2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सर्वोच्चजनअभियोजकालयस्य २७ सितम्बर् दिनाङ्के समाचारानुसारं चीनराष्ट्रीयअपतटीयतैलनिगमस्य पूर्वपक्षस्य उपसचिवः, निदेशकः, महाप्रबन्धकः च ली योङ्ग इत्यस्य घूसग्रहणस्य शङ्का आसीत् समीक्षायै अभियोजनाय च अभियोजकालयः।
कतिपयदिनानि पूर्वं सर्वोच्चजनअभियोजकालयेन ली योङ्ग् इत्यस्य घूसस्य शङ्कायाः कारणेन कानूनानुसारं गृहीतुं निर्णयः कृतः। प्रकरणं अग्रे प्रक्रियायां वर्तते।
ली योंग डेटा मानचित्र
ली योङ्गस्य जन्म अगस्त १९६३ तमे वर्षे अभवत् ।सः १९८४ तमे वर्षे दक्षिणपश्चिमपेट्रोलियमसंस्थायाः ड्रिलिंग्-इञ्जिनीयरिङ्ग-विषये स्नातकः अभवत्, अनन्तरं चीन-राष्ट्रीय-अपतटीय-तैल-निगमस्य (cnooc) कृते कार्यं कृतवान् ., लि.
२०१६ तमस्य वर्षस्य जूनमासे ली योङ्गः चीनराष्ट्रीयअपतटीयतैलनिगमस्य महाप्रबन्धकस्य सहायकः, चीनराष्ट्रीयअपतटीयतैलनिगमस्य कार्यकारीउपाध्यक्षः, बोहाईपेट्रोलियमप्रशासनब्यूरोस्य निदेशकः दलसचिवः च, सीएनओओसी तियानजिन्शाखायाः महाप्रबन्धकरूपेण च कार्यं कृतवान् २०१७ तमस्य वर्षस्य मार्चमासे सः सिनोपेक् समूहनिगमस्य उपमहाप्रबन्धकरूपेण स्थानान्तरितः, ततः २०१९ तमस्य वर्षस्य एप्रिलमासे सिनोपेक्-नगरस्य पार्टी-नेतृत्वसमूहस्य सदस्यत्वेन नियुक्तः
२०२० तमस्य वर्षस्य सितम्बरमासे ली योङ्गः चीनराष्ट्रीयअपतटीयतैलनिगमं (२०१७ तमे वर्षे चीनराष्ट्रीयअपतटीयतैलनिगमात् नामान्तरितम्) उपाध्यक्षः, महाप्रबन्धकः, उपपक्षसचिवः च इति रूपेण पुनः आगतः
२०२३ तमस्य वर्षस्य डिसेम्बरमासे ली योङ्गस्य व्यक्तिगतसूचना cnooc group इत्यस्य आधिकारिकजालस्थले न दृश्यते । अस्मिन् वर्षे मार्चमासस्य १५ दिनाङ्के तस्य आधिकारिकत्यागपत्रस्य घोषणा अभवत्, सेप्टेम्बर् ११ दिनाङ्के तस्य दलात् निष्कासनस्य सूचना प्राप्ता ।
अन्वेषणानन्तरं ज्ञातं यत् ली योङ्गः स्वस्य आदर्शान् विश्वासान् च नष्टवान्, स्वस्य मूल-अभिप्रायात्, मिशनात् च विचलितः, संगठनात्मक-सेन्सरशिप्-प्रतिरोधं च कृतवान्
केन्द्रसर्वकारस्य अष्टविनियमानाम् भावनां अवहेलयन् सः आपूर्तिकर्ताभिः व्यवस्थापितान् भोजान्, गोल्फक्रीडां च बहुवारं स्वीकृतवान्;
संगठनात्मकसिद्धान्तानां उल्लङ्घनं, साक्षात्कारस्य पत्राचारस्य च आयोजने समस्यानां यथार्थतया व्याख्यानं कर्तुं असफलता, नियमानाम् उल्लङ्घनेन कार्यकर्तृणां प्रचारः समायोजनं च;
नियमानाम् उल्लङ्घनेन उपहारं स्वीकुर्वन्, आधिकारिककर्तव्यस्य न्यायपूर्णनिष्पादनं प्रभावितं कर्तुं शक्नुवन्ति इति यात्राव्यवस्थां स्वीकुर्वन्, धनं यौनव्यवहारं च कर्तुं;
अनुशासनस्य न्यायस्य च तलरेखा नास्ति, अनैत्याः "तैलम् आश्रित्य तैलं खादन्ति" इति।, चिरकालात् असैय्यव्यापारिभिः सह पार्श्वे पार्श्वे कार्यं कुर्वन् अस्ति, धनस्य कृते शक्तिव्यवहारं च कुर्वन् अस्ति ।, घरेलुसेवाः, विदेशेषु भुगतानसङ्ग्रहः, २.व्यावसायिक एजेन्सी, उत्पादविक्रयणं, नौकरीप्रवर्धनम् इत्यादीनां दृष्ट्या अन्येषां कृते लाभं प्राप्तुं स्वस्य पदस्य लाभं गृहीत्वा, अवैधरूपेण विशालराशिं सम्पत्तिं प्राप्तुं च।