समाचारं

अग्रे गोपनं आन्तरिकस्य रक्षणं च : वेन्-जिंगझी-योः अधीनं हान-हङ्गरी-योः सैन्यक्रीडा (भागः १)

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकस्य विषये : ब्लडमन्द्रः सैन्यविचारानाम् अन्वेषकः, सामरिक-रणनीतिक-संशोधनस्य प्रेमी, युद्ध-उपन्यासस्य निर्माता, आदर्श-निर्माता च अस्ति सः सम्मानं प्राप्तुं अपेक्षया अधिकं उपयोगितावादी अस्ति

पूर्णः पाठः द्वौ अध्यायौ विभक्तः, एषः प्रथमः अध्यायः। अस्मिन् अध्याये ३६७७ शब्दाः सन्ति, पठितुं प्रायः पञ्चदशनिमेषाः भवन्ति ।

हान-हङ्गरी-देशयोः मध्ये यत् युद्धं शतशः वर्षाणि यावत् चलति स्म तत् चीनीययुद्धानां ली गुआङ्ग्, वी किङ्ग्, हुओ क्युबिङ्ग् इत्यादीनां बहवः दीप्तिमन्तः सेनापतयः एकस्य पश्चात् अन्यस्य उद्भूताः आसन् । अधुना जनानां अधिकांशं ध्यानं सम्राट् वू इत्यस्य क्षियोन्नुविरुद्धं आक्रामकं प्रतिहत्यां च, अथवा बैडेङ्गस्य घेरणं, सम्राट् गाओजु इत्यस्य "चान् यू इत्यस्मात् सम्राज्ञी लु इत्यस्मै पत्रम्" च केन्द्रीक्रियते, परन्तु ते सम्राट् इत्यस्य ४० वर्षीयवंशस्य अवहेलनां कुर्वन्ति वेन सम्राट् जिंग च जीवनस्य अवशिष्टवर्षेभ्यः पाठाः। बाह्यरूपेण सक्रियरक्षायाः आन्तरिकरूपेण च पुनर्प्राप्तेः वेन-जिंग-वंशयोः रणनीतीनां कारणात् एव हान-साम्राज्यं विदेशीयशत्रून् नियन्त्रयितुं, हानिम् न्यूनीकर्तुं, बलं सञ्चयितुं, बृहत्-परिमाणस्य प्रति-आक्रमणस्य ठोस-आधारं स्थापयितुं च समर्थम् अभवत् वू वंशः ।

मधुरः वसन्तदीपः अग्निः यानमेन् धूमः च : सम्राट् वेन् सम्राट् जिंग् च मध्ये हङ्गरीविरोधी युद्धम्

हानवंशस्य आरम्भे माओदुन् चन्यु इत्यस्य शासनकाले क्षियोन्नुदेशः प्रफुल्लितः आसीत् । मौदुन् शान्युः सर्वेषां तृणभूमिजनजातीनां एकीकरणानन्तरं तेषां शिबिराणि सङ्गृह्य ४,००,००० सवाराः प्राप्तवन्तः ("हान-पुस्तकस्य" विश्वासः आसीत् यत् ते सर्वे "तार-नियन्त्रकाः" आसन् ये सवारीं कर्तुं, गोलीकाण्डे च कुशलाः आसन् , यः दुष्टे न विश्वसिति स्म, सः चूः हान च विजयस्य अनन्तरं वेई वेई अभियानं गृहीतवान्, परन्तु चेन् पिंग इत्यस्य धन्यवादः यः "अश्रुत" युक्तिं कल्पयित्वा शान्यु इत्यस्य पत्नीं यान् इत्यस्याः घूसं दत्तवान् यत् सः ज्ञापयति , सप्तदिनानन्तरं धनुषः बाणः च आकृष्यमाणः समग्रः सेना पलायनम्। ततः परं क्षियोन्नुसैन्यशक्तेः भयं हानसाम्राज्यस्य राजपुत्राणां मन्त्रिणां च हृदयेषु गहनं छापं त्यक्तवान् ।

अग्रिमेषु विंशतिवर्षेषु वा माओ डन् यदा कदा "चोरः" भवितुम् दुर्गं गच्छति स्म, अर्धहास्येन अपि सूचितवान् यत् सः, वृद्धः विधवा, सम्राज्ञी लु, वृद्धा विधवा च युग्मं कर्तुं न शक्नुवन्ति इति मन्दारिन बक। सम्राज्ञी लु क्रुद्धा अभवत्, ततः फन् कुआइ इत्यनेन "क्षियोन्नु-मध्ये प्रचण्डं धावितुं" एकलक्षस्य सेनायाः नेतृत्वं कर्तुं स्वयमेव पृष्टम्, परन्तु तत्क्षणमेव जी बु इत्यनेन उपहासः कृतः : सम्राट् गाओजु इत्यस्य ४,००,००० तः अधिकाः सैनिकाः (प्रायः २,००,००० मन्दगतिपदातिसैनिकाः) वर्षे बैडेङ्ग, ते च कठिनवेरणे फसन्ति स्म, किं पुनः दशसहस्राणि जनाः। अन्ते क्षियोन्नु-सैन्यशक्तेः भयेन राज्ञी लु-महोदयेन शान्तं कृत्वा शान्तिं याच्य विनयशीलं पत्रं लिखितुं, तस्याः विवाहस्य वार्षिकमुद्राणां च उपरि अवलम्ब्य क्षियोन्नु-जनेन सह शान्तिं स्थापयितुं बाध्यता अभवत् (झियोन्नु-जनाः बहु मद्यं प्राप्नुवन्ति स्म, तण्डुलान् भोजनं च प्रतिवर्षम्)।

सम्राट् वेन् सिंहासनस्य उत्तराधिकारी भूत्वा लु-जनानाम् कार्याणि निराकृतवान् एव, माओदुन् पश्चिमस्य शक्तिं गृहीत्वा युएझी-जनानाम् नाशं कृत्वा दक्षिणं आक्रमणं कृतवान् युएशी-जनाः मूलतः पश्चिमप्रदेशेषु एकः शक्तिशाली देशः आसीत्, ततः ते पश्चिमदिशि गन्तुं बाध्यतां प्राप्तवन्तः, येन ते पश्चिमप्रदेशेषु बालसेवकाः कप्तानाः स्थापिताः येन ते जनशक्तिं भौतिकसम्पदां च नियुक्तिं कुर्वन्ति स्म सम्राट् वेन्-शासनस्य तृतीयवर्षे (१७७ ईपू) ग्रीष्मर्तौ क्षियोन्नु-राजः युक्सियन् दक्षिणं गत्वा शाङ्गजुन्-नगरे (अद्यतन-युलिन्-नगरे, शान्क्सी-प्रान्ते) आक्रमणं कृतवान् क्षियोन्नु-जनाः स्वसैनिकाः नियोजितवन्तः, यत्र दक्षिणदिशि राजदरबारः आसीत्, दक्षिणपश्चिमे युद्धस्य उत्तरदायी दक्षिणपक्षस्य राजा क्षियान्, शान्क्सी-उत्तर-चीन-देशयोः युद्धस्य उत्तरदायी आसीत् सम्राट् वेन् ८०,००० रथाः, अश्वसैनिकाः च गाओनु-नगरं (अद्यतन-यान्-नगरे) प्रेषितवान्, प्रधानमन्त्रिणा गुआन् यिङ्ग्-इत्यस्य आज्ञानुसारं च सः युक्सियन-राजस्य उपरि आक्रमणं कृतवान् । राजा युक्सियनः हानसेना सुसज्जा इति दृष्ट्वा भित्तितः बहिः निवृत्तः । सम्राट् वेन् इत्यस्य दुर्गस्य त्रिवर्षीयः आक्रमणः अल्पः आसीत्, तस्मात् तस्य बहु क्षतिः न अभवत् । सम्राट् वेन् क्षियोन्नु-जनाः दूरं भयभीताः इति दृष्ट्वा अतिप्रसन्नः अभवत्, गङ्क्वान्-महलात् (अद्यतन-चुन्हुआ-नगरे, शान्क्सी-प्रान्ते) गाओनु-सेनायाः समीपम् आगतः

तदनन्तरं वर्षे माओ डन् इत्यनेन अर्धं धमकी अर्धं क्षमायाचनं च पत्रं प्रेषितम् एकतः सः आक्रमणस्य उत्तरदायित्वं "हानसीमाधिकारिणः राजा युक्सियन इत्यस्य उपरि आक्रमणं कृत्वा अपमानं कृतवन्तः" इति, अपरतः सः धमकीम् अयच्छत् कि "पश्चिमप्रदेशेषु सर्वेषु षड्विंशतिदेशेषु "हुनानां कृते" अस्ति, सः सम्राट् वेन् इत्यस्मै "अधिकारिणः जनान् च दूरं स्थातुं आदेशं दातुं" पृष्टवान्, सैन्यसीमारेखां च आकर्षितुं अपि पाठस्वरं प्रयुक्तवान् सीमा। पत्रेण सह संलग्नाः करुणाः अपमानजनकाः च उपहाराः आसन् : चन्युः हान सम्राट् १ उष्ट्रं २ अश्वं च दत्तवान् ।

सम्राट् वेन् शान् यू इत्यस्य पत्रं न्यायालये चर्चायै समर्पितवान् विवाहं कार्यान्वितुं तस्मै बहु अधिकं मूल्यवान्, समृद्धं, सभ्यं च उपहारं दत्तवान् उपहारेषु भव्यवस्त्रस्य ३ सेट्, महत्सुवर्णस्य आभूषणस्य ३ खण्डाः, उच्चस्तरीयवस्त्रस्य ११० खण्डाः च आसन्, तथा च सः शान यू इत्यस्य पालनार्थं आग्रहं कृतवान् प्रसंविदा। हान-हङ्गरी-राजानाम् असमानसम्बन्धः स्पष्टः अस्ति ।

सम्राट् वेन् इत्यनेन दत्तानां उत्तमानाम् उपहारानाम् प्रेम्णि पतितः इव मोडन् शान्युः पुनः कदापि बृहत् आक्रमणं न कृतवान् । १७४ ईपू तमे वर्षे मोडुन शान्यु इत्यस्य मृत्योः अनन्तरं तस्य पुत्रः लाओशाङ्ग शान्यु (जिझौ इति अपि प्रसिद्धः) सिंहासनस्य उत्तराधिकारी अभवत् । प्रतिभाशालिनः, विस्तृतबुद्धिः, गहनः, साधनसम्पन्नः च माओ डन् इत्यस्य तुलने युवा वृद्धः च शान्युः अधिकं ऊर्जावान् साहसी च अस्ति । सः "क्षियोन्नु-जनानाम् महान् चन्युः यः स्वर्गस्य पृथिव्याः चन्द्रस्य च जन्मस्थानं" इति दावान् अकरोत्, सम्राट् वेन् "हानवंशस्य सम्राट्" इति च आह्वयत्, अस्य पृष्ठतः विश्वासः अवश्यमेव "३००,००० तः अधिकः तारनियन्त्रणम्" आसीत् men" तस्य पिता तस्मै त्यक्तवान्, परन्तु अधिकं अपि आसीत् युवावस्थायां सः स्वस्य बलं प्रतिभां च दर्शयितुं उत्सुकः अस्ति। एकदा पुरातनस्य शाङ्ग्यु इत्यस्य एतादृशं आवेगपूर्णं, उन्मत्तं, अभिमानी च व्यक्तित्वं क्षियोन्नु-नव-उत्तराधिकारिणां सैन्य-अभ्यासेन सह संयोजितं भवति, येषां शक्तिं वर्धयितुं सैनिकानाम् उपयोगः आवश्यकः भवति, तदा मध्यमैदान-क्षेत्रस्य, हान-वंशस्य च कृते एतत् आपदा भविष्यति

सम्राट् वेन् इत्यस्य शासनस्य चतुर्दशवर्षस्य शरदऋतौ उत्तरे हानवंशस्य एकस्मात् काउण्टीतः चओना-नगरात् क्षियाओगुआन्-नगरात् (वर्तमानस्य गुयुआन्-नगरे, निङ्गक्सिया-नगरे) च दुर्गस्य उपरि आक्रमणं कृतवान्, पुरातनः शान्युः स्वयमेव १४०,००० अश्वसैनिकानाम् नेतृत्वं कृतवान्, यत् अपूर्वपरिमाणम् आसीत् बेइडी-मण्डलं त्वरितम् आसीत्, ततः कप्तानः सन क्षियान् स्वसैनिकानाम् नेतृत्वं कृत्वा प्रतिरोधं कृतवान् । हान-व्यवस्थायाः अनुसरणं कृत्वा सीमान्त-प्रान्तेषु अल्पाः आर्थिकसम्पदाः आसन्, केवलं कतिपयानि सहस्राणि सैनिकाः अपि आसन् । क्षियाओ-दर्रेण पराजयानन्तरं क्षियोन्नु-सैनिकाः द्वयोः समूहयोः विभक्ताः भूत्वा सर्वं मार्गं लुण्ठितवन्तः, दक्षिणं गत्वा हान-साम्राज्यस्य हृदये गभीरं गत्वा ली-महलं दग्धं कृत्वा मध्य-प्रासादं (अद्यतन-लोङ्गक्सियन-मण्डले, शान्क्सी-प्रान्ते) प्रत्यागतवन्तः, तथा च प्रतीक्षमाणा अश्वसेना (अर्थात् स्काउट् अश्वसेना) हान साम्राज्यम् अपि प्राप्तवती प्रासादः, गङ्क्वान् प्रासादः, चाङ्ग'आन्-नगरात् केवलं शतमाइलदूरे अस्ति!

यद्यपि क्षियोन्नु-जनाः तत्कालं दुर्गं आक्रमितवन्तः तथापि हान-साम्राज्येन सावधानीपूर्वकं संचालितं बीकन-व्यवस्था पूर्व-चेतावनी-भूमिकां निर्वहति स्म, सम्राट् वेन्-इत्यस्य कृते प्रति-आक्रमणस्य नियोजनाय समयं क्रीतवती हान-व्यवस्थायाः अनुसरणं कृत्वा शत्रुस्य स्थितिं स्वीकृत्य दिवा धूमस्य उपयोगः भवति स्म अथवा रात्रौ अग्निः प्रज्वलितः भवति स्म, तदनुसारं सन्देशाः प्रेषयितुं शक्नुवन्ति स्म प्रतिदिनं रात्रौ १५०० माइलपर्यन्तं गन्तव्यम् । हान साम्राज्यस्य उत्तमदीपव्यवस्थायाः कारणात् उत्तरतः चाङ्ग'आन्-नगरं यावत् कतिपयेषु दिनेषु एव एषा वार्ता प्रसृता ।

सम्राट् वेन् तत्क्षणमेव रक्षां कर्तुं आरब्धवान् , परन्तु तेषां उपयोगः रक्षणार्थं आसीत् । सम्राट् वेन् अपि सहस्राणि रथाः, एकलक्षं अश्वसैनिकाः च चलसेनारूपेण नियोजितवान् सः व्यक्तिगतरूपेण हु इत्यस्य विजयं कर्तुं गन्तुम् इच्छति स्म, परन्तु अधिकारिभिः निरुद्धः अभवत्, अतः सः एतत् चलबलं चाङ्ग'आन्-नगरे नियोजितवान् डोङ्गयाङ्गस्य मार्किस् झाङ्ग् क्षियाङ्गरुः सेनापतित्वेन नियुक्तः, अनेके जनाः सेनापतित्वेन नियुक्ताः सः "हू-जनानाम् आक्रमणार्थं बहुसंख्याकाः रथाः, अश्वसैनिकाः च प्रेषितवान्", सैनिकानाम् संख्या अपि एकलक्षात् न्यूना न भवेत् एकत्र पूर्व "एकलक्ष अश्वसेना", हानसेना अस्मिन् समये प्रयुक्तानां सैनिकानाम् संख्या २० तः न्यूना नासीत् दशसहस्रात् अधिकाः जनाः ।

हान राजवंशस्य बीकन खण्डहर। हान-व्यवस्थायां प्रत्येकं फ्यूजिलेड्-रक्षकं त्रयः पञ्चतः विंशति-त्रिंशत् वा जनाः आसन् ।

सम्राट् वेन् इत्यस्य सैन्यरणनीतिः "द्वारं पिधाय श्वानान् ताडयितुं" सदृशी आसीत्: हुन्-जनाः गुआन्झोङ्ग-नगरस्य गभीरं प्रविष्टाः आसन्, सर्वत्र तान् उपद्रवयन्ति स्म, अतः ते हून्-जनानाम् पुनरागमनं अवरुद्ध्य सीमान्त-प्रान्तत्रयस्य उपयोगं कृतवन्तः, अपि च शक्तिशालिनः चलसैनिकाः अपि नियुक्तवन्तः मुख्यतया मृगयायां, विनाशं च कर्तुं रथैः, अश्वसैनिकैः च निर्मितम्, यत् गुआन्झोङ्ग्-नगरे हुन्-जनानाम् अन्तः नाशः भवति । परन्तु वास्तविकता एषा यत् हानसेना "कञ्चित् मारयितुं न शक्नोति" इति विशालाः रथसैनिकाः युद्धात् भयभीताः भवेयुः (बैडेङ्ग घेरणस्य कष्टप्रदः स्मृतिः न मेटिता), अथवा गतिशीलतायाः अभावात् (गुरुतराः रथाः... mountains) क्षेत्रं गन्तुं असुविधाजनकम् आसीत्), सः कदापि पुरातनशिखरस्य दान यू १४०,००० उत्तम अश्वसेनायाः सह युद्धं कर्तुं न शक्तवान् ।

मासाधिकं यावत् अनुसरणं कृतम्, क्षियोन्नु-अश्वसैनिकाः गङ्गाम् लुण्ठितवन्तः, स्वपशून् भारयित्वा स्वजनं वहन्ति स्म, हान-सेना तान् न अनुसृत्य देशात् बहिः गच्छन्ति इव आसन् . सम्भवतः अपराधबोधस्य, लज्जायाः, क्रोधस्य च कारणेन डोङ्गयाङ्ग् होउ झाङ्ग् क्षियाङ्गरुः अग्रिमे वर्षे स्वर्गं गतः । डोङ्गयाङ्ग होउ एकः दिग्गजः आसीत् यः सम्राट् गाओजु इत्यस्य समयात् एव साम्राज्यदरबारस्य सेवां कृतवान् आसीत् यत् सः अनुभवी समर्थः च आसीत् इति बहवः निष्ठावान् वृद्धाः सन्ति येषां प्रज्ञायाः साहसस्य च अभावः अस्ति, परन्तु तेषां सेनायाः नेतृत्वस्य गुरुदायित्वं स्कन्धे धारयितुं भवति, वृद्धस्य शाङ्ग शान्यु इव कठोरस्य आक्रामकस्य च नेतारं आव्हानं कर्तव्यं भवति ते अमानवीयाः भवेयुः सम्राट् वेन् इत्यस्य कृते ।

यदा सम्राट् वेन् स्वस्य भाग्यस्य अधः क्षुद्र-अधिकारिणः फेङ्ग-ताङ्ग-इत्यस्य समक्षं शिकायत यत् सः लियन् पो, ली मु इत्यादीन् प्रसिद्धान् सेनापतयः प्राप्तुं न शक्नोति, तदा फेङ्ग-ताङ्गस्य मूल्याङ्कनं स्पॉट् आसीत् यत् सम्राट् वेन् लियन् पो, ली मु च प्राप्तुं शक्नोति चेदपि , सः तान् पुनः उपयोक्तुं न शक्तवान्! दशशताब्दपश्चात् सोङ्गवंशस्य राजनैतिकभाष्यकारः वाङ्ग युचेङ्गः "रोङ्गनियन्त्रणस्य दशरणनीतयः" (उदाहरणार्थं यदा सैन्याधिकारिणः बलवन्तः आसन् तदा ते जनान् नियुक्तवन्तः) इति ग्रन्थे सम्राट् वेन् इत्यस्य जनानां सद्प्रयोगस्य गहनगुणानां च प्रशंसाम् अकरोत् बाह्यरूपेण आन्तरिकरूपेण च राजनीतिं संवर्धितवन्तः, येन ते तेषां कृते किमपि कर्तुं न शक्तवन्तः)।

पश्चात् सम्राट् वेन् फेङ्ग् ताङ्ग चिजी इत्यस्मै युन्झोङ्ग-नगरस्य प्रीफेक्ट् वेई शाङ्ग् इत्यस्य क्षमायाचनां कृत्वा "प्रतिभा" इति प्रचारं कर्तुं आदेशं दत्तवान् । ११ शताब्दयोः अनन्तरं सु शी इत्यस्य "जियांग चेङ्गजी" इत्यनेन फेङ्ग ताङ्गस्य प्रतिष्ठा सुसमाचारस्य दूतरूपेण सदा भविष्यत्पुस्तकेभ्यः प्रसारिता: "उत्सवस्य आयोजनस्य मेघेषु फेङ्गताङ्गः कदा प्रेषितः भविष्यति अवश्यं, न च फेङ्ग ताङ्गः! न च सु शि एव अन्ते प्रतीक्षते स्म स्वस्य शुभसमाचारं प्रति आगच्छतु।

सम्राट् वेन्-शासनस्य १४ तमे वर्षे हून्-जनानाम् निष्कासन-युद्धे यद्यपि हान-सेनायाः बहुसंख्याकाः आसन् तथापि तत् केवलं सैन्यशक्ति-अपव्ययम् एव आसीत् क्षियाङ्गरुः सैनिकानाम् उपयोगे अत्यधिकं सावधानः भवति तथा च हुनसेना अत्यधिकं प्रबलः इति मुख्यकारणं आसीत् यत् हानसेनायाः सैनिकवितरणं अनुपातः रणनीतिः च अद्यापि परिपक्वाः न सन्ति, येन समग्रयुद्धप्रभावशीलतां गम्भीररूपेण प्रभावितं भवति अस्मिन् काले हानसेनायाः अद्यापि पर्याप्तसंख्याकाः रथाः, सैनिकाः च आसन्, ये प्रायः रथाः, अश्वसेनाः च इति उच्यन्ते स्म । चीनीयरथेषु एकः अश्वं नियन्त्रयति, एकः निकटयुद्धाय शस्त्रं धारयति, अपरः दीर्घदूरशूलीकरणार्थं धनुषः धारयति यदि रथाः पङ्क्तिबद्धाः सन्ति तर्हि ते आगत्य आगत्य आक्रमणं कर्तुं शक्नुवन्ति मैदानेषु यत्र कोऽपि दोषः नास्ति तथापि तेषां बृहत्तमं दुर्बलता तेषां दुर्बलभूभागस्य अनुकूलतायां, जीवितस्य च क्षमतायां वर्तते । रथस्य लक्ष्यं विशालं भवति, सः पर्वतेषु गन्तुं न शक्नोति एकदा विघ्नं प्राप्य वा अश्वः विदारितः सति संतुलनं नष्टः भवति तदा यानं नष्टं भविष्यति, सर्वे म्रियन्ते च । वसन्त-शरद-कालस्य द्युआन्-युद्धे, उष्ट्र-तैहाङ्ग-पर्वतानां, पर्वतानाम् उपरि प्रचण्डानां बर्बर-जनानाम् च सम्मुखे, जिन्-राज्यस्य वेइ-शुः प्रथमं "स्वरथं नष्टवान्" तथा च स्वस्य रथ-सैनिकानाम् उपयोगं कृत्वा अरुह्य पदातिना युद्धं कृतवान् , ततः सः पर्वतेषु बर्बरपदातिं पराजितवान् ।

प्राचीनरथाः द्वयोः चतुर्भिः वा अश्वैः चालिताः आसन्, तेषां त्रयः योद्धाः आसन्, एकः शूलं धारयति स्म, अपरः धनुषः बाणं धारयति स्म तथापि ते जटिलभूमौ युद्धे कुशलाः न आसन्

हानसेना अद्यापि पर्वतीयस्य गुआन्झोङ्ग-बेसिनस्य धारायाम् रथानाम् उपयोगं कुर्वती आसीत्, तस्याः सामरिकगतिशीलता च कल्पनीया आसीत्, अतः शान्यु-सैनिकानाम् लघु-अश्वसेनायाः ग्रहणं कर्तुं असमर्था इति आश्चर्यं नासीत् सम्राट् वु इत्यस्य शासनकाले एव हानसेना अश्वसेनायाः सामरिकसेवारूपेण यथार्थतया स्थापिता, तावत्पर्यन्तं च चल आक्रमणबलरूपेण संगठिताः रथसैनिकाः इतिहासस्य मञ्चात् निवृत्ताः

सम्राट् वेन् १४ तमे वर्षे दुर्गं प्रविष्टवान् ततः परं तस्य अग्रजः शान्युः हान साम्राज्येन सह शान्तिं कृतवान् । द्युए-गोत्रस्य नाशार्थं पश्चिमप्रदेशान् जित्वा (दायु-गोत्रस्य राजानस्य कपालं च मद्यचषकं कृतवान्), गङ्क्वान्-प्रासादस्य आक्रमणार्थं दक्षिणं हानवंशं गतः, सैन्यमन्त्री चन्युः स्वस्य पूर्वजस्य माओदुन् इव अधिकं भवति तथा च आर्थिकविकासे अधिकं ध्यानं ददाति। अतः सैन्यमन्त्री चन्युः हानवंशस्य किञ्चित् परिवर्तनं कृतवान् ।

सम्राट् वेन् इत्यस्य सम्राट् जिंग् इत्यस्य वंशस्य च अन्तिमेषु वर्षेषु सैन्यमन्त्री चन्युः केवलं त्रीणि स्थानीयानि आक्रमणानि आरब्धवान्, येषु कश्चन अपि सम्राट् वेन् इत्यस्य १४ तमे वर्षे लाओ शाङ्ग चन्यु इत्यस्य बृहत्प्रमाणेन आक्रमणं इव विशालः नासीत् तथापि सः लाओ शाङ्ग चन्यु इत्यस्मात् बहु समृद्धतरं अर्थव्यवस्थां प्राप्तवान् । वार्षिकमुद्राणां परिमाणं बहु वर्धितम्, हानवंशस्य सम्राट् च बहुवारं "उदारतया व्यवहारं कर्तुं" बाध्यः अभवत्, यत्र वस्त्रं, रेशमं, धान्यं, डिस्टिलरस्य खमीरं, उत्तममद्यं, सुवर्णमुद्राः च (शेषवस्तूनि असंख्यानि आसन्, सहितम्) सुवर्ण, रेशम, बिल्ली च)। तया हानवंशः चतुर्वारं क्षियोन्नु-विवाहार्थं उत्तरदिशि कुलबालिकाः प्रेषयितुं बाध्यः अभवत्, सैन्यलाभान् राजनैतिक-आर्थिकलाभेषु परिणमयितवान्

वेन्-जिंग्-वंशयोः सैन्यमन्त्री शान्यु इत्यस्य त्रयः आक्रमणाः अपि हान-साम्राज्यस्य पर्याप्तं हानिम् अकुर्वन् । तेषु सम्राट् वेन् इत्यस्य शासनस्य षष्ठे वर्षे (१५८ ईपू) सम्राट् वेन् शीघ्रमेव झोउ याफु इत्यस्य क्षिलिउ इत्यस्य रक्षणार्थं दुर्गं प्रविष्टवान् , यद्यपि झोउ याफुः स्वस्य सैन्यप्रबन्धने कठोरः आसीत् , परन्तु हुनैः सह युद्धं न कृतवान् । तदनन्तरं सम्राट् जिंग् इत्यस्य शासनकाले सैन्यमन्त्री चन्युः द्विवारं अपि दुर्गं प्रविष्टवान् प्रथमं सम्राट् जिंग् इत्यस्य शासनस्य षष्ठे वर्षे (१४४ ईपू) सः यानमेन्, शाङ्गजुन् च भित्त्वा राजकीय-अश्व-क्षेत्रात् राज-अश्वाः जप्तवान् .युद्धे २००० तः अधिकाः हान-रक्षकाः मृताः । पश्चात् हौयुआन्-नगरस्य द्वितीयवर्षस्य वसन्तऋतौ (१४२ ईपू) पुनः यान्मेन्-नगरे प्रविश्य यान्मेन्-नगरस्य प्रीफेक्ट्, पूर्वसाम्राज्य-सेन्सर्-इत्यस्य फेङ्ग-जिंग्-इत्यस्य वधं कृतवान्

पूर्वं यानमेन् (अद्यतनस्य दाई-मण्डलं, शान्क्सी-प्रान्ते) हान-साम्राज्यस्य उत्तरसीमायां हून्-विरुद्धं प्रथमा रक्षापङ्क्तिः आसीत् "गोशावक्" इति नाम्ना प्रसिद्धः झीडुः, दुर्गः, क्षियोन्नु-जनाः कदापि आक्रमणं कर्तुं न साहसं कृतवन्तः, राजनैतिकसङ्घर्षस्य कारणेन सर्वे मृताः, तस्य उत्तराधिकारी फेङ्ग जिंगः हान-हङ्गरी-देशस्य सर्वोच्चपदवीधारी शिकारः अभवत् युद्ध - प्रारम्भिक हानवंशस्य व्यवस्थायाः अन्तर्गतं साम्राज्यवादी सेंसरः प्रधानमन्त्री आसीत् तथा सम्मानितः। सम्राट् जिङ्ग् इत्यस्य हुन्-विरुद्धस्य युद्धस्य समाप्तिमात्रं सः पूर्वसाम्राज्य-सेन्सर-यान्मेन्-नगरस्य प्रिफेक्ट्-इत्यस्य फेङ्ग-जिंग्-इत्यस्य रक्तेन अपूर्णतया समाप्तवान्