समाचारं

phoenix cinema manager index |."breaking good guys" इत्यस्य बक्स् आफिसस्य पूर्वानुमानं १८ कोटिः अस्ति, विषयः पुरातनः अस्ति तथा च युवानां प्रेक्षकाणां कृते तया सह प्रतिध्वनितुं कठिनम् अस्ति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य प्रथमे दिने निङ्ग-हाओ-जू लेइ-योः निर्देशितं "द बिग् हिट्" इति चलच्चित्रं प्रदर्शितं भविष्यति, यत् वाङ्ग आङ्ग्, लियू क्षियाओडान् च इत्यनेन लिखितम्, गे यू, ली ज़ुएकिन्, याङ्ग हाओयु, साङ्ग पिंग, लियू मिण्टाओ च अभिनीतम् ifeng.com entertainment इत्यस्य "phoenix theatre manager index" इत्यनेन देशे सर्वत्र बहवः अग्रपङ्क्ति-नाट्यकर्मचारिणः एकत्रिताः येन चलच्चित्रस्य बक्स्-ऑफिस-भविष्यवाणीः कृताः । नाट्यव्यवस्थापकः चलच्चित्रस्य विषये टिप्पणीं कृतवान् यत् एतत् भावुकं, विषयः समयग्राही, युवा प्रेक्षकाः च तया सह प्रतिध्वनितुं न शक्नुवन्ति । अस्य चलच्चित्रस्य अन्तिमः बक्स् आफिसः १८ कोटिः, चलच्चित्रस्य समयनिर्धारणस्य अनुपातः ६%, समग्रः स्कोरः च ६ अंकाः इति अपेक्षा अस्ति ।

२७ सितम्बर् दिनाङ्के १३:१९ वादनपर्यन्तं चलच्चित्रस्य कुलबक्स् आफिस तथा विक्रयपूर्वं बक्स् आफिस १.१८८ मिलियन आसीत् ।

ifeng.com entertainment इत्यनेन अनेके नाट्यगृहप्रबन्धकाः चलच्चित्रस्य विषये भविष्यवाणीं कर्तुं आमन्त्रिताः आसन् नाट्यगृहप्रबन्धकानां मतं यत् चलच्चित्रस्य कथानकं अतीव पुरातनं, ge you इत्यस्य बक्स् आफिस-आकर्षणं पूर्वापेक्षया दूरं न्यूनम् अस्ति, अधिकानि चलच्चित्राणि निर्धारितानि न भविष्यन्ति इति .

नाट्यगृहस्य प्रबन्धकः जेसनः चलचित्रं दृष्टवान् : गे-मातुलस्य आकर्षणं पूर्वापेक्षया दूरं न्यूनम् अस्ति राष्ट्रियदिवसस्य युद्धं भयंकरं भवति, सत्यमेव यत् अधिकचलच्चित्रेषु स्थानं नास्ति

नाट्यप्रबन्धकः प्रबन्धकः जू : ट्रेलरं पठित्वा इदं प्रतीयते यत् चलच्चित्रं भावानाम् उपरि केन्द्रितम् अस्ति, यत् युवानां प्रेक्षकाणां मध्ये प्रतिध्वनितुं न शक्नोति।

नाट्यप्रबन्धकः प्रबन्धकः लियू : विषयः अतीव पुरातनः अस्ति मुख्यविषययुक्ते चलच्चित्रे अध्यायः भवितुं ठीकम्, परन्तु फीचरचलच्चित्ररूपेण प्रेक्षकाणां कृते रुचिकरं न भविष्यति।

फीनिक्स-सिनेमा-प्रबन्धक-सूचकाङ्कः देशे सर्वत्र अनेक-प्रथम-स्तरीय-सिनेमा-शृङ्खला-कर्मचारिणः एकत्र आनयति यत् ते पञ्च-आयामेभ्यः चलच्चित्र-बाजार-प्रवृत्तीनां मूल्याङ्कनं भविष्यवाणीं च कुर्वन्ति, येषु सन्ति: कलाकार-शक्तिः, निर्देशकस्य शक्तिः, निर्माण-परिष्कारः, प्रचार-वितरण-प्रभावाः, व्यापक-रेटिंग् च सिनेमाव्यावसायिकानां दृष्ट्या, सहजज्ञानयुक्तैः बहुआयामीचित्रैः सह मिलित्वा, उद्योगाय वास्तविकं, ताजां, बहुमूल्यं च सन्दर्भदत्तांशं प्रदाति, सिनेमाप्रवृत्तीनां फलकं भवितुं प्रयतते, प्रेक्षकाणां कृते अफलाइनरूपेण चलच्चित्रं द्रष्टुं चयनार्थं सन्दर्भं प्रदाति च