2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदा है किङ्ग् इत्यस्य विषयः आगच्छति तदा बहवः युवानः अस्य तारकस्य परिचिताः न भवेयुः ।
परन्तु तस्य वर्षस्य तस्याः शास्त्रीयं दृश्यं सर्वे अवश्यं जानन्ति - "ओउ हाओ, त्वं मम देवः असि"।
२०१३ तमे वर्षे ओउ हाओ इत्यनेन गायनप्रतिभाप्रदर्शने भागः गृहीतः ५-तः ३-प्रतियोगितायां ओउ हाओ-निङ्ग-हुआन्यु-योः पी.के.
निर्णायकानाम् चयनात् पूर्वं स्वपीठे मतदानस्य प्रचारं कर्तुं कल्पितः है किङ्ग् सहसा मञ्चे गतः ।
ततः सा अन्यं प्रतियोगिनं, पृष्ठतः आयोजकौ वाङ्ग हान्, हे जियोङ्ग् च आहूतवती ।
ततः, सा ओउ हाओम् अवलोक्य स्नेहेन अवदत्- "ओउ हाओ, अहम् अद्य रात्रौ वी गॉड अस्मि, परन्तु अस्मिन् मञ्चे..."
ततः सः व्यजनानाम् आनन्दस्य मध्ये ओउ हाओ इत्यस्य पुरतः एकेन जानुना जानुभ्यां न्यस्तः भूत्वा दक्षिणहस्तं स्कन्धे स्थापयित्वा उच्चैः उद्घोषितवान् यत् "त्वं मम देवः असि!
अयं दृश्यः उपस्थितान् सर्वान् स्तब्धं कृत्वा शास्त्रीयं दृश्यं निर्मितवान् ।
वर्षाणाम् अनन्तरं एतत् क्लिप् नेटिजनैः पुनः आविष्कृतम्, अन्तर्जालमाध्यमेषु च बहुधा प्रसारितम् ।
इदं लोकप्रियं अन्तर्जाल-मीमं जातम्, है किङ्ग् इत्यस्य व्यवहारस्य प्रायः नेटिजनैः उपहासः क्रियते ।
२०२१ तमे वर्षे ग्रीष्मर्तौ आरभ्य हैकिंग् इत्यस्याः पृष्ठे अव्याख्यातरूपेण स्नायुबन्धस्य अश्रुपातः भवितुं आरब्धा, यत् पश्चात् द्विपक्षीयस्नायुबन्धनविदारणं, पुटी, मांसपेशीनां आसंजनं च अभवत्
एतेन सा किञ्चित्कालं यावत् बाहून् उत्थापयितुं असमर्था अभवत्, तस्याः वेदना अपि एतावत् असह्यम् आसीत् यत् सा रात्रौ निद्रां कर्तुं असमर्था आसीत्
यदा तस्याः स्थितिः गम्भीरा आसीत् तदा तस्याः शरीरे सर्वदा शारीरिकचिकित्सायन्त्रं संलग्नं भवति स्म ।
अस्यैव कारणात् है किङ्ग् शनैः शनैः जनदृष्ट्या निवृत्तः भूत्वा शान्तिपूर्वकं विश्रामं कृत्वा स्वस्थतां प्राप्तुं आरब्धवान् ।
परन्तु किञ्चित्कालं यावत् चिकित्सां कृत्वा विश्रामं कृत्वा तस्याः शारीरिकदशा सुधरति ।
है किङ्ग् तत्कालीनस्त्रीतारकाणां मध्ये विशिष्टा आसीत् यतोहि सा अनेकेषु पारिवारिकनाटकेषु स्नुषायाः भूमिकां निर्वहति स्म, तस्याः स्वाभाविकं शुद्धरूपं च
प्रेक्षकैः स्नेहेन "राष्ट्रीय स्नुषा" इति उच्यते
परन्तु वस्तुतः यत् अप्रत्याशितम् अस्ति तत् अस्ति यत् कदाचित् "राष्ट्रीयस्नुषा" इति प्रसिद्धा सा अधुना मुखनिर्माणमार्गे प्रवृत्ता अस्ति
अद्य प्रातःकाले है किङ्ग् इत्यस्य साक्षात्कारस्य एकः भिडियो अन्तर्जालस्य मध्ये अत्यन्तं हलचलं जनयति स्म।
तस्मिन् भिडियायां है किङ्ग् कैमरे सम्मुखे स्वस्य यात्रानुभवं साझां करोति।
सः अवदत् यत् सः यात्रां प्रेम्णा व्यक्तिः अस्ति तथा च अवदत् यत् एङ्गी इत्यस्याः अतीव रोचते, शिशिरे अत्र स्कीइंग् कर्तुं च उत्सुका अस्ति।
परन्तु नेटिजनाः यत् अधिकं चिन्तयन्ति तत् तस्याः मुखस्य स्थितिः एव।
यदा सा भिडियायां वदति स्म तदा तस्याः मुखस्य मांसपेशिकाः अतीव अप्राकृतिकाः आसन् ।
तदतिरिक्तं पूर्वापेक्षया तस्याः मुखस्य स्थितिः महत्त्वपूर्णतया परिवर्तिता अस्ति, विशेषतः तस्याः अधराः स्थूलाः अभवन्, तस्याः पाउटी-ओष्ठादि-चिकित्सा-सौन्दर्य-उपचाराः कृता इति शङ्का अस्ति
एतत् दृष्ट्वा नेटिजनाः निश्चलतया उपविष्टुं न शक्तवन्तः अतः केचन नेटिजनाः अवदन् यत् "तस्याः मुखस्य किं जातम्? तस्याः मुखस्य किं जातम्?"
अन्यः नेटिजनः अपि प्रत्यक्षतया बिन्दुं मारितवान्।
"गतवारं मनोरञ्जन-उद्योगः सामूहिकरूपेण कायाकल्पं कृतवान्, अस्मिन् समये मनोरञ्जन-उद्योगः सामूहिकरूपेण मुखं परिवर्तयति स्म।"
केचन नेटिजनाः अवदन् यत् सा तां ज्ञातुं अपि न शक्नोति।
केचन नेटिजनाः साक्षात् तस्याः चालितानि भागानि दर्शितवन्तः यत् "चीनी रेशमकीटः, हनुमत्, मुखं, नासिकापुटं, नेत्रयोः कोणाः च, सेबस्नायुमुखोत्थापनम्" इति
"मम हनुमत्स्य एकः खण्डः गोंदितः अस्ति, मम द्विपक्षिणः च विस्तारिताः सन्ति। है किङ्ग् पूर्वं एतावत् विशिष्टः स्वाभाविकः च दृश्यते स्म!"
वस्तुतः हाइकिंग् कान्स्-रेड कार्पेट्-समारोहे उपस्थितस्य अनन्तरं केचन नेटिजनाः तस्याः मुखं किञ्चित् कठोरम् इति सूचितवन्तः, यत् तस्याः पूर्वप्रतिमातः भिन्नम् आसीत् ।
तस्मिन् समये सा गहने v कृष्णवेषेण स्वस्य कामुकशैलीं दर्शयति स्म ।
परन्तु तस्याः मुखस्य स्थितिः अपि केभ्यः किञ्चित् विचित्रं मन्यते स्म ।
फोटोतः न्याय्यं चेत् तस्याः गण्डास्थयः उभयतः उदग्राः, अधराः पौटी, फोटोमध्ये तस्याः मुखस्य भावः किञ्चित् कठोरः च अस्ति ।
अतिश्रमस्य भावः किन्तु मुखौटे दुर्बलता भवति, एषा भावना मुख्यतया कारणद्वयात् आगच्छति ।
प्रथमं यत् है किङ्ग् स्पष्टतया स्वनेत्रे जानी-बुझकर उद्घाटयति, परन्तु तस्याः नेत्रयोः परितः गतिः नास्ति एतत् शिकन-निष्कासन-स्नायुषु अत्यधिकं शिथिलतायाः कारणं भवितुम् अर्हति ।
परन्तु सर्वाधिकं स्पष्टं मध्यमुखे अतिशयोक्तिपूर्णौ सेबस्नायुद्वयम्।
मया दृष्टं यत् हाइ किङ्ग् इत्यस्याः गण्डयोः सेबद्वयं तस्याः नासिकापेक्षया अपि उच्चतरम् आसीत् ।
केचन नेटिजनाः अपि अन्येषु अवसरेषु है किङ्ग् इत्यस्य दर्शनानन्तरं तस्याः मुखस्य स्थितिः महत्त्वपूर्णतया परिवर्तिता इति अनुभवन्ति स्म ।
यथा, केचन नेटिजनाः मन्यन्ते यत् तस्याः नेत्रस्नायुः कठोरः, तस्याः सेबस्नायुः अस्वाभाविकः यदा सा स्मितं करोति, तस्याः अधरस्य स्थितिः पूर्वापेक्षया भिन्ना अस्ति
अवश्यं अधिकांशः प्रसिद्धाः जनाः वृद्धाः इति वक्तुं न अपितु नेटिजनैः आलोचिताः भवितुम् इच्छन्ति ।
मनोरञ्जनक्षेत्रे अपि बहवः महिलातारकाः सन्ति येषां प्लास्टिकशल्यक्रिया कृता अस्ति ।
प्लास्टिक-शल्यक्रियायाः कारणेन तस्याः अभिनय-वृत्तेः नाशं कृतवान् कश्चन अपि अस्ति सा झाङ्ग मेङ्गः ।
२०१२ तमे वर्षे "ड्रैगन" इत्यस्य नूतनसंस्करणे झाङ्ग मेङ्गः वाङ्ग युयान् इत्यस्य भूमिकां निर्वहति स्म ।
ली रुओटोङ्ग्, लियू यिफेइ इत्यादीनां पूर्ववर्तीनां क्लासिकरूपस्य कारणात् झाङ्ग मेङ्गस्य वाङ्ग युयान् इत्यस्य संस्करणं तस्याः रूपात् आरभ्य भूमिकाव्याख्यापर्यन्तं बहुभिः दर्शकैः प्रश्नः कृतः अस्ति
तस्य परिणामेण सा तीव्रं अन्तर्जालहिंसां प्राप्नोत्, येन सा स्वस्य रूपस्य विषये असुरक्षिततां अनुभवति स्म ।
तत्कालीनस्य झाङ्ग मेङ्गस्य प्रेमी अपि तां कुरूपत्वेन अप्रियं करोति स्म, येन तस्याः रूपस्य चिन्ता अधिका अभवत् ।
एतयोः कारकयोः प्रभावेण सा प्लास्टिकशल्यक्रियाम् अचलत् ।
प्लास्टिक-शल्यक्रियायाः अनन्तरं झाङ्ग-मेङ्गस्य मुखं अत्यन्तं कठोरम् अभवत्, सः पूर्व-आभां नष्टवान्, अतिशयोक्तिं कर्तुं च असमर्थः अभवत् ।
एतेन तस्याः अभिनयवृत्तौ महत् नकारात्मकः प्रभावः अभवत् ।
अतः पूर्वं तया सह कार्यं कृतवान् यू झेङ्गः अपि प्लास्टिकशल्यक्रियायाः अनन्तरं "शुद्धपपत्नी" इत्यस्य भूमिकां त्यक्तवान् ।
बहुवर्षेभ्यः अनन्तरं झाङ्ग मेङ्गः "i am an actor" इत्यस्य मञ्चे अश्रुभिः उक्तवान् ।
मम सर्वाधिकं खेदः अस्ति यत् प्लास्टिक-शल्यक्रिया, येन मम अभिनय-वृत्तिः प्रत्यक्षतया नाशिता ।
सा च इदमपि अवगच्छत् यत् सा परमतात् सहजतया स्वं परिवर्तनं न कर्तव्यं, आत्मविश्वासयुक्ता च तिष्ठेत्।
परन्तु शो इत्यस्मिन् तस्याः वचनं नेटिजनैः न ज्ञातम् ।
पश्चात् सा अन्येषां कृते "स्वामिनी" इति कार्यं करोति इति अपि प्रवृत्तम् ।
२०१५ तमे वर्षे झाङ्ग मेङ्गः उपग्रहटीवीकार्यक्रमे भागं गृहीतवान्, अभिनेता फॅन् शिकी इत्यनेन सह सम्बन्धः च अभवत्, येन काण्डः आरब्धः ।
पश्चात् ली मेङ्गः नामकः पुरुषः स्वस्य सार्वभौमत्वस्य घोषणार्थं अन्तर्जालमाध्यमेन झाङ्ग मेङ्ग इत्यनेन सह आत्मीयं फोटों स्थापयित्वा झाङ्ग मेङ्ग इत्यस्य प्रति प्रेम्णः साहसेन स्वीकृतवान्
नेटिजन्स् इत्यनेन ज्ञातं यत् ली मेङ्गः वस्तुतः अभिनेता लियू युक्सिन् इत्यस्य पतिः अस्ति ।
पश्चात् नेटिजन्स् लियू युक्सिन् इत्यस्य तुरहीलेखं उद्घाट्य आविष्कृतवन्तः यत् ली मेङ्ग इत्यनेन सह विवाहे सा बहु दुःखं प्राप्नोत्, न केवलं द्रोहः, वञ्चितः च अभवत्
सा अपि घरेलुहिंसां प्राप्य गर्भपातः अपि अभवत्, तस्याः स्थितिः अतीव कृपणः आसीत् ।
अपि च, यदा ली मेङ्गः झाङ्ग मेङ्ग इत्यस्य वञ्चनं कृतवान् तदा संयोगेन तदा आसीत् यदा लियू युक्सिन् स्वशिशुं गर्भवती आसीत् ।
यदा प्रथमवारं एषा घटना प्रकाशं प्राप्तवती तदा झाङ्ग मेङ्गस्य कठोरः मनोवृत्तिः आसीत्, तस्य व्यवहारे किमपि दोषः अस्ति इति न चिन्तयन् इव नेत्राणि आवर्त्य तस्य फोटोद्वारा प्रतिक्रियाम् अददात्
परन्तु जनमतस्य दबावेन पश्चात् झाङ्ग मेङ्गः प्रेम्णा अन्धः इति स्वीकृत्य पलटितः, लियू युक्सिन् इत्यस्मै क्षमायाचनां च कृतवान् ।
परन्तु तस्याः अभिनयवृत्तिः अपि बहु प्रभाविता अभवत् ।
अन्तम्
महिलाप्रसिद्धानां प्लास्टिकशल्यक्रियायाः विषये अस्माभिः तर्कसंगतवृत्त्या अवलोकनीयम् ।
किन्तु सौन्दर्यं कस्य न प्रेम्णः ?