समाचारं

३६ वर्षाणां पलायनस्य अनन्तरं हत्यायाः शङ्कितः गृहीतः! मया दण्डविधानस्य विषये बहुवारं पृष्टं, अन्यैः सह पार्टीं न करोमि, न पिबति...

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२४ सितम्बर् दिनाङ्के अर्धमासस्य अन्वेषणानन्तरं झिन्जियाङ्गनगरस्य अक्सूनगरस्य जनसुरक्षाब्यूरो इत्यस्य आपराधिकजागृतिदलेन आपराधिकसंदिग्धस्य वाङ्गस्य इच्छितहत्याप्रकरणं कानूनानुसारं समीक्षायै अभियोजनाय च अभियोजकालये स्थानान्तरितम्। ३६ वर्षपूर्वं घटितः अयं इच्छितहत्याप्रकरणः समाधानं प्राप्तवान् ।

५ सितम्बर् दिनाङ्के प्रकरणं नियन्त्रयन्त्याः पुलिसैः वाङ्ग इति आपराधिकसंदिग्धः गृहीतः यः ३६ वर्षाणि यावत् जियांग्सू-प्रान्तस्य नानजिङ्ग्-नगरे पलायितः आसीत् ।

१९८८ तमे वर्षे नवम्बर्-मासस्य २५ दिनाङ्के अक्सु-नगरस्य एकस्य बारस्य प्रभारी व्यक्तिः पुलिसं आहूय एकः ग्राहकः घातितः इति अवदत् । पुलिसाः घटनास्थले आगत्य अतिरक्तक्षयात् आहतः व्यक्तिः स्थले एव मृतः इति ज्ञातवन्तः । अन्वेषणानन्तरं ज्ञातं यत् तस्मिन् दिने मृतस्य वाङ्गस्य च तुच्छविषयेषु विवादः आसीत्, तस्मात् सः तं छूरेण मारितवान् ततः अपराधभयेन पलायितवान् तत्कालीनस्य आपराधिक-अनुसन्धानस्य तान्त्रिक-स्थित्या सीमितं पलायनस्य अनुसरणं कदापि सफलतां प्राप्तुं न शक्तवान् ।

विगत ३६ वर्षेषु पुलिसैः कदापि अस्य प्रकरणस्य अन्वेषणं न त्यक्तम् । अस्मिन् काले प्रकरणस्य अन्वेषणे संलग्नाः पुलिस-अधिकारिणः क्रमेण परिवर्तन्ते स्म । अक्सुनगरस्य जनसुरक्षाब्यूरोतः सेवानिवृत्तस्य पुलिसकर्मचारिणः पेई मिंगस्य कार्यपुस्तिकायां तस्मिन् वर्षे अन्वेषणस्य विवरणं विस्तरेण अभिलेखितम् आसीत् सः सर्वदा खेदं अनुभवति यत् सः वाङ्गं स्वहस्तेन गृहीतुं न शक्तवान्

जनानां विशाले समुद्रे अपराधिनः शङ्किताः कुत्र निगूढाः सन्ति ?

अस्मिन् वर्षे अगस्तमासे नूतन-आपराधिक-अनुसन्धान-प्रौद्योगिक्याः अनुप्रयोगस्य कारणात् पुलिस-समीपे एकं प्रमुखं प्रमाणं प्रादुर्भूतम् ।

अक्सुनगरस्य जनसुरक्षाब्यूरो इत्यस्य आपराधिकजागृतिब्रिगेड् इत्यस्य कप्तानः जियांग् ताओ इत्यनेन उक्तं यत्, प्रकरणस्य अन्यस्य समीक्षायाः समये पुलिसेन ज्ञातं यत् वाङ्गः वाङ्ग एर् (छद्मनाम) इति नामकस्य पुरुषस्य अनुकरणं कृतवान् इति शङ्का अस्ति यः जियांग्सू प्रान्ते दूरं आसीत् .

सावधानीपूर्वकं अन्वेषणं कृत्वा पुलिसैः ज्ञातं यत् २००७ तमे वर्षे वाङ्ग एर् इत्यस्य मृत्योः कारणेन तस्य गृहपञ्जीकरणं रद्दं जातम् परन्तु २००९ तमे वर्षे वाङ्ग एर् इत्यस्य मत्तवाहनस्य कारणेन सार्वजनिकसुरक्षासंस्थायाः व्यवहारः कृतः, तस्य परिचयस्य अनुकरणं कृतम् इति शङ्का आसीत् वाङ्ग द्वारा।

सुरागस्य आधारेण पुलिसाः जियांग्सु-प्रान्तस्य नानजिङ्ग्-नगरं प्रति त्वरितम् अगच्छत्, यत्र वाङ्ग-एर्-इत्येतत् स्थितम् आसीत् । ५ सितम्बर् दिनाङ्के स्थानीयपुलिसस्य सहकारेण पुलिसैः वाङ्ग एर् इति ज्ञातम् ।

प्रश्नोत्तरस्य अनन्तरं वाङ्गः इच्छया हत्यायाः अपराधं स्वीकृतवान् । घटनायाः अनन्तरं सः झाङ्गः मृतः इति ज्ञातवान् अतः सः रात्रौ गच्छन्तीषु ट्रके निगूढः भूत्वा उरुम्की-नगरं यावत् पलायितवान् । तदनन्तरं सः पलायने यात्राव्ययम् अर्जयितुं विषमकार्यं कृतवान् जियांग्सु-प्रान्ते पलायने एकवर्षं यावत् समयः अभवत्, यत्र सः मालवाहनं चालितवान् । २००७ तमे वर्षे तस्य भ्राता वाङ्ग एर् अस्वस्थतायाः कारणेन स्वर्गं गतः, अतः सः स्वस्य भ्रातुः इति अभिनयं कृत्वा अद्यावधि जीवितवान् ।

यद्यपि तस्य मिथ्यापरिचयः आसीत् तथापि वाङ्गः अद्यापि गृहीतस्य चिन्ताम् अनुभवति स्म, सः प्रायः पुलिस-गुण्डा-चलच्चित्रं पश्यति स्म, प्रकरणानाम् समाधानार्थं पुलिस-विचारानाम् अध्ययनं करोति स्म, इच्छित-हत्यायाः दण्ड-प्रावधानस्य विषये बहुवारं वकिलैः सह परामर्शं करोति स्म हत्याप्रकरणे पलायितः अपराधी शङ्कितः समयसीमायाः अधीनः नास्ति इति ज्ञात्वा सः भ्रमणस्य संख्यां न्यूनीकृत्य मत्तः भूत्वा त्रुटिं कर्तुं भयात् सः पुनः समागमेषु न पिबति स्म अन्ये । "अहं सर्वदा अनुभवामि यत् यदि अहं गभीरतरं निगूहामि तर्हि पुलिस मम विषये विस्मरति।"

सम्प्रति अस्य प्रकरणस्य अग्रे अन्वेषणं क्रियते।

लेखक |