकता च
कोमोरोस्, कोमोरोस् संघस्य पूर्णं नाम, हिन्दमहासागरस्य दक्षिणपश्चिमे, मोजाम्बिक्-मेडागास्कर-योः मध्ये स्थितम् अस्ति : ग्राण्डे कोमोरोस्, अन्जौआन्, मोहेली, मेयोट् (अधुना वस्तुतः फ्रांस्-देशेन नियन्त्रितम् अस्ति) वेनिला, लवङ्ग, आर्किड् इत्यादीनां मसालानां समृद्धस्य उत्पादनस्य कृते प्रसिद्धः अतः "मसालानां भूमिः" इति अपि प्रसिद्धम् अस्ति ।
कोमोरोस्-नगरस्य जनसंख्या प्रायः ८७०,००० अस्ति, मुख्यतया अरब-वंशस्य जनाः, काफू, मगोनी, उआमाचा, सकलावा-जातीयसमूहाः च सन्ति । सामान्यकोमोरियनभाषा, आधिकारिकभाषाः कोमोरियन्, फ्रेंचभाषा, अरबी च सन्ति । इस्लामधर्मः मुख्यधर्मः अस्ति, यत्र ९५% जनाः इस्लामधर्मे विश्वासं कुर्वन्ति, मुख्यतया सुन्नीमुस्लिमजनाः ।
कोमोरी-नगरस्य व्यापारस्य दीर्घः इतिहासः अस्ति । अस्माकं पूर्वजाः हिन्दमहासागरे नाविकाः आसन्, अरबद्वीपसमूहस्य, भारतस्य, दक्षिणपूर्व एशियायाः अन्येभ्यः स्थानेभ्यः व्यापारिभिः सह व्यापारं कुर्वन्ति स्म । एषा काल-सम्मानिता समुद्रीयसभ्यता कोमोरिया-जनानाम् बहिः जगतः अन्वेषणस्य भावनां जनयति स्म, तेषां भावि-अन्तर्राष्ट्रीय-व्यापार-क्रियाकलापानाम् आधारं च स्थापयति स्म
एतत् २०२१ तमस्य वर्षस्य डिसेम्बर्-मासस्य १८ दिनाङ्के गृहीतं कोमोरोस्-राजधानी-मोरोनी-नगरस्य रात्रौ दृश्यम् (ड्रोन्-चित्रम्) । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो मा हाओयु)स्थानीयजनानाम् अनुसारं कोमोरोस्-नगरे लघुपारिवारिकव्यापाराः राष्ट्रिय-अर्थव्यवस्थायाः महत्त्वपूर्णः भागः अस्ति । एतेषु अधिकांशः उद्यमाः पारिवारिक-एककाः सन्ति, ये कतिपयैः पीढिभिः चालिताः सन्ति, तेषु मत्स्यपालनं, हस्तशिल्पं, पर्यटनम् इत्यादयः क्षेत्राणि सन्ति । एते उद्यमाः न केवलं राष्ट्रिय-अर्थव्यवस्थायाः स्तम्भाः सन्ति, अपितु सांस्कृतिकविरासतां सामाजिकसंरचनायाः च महत्त्वपूर्णः भागः अस्ति ।
२० शताब्द्याः मध्यभागात् आरभ्य घरेलुराजनैतिकक्षोभस्य आर्थिककठिनतायाः च कारणेन बहवः कोमोरियादेशिनः स्वगृहनगरं त्यक्त्वा फ्रान्स्, बेल्जियम, संयुक्त अरब अमीरात् इत्यादिषु देशेषु उत्तमजीवनस्य विकासस्य च अवसरान् अन्वेष्टुं चयनं कृतवन्तः अद्यत्वे कोमोरिया-देशस्य प्रवासिनः सम्पूर्णे विश्वे प्रसृताः सन्ति, ते विदेशेषु परिश्रमं कुर्वन्ति, क्रमेण स्वस्वक्षेत्रेषु च विशिष्टाः सन्ति ।
फ्रान्सदेशे कोमोरियनव्यापारिणः स्वस्य तीक्ष्णव्यापारकुशलतायाः, परिश्रमपूर्णकार्यवृत्त्या च सर्वेभ्यः वर्गेभ्यः व्यापकं मान्यतां प्राप्तवन्तः ते भोजनव्यवस्था, फैशन, अचलसम्पत् इत्यादिषु उद्योगेषु उल्लेखनीयाः उपलब्धयः प्राप्तवन्तः संयुक्त अरब अमीरात्-देशे कोमोरिया-देशस्य व्यापारिणः एकं महत्त्वपूर्णं बलं जातम्, यस्याः आभूषण-मसाल-व्यापार-विशेषज्ञतायाः कारणात् स्थानीय-व्यापार-समुदाये उपेक्षितुं न शक्यते
एषः पदयात्री अस्ति यस्य छायाचित्रं कोमोरोस्-राजधानी-मोरोनी-नगरे अगस्त-मासस्य २७ दिनाङ्के गृहीतः । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता दाई हेकोमोरियनानाम् व्यावसायिकसफलतायाः बहुधा तेषां बहुसांस्कृतिकपृष्ठभूमिः, पारसांस्कृतिकसञ्चारकौशलः च अस्ति । कोमोरोसः बहुसांस्कृतिकः देशः अस्ति यत्र समृद्धः धार्मिकः जातीयः च विविधता अस्ति ।
साक्षात्कारे संवाददाता ज्ञातवान् यत् बहवः कोमोरियादेशिनः विकासाय फ्रान्स्-देशं अन्यदेशं च गत्वा स्वस्य अर्जितं धनं स्वदेशं प्रति आनयितुं वा प्रेषयितुं वा चयनं कुर्वन्ति यद्यपि कोमोरोस्-नगरस्य अर्थव्यवस्था अविकसिता अस्ति तथापि अधिकांशपरिवारानाम् आर्थिकाधाराः न्यूनाधिकाः सन्ति, सामाजिकसुरक्षा उत्तमः अस्ति, तथा च जनाः तुल्यकालिकरूपेण एकीकृताः सन्ति, परस्परं साहाय्यं करणं च सामाजिकप्रथा अस्ति
अगस्तमासस्य २७ दिनाङ्के चीनदेशस्य मलेरियाविरोधी दलेन कोमोरोस्-राजधानी-मोरोनी-नगरस्य उत्तरदिशि स्थिते ग्रामे ग्रामजनानां रक्तपरीक्षाः एकत्रिताः । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता वाङ्ग गुआन्सेन्सामग्रीनां अभावः, दुर्बलः आधारभूतसंरचना च
आपूर्तिस्य अभावः, उच्चमूल्यानि च कोमोरोस्-देशे दीर्घकालीनसमस्याः सन्ति । भौगोलिकपर्यावरणप्रतिबन्धैः, दुर्बलउत्पादनक्षमता इत्यादिभिः कारकैः प्रतिबन्धितानां बहवः दैनन्दिनावश्यकतानां अभावः भवति । आपूर्तिमागधायोः एतेन असन्तुलनेन मूल्यानि उच्चानि अभवन्, स्थानीयजनानाम् आर्थिकभारः महती अस्ति, अतः उच्चव्ययस्य सामना कर्तुं दैनन्दिनजीवने सावधानाः भवितुम् अर्हन्ति
कोमोरोस्-राजधानी-नगरस्य मोरोनी-नगरे साक्षात्कारे संवाददाता स्थानीयमूल्यानि दृष्ट्वा स्तब्धः अभवत् : यथा, विपण्यां एकः किलोग्रामः गोभी ४५०० कोमोरिया-फ्रैङ्क् (प्रायः ७२ युआन्) मूल्येन विक्रीयते, एककिलोग्रामः प्याजः २५०० कोमोरियन-मूल्येन विक्रीयते फ्रैङ्क् ( (प्रायः ४० युआन्), २४ डिब्बानां बीयरस्य पेटी च ३६,००० फ्रैङ्क् (प्रायः ५८० युआन्) मूल्यं भवति ।
अगस्तमासस्य २७ दिनाङ्के चीनदेशस्य मलेरियाविरोधीदलस्य नेता चेन् यिन्हुआन् इत्यनेन कोमोरोस्-राजधानी-मोरोनी-नगरस्य उत्तरदिशि स्थिते ग्रामे ग्रामजनानां रक्तपरीक्षाः एकत्रिताः छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता वाङ्ग गुआन्सेन्कोमोरो-देशस्य मुख्याहारः तण्डुलाः अपि सर्वदा न प्राप्यन्ते इति संवाददाता ज्ञातवान् । यदा कदापि तण्डुलाः विपण्यां आगच्छन्ति तदा वार्ता श्रुत्वा आगच्छन्तः जनाः दीर्घपङ्क्तिं निर्मास्यन्ति प्रत्येकं व्यक्तिः एकं पुटं क्रेतुं सीमितः भवति, तस्मात् अधिकं न भवति । केषाञ्चन न्यूनावस्थायाः जनानां कृते येषां शाकं न भवति, तेषां कृते तण्डुलानां अपेक्षया कदलीफलं तेषां अधिकं मुख्यं भोजनं भवति ।
दुर्बलमूलसंरचना अपि प्रमुखा व्यावहारिककठिनता अस्ति, या कोमोरोस्-देशस्य आर्थिकसामाजिकविकासे परिहर्तुं न शक्यते । परिवहनं, विद्युत्, जलं च इत्यादिषु प्रमुखक्षेत्रेषु आधारभूतसंरचनायाः गम्भीरः अभावः अस्ति, यत् शृङ्खला इव अस्ति, देशस्य आर्थिकविकासं सामाजिकप्रगतिः च भृशं प्रतिबन्धयति कोमोरोस्-देशस्य अत्यन्तं विकसित-नगरे राजधानी-मोरोनी-नगरे अपि एतत् सत्यम् अस्ति ।
एषः चीन-सहायितः कोमोहेली-द्वीपराजमार्गः अस्ति यः जून-मासस्य ३ दिनाङ्के कोमोरोस्-देशस्य मोहेली-द्वीपे गृहीतः । कोमोरोस्-नगरस्य मोहेली-द्वीपे चीन-सहायक-मार्ग-परियोजना कोमोरोस्-देशस्य महिवा-नगरे ७ दिनाङ्के आधिकारिकतया सम्पन्ना । xinhua news agency द्वारा प्रकाशित (फोटो चीन भूवैज्ञानिक अभियांत्रिकी समूह कं, लिमिटेड द्वारा प्रदत्त)कोमोरोस्-नगरे मार्गाणां दीर्घता ९०० किलोमीटर्-तः न्यूना अस्ति, मार्गस्य स्थितिः अपि दुर्बलः अस्ति, अत्र रेलमार्गाः नास्ति, द्वीपान्तरयानयानं च नौकायानेषु अवलम्बते । देशे सर्वत्र विद्युत् जलसम्पदः अपि सामान्यतया दुर्लभाः सन्ति । केषुचित् क्षेत्रेषु ताजाजलस्य आपूर्तिः अपर्याप्तं भवति, अतः स्थानीयजनाः स्वस्य घरेलुजलस्य आवश्यकतां पूर्तयितुं संगृहीतवृष्टिजलस्य उपरि अवलम्बन्ते ।
यद्यपि अयं हिन्दमहासागरद्वीपदेशः पर्यटनसंसाधनैः, सुन्दरैः प्राकृतिकदृश्यैः, विशिष्टैः सांस्कृतिकलक्षणैः च समृद्धः अस्ति तथापि पर्यटनसम्पदां बहुसंख्याकाः न विकसिताः । संवाददाता मोरोनीतटरेखायाः पार्श्वे वाहनं चालितवान्, श्वेतवालुकासमुद्रतटान्, नारिकेलवृक्षान् च कदापि न दृष्टवान् । ग्राण्ड् कोमोरोस् द्वीपे यत्र मोरोनी अस्ति तत्र होटेलसंसाधनाः अतीव दुर्लभाः सन्ति ।
अपूर्णमूलसंरचना, सीमितसंसाधनम् इत्यादिभिः बहुभिः कारकैः बाध्यः कोमोरोस्-नगरस्य आर्थिकसामाजिकविकासः पश्चात् अस्ति । यद्यपि अर्थव्यवस्थायाः विकासाय सर्वकारेण उपायानां श्रृङ्खला कृता अस्ति तथापि पर्याप्तसम्पदां, प्रभावीविपणनरणनीतयः च अभावात् परिणामाः स्पष्टाः न अभवन् कोमोरिया-देशस्य जनाः अद्यापि रोजगार-शिक्षा-चिकित्सा-आदि-पक्षेषु तीव्र-आव्हानानां सामनां कुर्वन्ति ।
इदं २०२१ तमस्य वर्षस्य डिसेम्बर्-मासस्य १४ दिनाङ्के कोमोरोस्-नगरस्य ग्राण्ड्-कोमोरो-द्वीपे गृहीतं fierce lady cliff (ड्रोन्-चित्रम्) अस्ति । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो मा हाओयु)परस्परं साहाय्यं कुर्वन्तु, एकत्र विकासं कुर्वन्तु
राष्ट्रपतिः अजाली साक्षात्कारे अवदत् यत् यद्यपि कोमोरोस्-नगरे विकासस्य महत्कार्यं वर्तते तथापि सः मन्यते यत् भ्रातृत्वस्य द्विपक्षीयसम्बन्धस्य आधारेण चीन-आफ्रिका-सहकार्यस्य मञ्चः, चीन-अरब-राज्यसहकार-मञ्च-तन्त्रं, "बेल्ट् एण्ड् रोड्" इति उपक्रमः,... "वैश्विकदक्षिण" सहकार्यरूपरेखा परिस्थितौ चीनस्य समर्थनं कोमोरोस्-नगरे कठिनतानां निवारणाय उत्तमविकासस्य च आशां जनयिष्यति।
चीनदेशः प्रथमः देशः अस्ति यः कोमोरोस्-देशेन सह कूटनीतिकसम्बन्धं स्थापयति । ४९ वर्षपूर्वं कूटनीतिकसम्बन्धस्थापनात् आरभ्य द्वयोः देशयोः सर्वदा परस्परं अवगमनं, विश्वासः, समर्थनं च भवति, येन बृहत्-लघु-देशयोः समानव्यवहारस्य, एकतायाः, सहकार्यस्य च उदाहरणं स्थापितं भवति "चीनदेशः राजनैतिक-आर्थिक-सामाजिक-आदिक्षेत्रेषु अस्माभिः सह सर्वदा स्थितः अस्ति!"
कोमोरोस्-नगरे साक्षात्कारे संवाददाता प्रभावितः अभवत् यत् बहवः स्थानीयजनाः सरल-चीनी-शब्दकोशं क्षिप्तुं शक्नुवन्ति । मोरोनी-नगरस्य वीथिषु यदा बहवः कोमोरियादेशिनः प्राच्यमुखाः पत्रकाराः पश्यन्ति तदा ते चीनीभाषायां नमस्कारं कर्तुं उपक्रमं करिष्यन्ति : "नमस्ते" "स्वागतम्" इति । तेषां निश्छलहासेन संवाददाता उष्णतां अनुभवति स्म ।
02:33
चीनीजनानाम् प्रति कोमोरिया-जनानाम् मैत्री न केवलं तेषां अभिवादनेषु, अन्तरक्रियासु च प्रतिबिम्बिता भवति, अपितु आव्हानानां सम्मुखे द्वयोः जनयोः एकतायाः परस्परसहायतायाः च प्रतिबिम्बं दृश्यते |. स्थानीयजनाः पत्रकारैः अवदन् यत् यदा कोमोरोस्-नगरे कष्टानि भवन्ति तदा चीनदेशः सर्वदा प्रथमः एव सहायकहस्तं ददाति। चीनीविशेषज्ञाः क्षेत्रेषु गभीरं गत्वा उन्नतरोपणविधिः प्रबन्धनस्य अनुभवं च शिक्षयन्ति येन कोमोरियादेशवासिनां सस्यस्य उत्पादनं वर्धयितुं आयातितभोजने निर्भरतां न्यूनीकर्तुं च सहायता भवति। चीनीयवैद्याः कोमोरियादेशवासिनां मलेरियाविरुद्धं युद्धं कर्तुं साहाय्यं कुर्वन्ति, कोमोरियादेशवासिनां स्वास्थ्यस्य महत्त्वपूर्णः स्रोतः च सन्ति ।
कोमोरियादेशिनः चीनदेशस्य विषये किं चिन्तयन्ति ? राष्ट्रपतिः अजाली एकदा अवदत् यत् - "कोमोरिया-देशवासिनां हृदयेषु चीनस्य विशेषः भारः अस्ति। चीनस्य विकास-उपार्जनैः वयं हर्षिताः स्मः, चीन-देशः राष्ट्रिय-कायाकल्पं त्वरयति इति च अतीव प्रसन्नाः स्मः। चीनस्य विकासः कोमोरो-देशस्य रोमानिया-देशस्य अवसराः, चीनस्य सफलता आफ्रिका-देशस्य सफलता अस्ति।" ” इति ।
अजाली अस्मिन् साक्षात्कारे अवदत् यत् आफ्रिकादेशः संसाधनैः समृद्धः अस्ति, परन्तु आधुनिकीकरणद्वारा एव औद्योगिकशृङ्खलायां स्वस्य दुर्बलस्थानं विपर्ययितुं, प्रतिस्पर्धायां सुधारं कर्तुं, युवानां कृते अधिकानि रोजगारस्य अवसरानि प्रदातुं, आर्थिकसामाजिकविकासं च प्राप्तुं शक्नोति स्वहस्तः । आफ्रिकादेशानां आधुनिकीकरणप्रक्रियायां चीनदेशात् समर्थनं महत्त्वपूर्णम् अस्ति चीनदेशः साझाभविष्यस्य उच्चस्तरीयस्य चीन-आफ्रिकासमुदायस्य निर्माणस्य वकालतम् करोति तथा च अस्य लक्ष्यस्य कृते "परिश्रमं निरन्तरं कुर्वन् कदापि आरामं न करोति, अग्रे गच्छति च"
प्रतिवेदन/प्रतिक्रिया