समाचारं

मस्तिष्कस्य कटोरा, सहस्रवर्षस्य उष्णता: प्राचीननगरस्य द्विपक्षीयं आकर्षणम्

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५०० वर्षाणाम् अधिककालस्य इतिहासं विद्यमानं ताइयुआन्-नगरं ताइयुआन्-नगरस्य अतीत-वर्तमान-जीवनस्य विषये सर्वदा स्वस्य अद्वितीयरीत्या वक्तुं शक्नोति । अद्य वयं कथाभिः परिपूर्णे अस्मिन् देशे फाङ्ग क्यू इत्यस्य अनुसरणं कुर्मः, सर्वेषां वर्गानां महान् स्वामिनः संयोगेन मिलामः, ताइयुआन-जनानाम् जीवनस्य अद्वितीयं लयं, तेषां हृदयेषु जडं उष्णतां, गौरवं च अभिलेखयितुं लेन्सस्य उपयोगं कुर्मः |.

तैयुआन्-नगरे मस्तिष्कस्य कटोरा प्रातःकाले प्रकाशं जागृयति

"एकं कटोरा पिबितुं न शक्नोमि, परन्तु त्रीणि वा चत्वारि वा कटोरानि पिबितुं न शक्नोमि।" एतत् न केवलं भोजनं, अपितु ताइयुआन्-जनैः स्वपूर्वजानां कृते प्रसारितं स्वास्थ्यदर्शनम् अपि, प्रतिदिनं प्रातःकाले च उष्णं अभिवादनम्।

ताइयुआन्-नगरस्य वीथिषु, गल्ल्याः च सर्वत्र वाष्पयुक्ताः मस्तिष्कस्य स्तम्भाः दृश्यन्ते । मटनं, दीर्घं यमकं, कमलमूलं, तण्डुलमद्यस्य घटं च मेजस्य परितः उपविश्य, गपशपं कुर्वन् हसन् च, इदं दृश्यते यत् एतेन अद्वितीयेन प्रातःभोजनस्य कटोरे सह सर्वाणि चिन्तानि अन्तर्धानं भवन्ति। बहवः जनाः, यथा फङ्ग क्यूई, प्रथमवारं तस्य स्वादनं कर्तुं किञ्चित् संकोचम् अनुभवन्ति, परन्तु अन्तः बहिः उष्णता अविस्मरणीयम् अस्ति ।

मस्तिष्कस्य कटोरा न केवलं भोजनं, अपितु ताइयुआन-जनानाम् स्वस्य गृहनगरस्य कृते भावात्मकं पोषणं च अस्ति ।

प्राचीनस्य प्रान्तस्य छापः इतिहासस्य प्रतिध्वनिः, उत्तराधिकारः च अस्ति

यदि फेन् नदी ताइयुआन्-नगरस्य गतिशीलसौन्दर्यम् अस्ति तर्हि प्राचीनः काउण्टी ताइयुआन्-नगरस्य ऐतिहासिकः आत्मा अस्ति । ताइयुआन्-नगरस्य एकः युवकः जिओ रेन् यः स्वयमेव "पास्ड् सेल्फ-मीडिया" इति कथयति, सः स्वस्य उत्साहस्य, दृढतायाः च उपयोगेन अस्मान् पुनः ताइयुआन्-नगरस्य प्राचीन-प्रान्तं ज्ञातुं शक्नोति स्म

"मान जियांग् हाङ्ग" इति चलच्चित्रस्य चलच्चित्रीकरणस्थानम् अस्ति यद्यपि इतिहासे युए फी कदापि ताइयुआन्-नगरं न आगतः तथापि अस्य लघु-तैयुआन्-नगरस्य सैनिकाः नागरिकाः च यदा जिन-सेना दक्षिणदिशि गता तदा महतीं वीरतां दर्शितवन्तः तस्मिन् समये जिन्-वंशः स्वस्य सर्वं सामर्थ्यं समग्रदेशाय समर्प्य दक्षिणं गन्तुं स्वसैनिकं द्वयोः समूहयोः विभज्य उत्तर-सोङ्ग-वंशस्य एकस्मिन् झटके नाशं कर्तुं अभिप्रायं कृतवान् पूर्वमार्गसेना एतावता अनिवारणीया आसीत् यत् पञ्चदिनेषु पीतनदीं लङ्घयित्वा बियान्लियाङ्गं परितः कृतवती । परन्तु पश्चिममार्गसेना ताइयुआन्-नगरस्य एकेन एकेन नगरेण अवरुद्धा आसीत्, अतः दीर्घकालं यावत् आक्रमणं कर्तुं न शक्तवती । तस्मिन् समये ताइयुआन्-नगरे केवलं ३००० सैनिकाः आसन्, दशसहस्राणि जनाः च नगरात् बहिः पलायनं कर्तुं न इच्छन्ति स्म अन्ते २५० दिवसाभ्यधिकं धारयित्वा नगरस्य अन्नं समाप्तम् अभवत्, अविचलः ताइयुआन् पतितः, सम्पूर्णस्य नगरस्य सैनिकाः नागरिकाः च मृताः अतः ताइयुआन्-जनाः अस्य गीतस्य "मान-जिआङ्ग-हाङ्ग"-इत्यस्य पूर्णतया योग्याः सन्ति, यत् चीनस्य अत्यन्तं दुःखदं वीर-भावनायाः प्रतिनिधित्वं करोति ।

प्राचीनं काउण्टीसीट्, जिन्याङ्ग-नगरस्य स्मृतिं वहति, ताइयुआन्-नगरस्य उदय-पतनयोः साक्षी अभवत् । सम्राट् ताइजोङ्ग ली शिमिन् इत्यस्मात् आरभ्य एकमात्रः महिला सम्राट् वु जेटियन इत्यस्मै अयं स्थानं असंख्यनायकानां पालनं जातः अस्ति । परन्तु इतिहासस्य प्रवाहेन निर्दयतया एषा भूमिः प्रक्षालितवती अस्ति सोङ्गवंशस्य अग्निः जलप्लावनश्च जिन्यङ्गनगरं प्रायः भस्मरूपेण परिणमयितवान् । परन्तु ताइयुआन्-जनानाम् धैर्यं फेन्-नद्याः जलवत् अस्ति, अनन्तम् ।

यद्यपि अद्यतनं प्राचीनं काउण्टी-नगरं पूर्ववत् समृद्धं नास्ति तथापि अत्र वहति इतिहासः संस्कृतिः च अशोक-पगोडा इव अस्ति, यः वायु-वृष्टि-अनन्तरम् अपि दृढतया स्थितम् अस्ति जिओ रेन् तस्य दलेन सह एतानि बहुमूल्यानि ऐतिहासिक अवशेषाणि लेन्सेन अभिलेखितवन्तः, येन अधिकाः जनाः ताइयुआनस्य अतीतं अवगन्तुं शक्नुवन्ति, ताइयुआन् इत्यस्य ऐतिहासिकविरासतां च अनुभवितुं शक्नुवन्ति स्म

नूडल-दुकाने यत् हास्यं भवति तत् शांक्सी-जनानाम् दृढता, प्रेम च

ताइयुआन् इत्यस्य विषये वदन्ते सति अस्माभिः मुखं सिञ्चति नूडल्स् इत्यस्य उल्लेखः कर्तव्यः । ताइयुआन्-देशस्य मूलनिवासी वार्तालाप-प्रदर्शनं हास्यकलाकारः च शि लेइ इत्यनेन स्वस्य नाटकस्य "बिग् बाउल् आफ् नूडल्स्" इत्यस्य उपयोगेन शान्क्सी-जनानाम् आकर्षणस्य सजीवरूपेण प्रदर्शनं कृतम् ।

तस्य रेखाचित्रे हस्तनिर्मित-नूडल्स्, यन्त्र-निपीडित-नूडल्स्, शुष्क-नूडल्स्-इत्येतयोः मध्ये अन्तरं न केवलं सामग्रीनां विकल्पः, अपितु सांस्कृतिक-विरासतः, दृढता च अपि अस्ति शान्क्सी-जनानाम् पास्ता-प्रेमः न केवलं स्वादिष्टत्वात्, अपितु शान्क्सी-जनानाम् स्मृतयः, भावाः च वहति इति कारणतः अपि अस्ति । भ्रमणशीलः वा स्थानीयनिवासी वा, उष्णनूडल्स्-कटोरा तेषां हृदये सर्वदा गहनतमं विषादं प्रेरयितुं शक्नोति ।

ते न केवलं स्वगृहनगरं, अपितु स्वसंस्कृतेः परम्परायाश्च प्रेम्णा भवन्ति । एषः प्रेम्णः तेषां कृते कुत्रापि निष्कपटं हृदयं स्थापयितुं, शान्क्सी-संस्कृतेः कथाः च अधिकेभ्यः जनाभ्यः प्रसारयितुं स्वस्य मार्गस्य उपयोगं कर्तुं च शक्नोति

ताइयुआन् : पुनरुत्थानम् एकं प्राचीनं नगरम्

ताइयुआन् इति नगरं दीर्घकालीनम् इतिहासेन सह कदापि इतिहासेन बद्धं न अभवत् । प्रत्युत अधिकं मुक्तं समावेशी च मनोवृत्त्या भविष्यस्य आव्हानानां अवसरानां च सम्मुखीभवति । फेन्-नद्याः समीपे अवकाशसमयात् आरभ्य प्राचीन-काउण्टी-नगरस्य ऐतिहासिक-मुद्रणपर्यन्तं, नूडल-दुकाने हास्यं यावत्, ताइयुआन्-नगरस्य प्रत्येकं कोणे जीवनस्य, संस्कृतिस्य, उत्तराधिकारस्य च विषये कथाः कथ्यन्ते स्वकीयेन प्रकारेण "अर्धनगरं पर्वतैः सह अर्धनगरं च सरोवरेण सह" इति सौन्दर्यं सामञ्जस्यं च व्याख्यायते । अत्र प्राचीनस्य आधुनिकस्य च मिश्रणं, परम्परायाः नवीनतायाः च टकरावः भवन्तः अनुभवितुं शक्नुवन्ति ।

एकत्र ताइयुआन्-नगरं गत्वा अस्य नगरस्य अद्वितीयं आकर्षणं अनुभवामः । अत्र, भवन्तः स्वस्य आत्मायाः गन्तव्यं, जीवनस्य अनुरागं च प्राप्नुवन्ति । मम शरीरं मनः च भ्रमति चेदपि अहं ताइयुआन्-नगरं मम गृहनगरं इति प्रतीक्षामि । कथाभिः, उष्णताभिः च परिपूर्णं नगरं ताइयुआन् भवतः अन्वेषणस्य आविष्कारस्य च प्रतीक्षां कुर्वन् अस्ति ।