समाचारं

"देशस्य अन्तः कार्यं कुर्वन् विदेशेषु धनसङ्ग्रहणं च कुर्वन् ली योङ्गः गृहीतः

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वोच्चजनअभियोजकालयस्य २७ सितम्बर् दिनाङ्के समाचारानुसारं चीनराष्ट्रीयअपतटीयतैलनिगमस्य पूर्वपक्षस्य उपसचिवः, निदेशकः, महाप्रबन्धकः च ली योङ्ग इत्यस्य घूसग्रहणस्य शङ्का आसीत् समीक्षायै अभियोजनाय च अभियोजकालयः।

कतिपयदिनानि पूर्वं सर्वोच्चजनअभियोजकालयेन ली योङ्ग् इत्यस्य घूसस्य शङ्कायाः ​​कारणेन कानूनानुसारं गृहीतुं निर्णयः कृतः। प्रकरणं अग्रे प्रक्रियायां वर्तते।

ली योंग डेटा मानचित्र

ली योङ्गस्य जन्म अगस्त १९६३ तमे वर्षे अभवत् ।सः १९८४ तमे वर्षे दक्षिणपश्चिमपेट्रोलियमसंस्थायाः ड्रिलिंग्-इञ्जिनीयरिङ्ग-विषये स्नातकः अभवत्, अनन्तरं चीन-राष्ट्रीय-अपतटीय-तैल-निगमस्य (cnooc) कृते कार्यं कृतवान् ., लि.

२०१६ तमस्य वर्षस्य जूनमासे ली योङ्गः चीनराष्ट्रीयअपतटीयतैलनिगमस्य महाप्रबन्धकस्य सहायकः, चीनराष्ट्रीयअपतटीयतैलनिगमस्य कार्यकारीउपाध्यक्षः, बोहाईपेट्रोलियमप्रशासनब्यूरोस्य निदेशकः दलसचिवः च, सीएनओओसी तियानजिन्शाखायाः महाप्रबन्धकरूपेण च कार्यं कृतवान् २०१७ तमस्य वर्षस्य मार्चमासे सः सिनोपेक् समूहनिगमस्य उपमहाप्रबन्धकरूपेण स्थानान्तरितः, ततः २०१९ तमस्य वर्षस्य एप्रिलमासे सिनोपेक्-नगरस्य पार्टी-नेतृत्वसमूहस्य सदस्यत्वेन नियुक्तः

२०२० तमस्य वर्षस्य सितम्बरमासे ली योङ्गः चीनराष्ट्रीयअपतटीयतैलनिगमं (२०१७ तमे वर्षे चीनराष्ट्रीयअपतटीयतैलनिगमात् नामान्तरितम्) उपाध्यक्षः, महाप्रबन्धकः, उपपक्षसचिवः च इति रूपेण पुनः आगतः

२०२३ तमस्य वर्षस्य डिसेम्बरमासे ली योङ्गस्य व्यक्तिगतसूचना cnooc group इत्यस्य आधिकारिकजालस्थले न दृश्यते । अस्मिन् वर्षे मार्चमासस्य १५ दिनाङ्के तस्य आधिकारिकत्यागपत्रस्य घोषणा अभवत्, सेप्टेम्बर् ११ दिनाङ्के तस्य दलात् निष्कासनस्य सूचना प्राप्ता ।

अन्वेषणानन्तरं ज्ञातं यत् ली योङ्गः स्वस्य आदर्शान् विश्वासान् च नष्टवान्, स्वस्य मूल-अभिप्रायात्, मिशनात् च विचलितः, संगठनात्मक-सेन्सरशिप्-प्रतिरोधं च कृतवान्

केन्द्रसर्वकारस्य अष्टविनियमानाम् भावनां अवहेलयन् सः आपूर्तिकर्ताभिः व्यवस्थापितान् भोजान्, गोल्फक्रीडां च बहुवारं स्वीकृतवान्;

संगठनात्मकसिद्धान्तानां उल्लङ्घनं, साक्षात्कारस्य पत्राचारस्य च आयोजने समस्यानां यथार्थतया व्याख्यानं कर्तुं असफलता, नियमानाम् उल्लङ्घनेन कार्यकर्तृणां प्रचारः समायोजनं च;

नियमानाम् उल्लङ्घनेन उपहारं स्वीकुर्वन्, आधिकारिककर्तव्यस्य न्यायपूर्णनिष्पादनं प्रभावितं कर्तुं शक्नुवन्ति इति यात्राव्यवस्थां स्वीकुर्वन्, धनं यौनव्यवहारं च कर्तुं;

अनुशासनस्य न्यायस्य च तलरेखा नास्ति, अनैत्याः "तैलम् आश्रित्य तैलं खादन्ति" इति।, चिरकालात् असैय्यव्यापारिभिः सह पार्श्वे पार्श्वे कार्यं कुर्वन् अस्ति, धनस्य कृते शक्तिव्यवहारं च कुर्वन् अस्ति ।, घरेलुसेवाः, विदेशेषु भुगतानसङ्ग्रहः, २.व्यावसायिक एजेन्सी, उत्पादविक्रयणं, नौकरीप्रवर्धनम् इत्यादीनां दृष्ट्या अन्येषां कृते लाभं प्राप्तुं स्वस्य पदस्य लाभं गृहीत्वा, अवैधरूपेण विशालराशिं सम्पत्तिं प्राप्तुं च।