समाचारं

एनओआई राष्ट्रियसूचनाशास्त्रस्य ओलम्पियाडस्य लीक् कृतानां प्रश्नानां सूचनां ददाति यत् सम्बन्धितछात्राणां परिणामाः न मान्यतां प्राप्नुयुः

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव नेटिजन्स् इत्यनेन ज्ञापितं यत् २०२४ तमस्य वर्षस्य राष्ट्रिय-सीएसपी-जे/एस प्रमाणीकरणपरीक्षायां लीक् कृताः प्रश्नाः आसन्, तथा च लीक् कृताः प्रश्नाः शान्क्सी-नगरस्य एकस्याः प्रशिक्षणसंस्थायाः कृते सूचिताः। नेटिजनः अवदत् यत् परीक्षापत्रे प्रश्नेषु विद्यमानाः सङ्केताः विकल्पाः च आधिकारिकपरीक्षापत्रे दृश्यमानानां सदृशाः एव सन्ति इति प्रारम्भिकः अनुमानः अस्ति यत् सादृश्यस्य दरः ६०% अधिकः अस्ति।

२७ सितम्बर् दिनाङ्के "noi csp informatics olympiad" इत्यनेन "csp-j/s 2024 पुनः प्रमाणीकरणस्य प्रथमचरणस्य घोषणां केषाञ्चन प्रमाणितव्यक्तिनां कृते" इति प्रकाशितम्

पूर्णः पाठः यथा- १.

सीसीएफ (चीन कम्प्यूटर फेडरेशन, चीन कम्प्यूटर फेडरेशन इति अपि ज्ञायते) इत्यनेन वास्तविकनामस्य प्रतिवेदनं प्राप्तम् यत् शीआन्-नगरस्य एकया प्रशिक्षणसंस्थायाः प्रमाणीकरणस्य पूर्वदिने अवैधरूपेण प्रमाणीकरणप्रश्नाः प्राप्ताः, तथा च येषु छात्रेषु प्रशिक्षिताः तेभ्यः विशेषपरामर्शं प्रदत्तम् अधिकाधिकं सफलतां प्राप्तुं क्रमेण। एतेन प्रमाणीकरणस्य सामान्यक्रमः गम्भीररूपेण बाधितः, प्रमाणीकरणस्य निष्पक्षता निष्पक्षता च प्रभाविता, अत्यन्तं दुष्टः सामाजिकः प्रभावः च अभवत् ।

प्रतियोगितायाः निष्पक्षतां निष्पक्षतां च निर्वाहयितुम् ccf noi प्रतियोगितासमित्या वैज्ञानिकसमित्या च csp-j/s 2024 प्रथमपरिक्रमस्य प्रवेशस्तरीयं उन्नतप्रमाणीकरणपरिणामं न मान्यतां दत्तुं निर्णयः कृतः यत् तेषां छात्राणां प्रशिक्षणे भागग्रहणस्य शङ्का अस्ति this institution, and instruct our unit to एते छात्राः पुनः प्रमाणीकरणं कुर्वन्ति।

पुनः प्रमाणीकरणप्रश्नाः एनओआई वैज्ञानिकसमित्या निर्धारिताः भवन्ति, मूल्याङ्कनमापदण्डाः च पृथक् पृथक् निर्मिताः भवन्ति । प्रमाणीकरणानन्तरं छात्राणां पुनः प्रमाणीकरणाङ्कानुसारं क्रमाङ्कनं भविष्यति, तथा च प्रान्तीयपदोन्नति-अनुपातस्य आधारेण पदोन्नतानां छात्राणां निर्धारणं भविष्यति। प्रमाणीकरणस्य स्थानं, समयः, प्रतिभागिनः च अस्माकं संस्थायाः निर्धारिताः भविष्यन्ति, पश्चात् सूचिताः भविष्यन्ति।

उपर्युक्ताः छात्राः पुनः प्रमाणीकरणे भागं ग्रहीतुं वा त्यक्तुं वा चयनं कर्तुं शक्नुवन्ति ये त्यक्तुं चयनं कुर्वन्ति तेभ्यः प्रमाणीकरणशुल्कं प्रतिदास्यति ये पुनः प्रमाणीकरणे भागं ग्रहीतुं चयनं कुर्वन्ति तेषां सहमतिपत्रे हस्ताक्षरं कर्तव्यम्।