समाचारं

“चीनदेशस्य विषये आकस्मिकं दृष्टिकोणपरिवर्तनं विगतदशवर्षेषु अस्माभिः कृता सर्वाधिकं त्रुटिः अस्ति।”

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ तमे दिनाङ्के हाङ्गकाङ्गस्य "साउथ् चाइना मॉर्निङ्ग् पोस्ट्" इति प्रतिवेदनानुसारं ब्रिटिश-लेबर-पक्षस्य वरिष्ठः राजनेता, ब्रिटिश-प्रधानमन्त्री स्टारमरस्य "निकटसल्लाहकारः" च पीटर मेण्डेलसनः अवदत् यत् विगतदशके यूके-देशेन कृता सर्वाधिकं त्रुटिः अस्ति चीनदेशस्य प्रति तस्य दृष्टिकोणे आकस्मिकः परिवर्तनः "एतत् अविवेकी अवास्तविकं च अस्ति।"
समाचारानुसारं चीनदेशेन सह ब्रिटेनस्य सम्बन्धः एकदशकाधिकं यावत् क्रमिककन्जर्वटिवसर्वकारेषु क्षीणः अभवत् यतः ब्रिटेनदेशः चीनदेशं सुरक्षाचुनौत्यरूपेण अधिकाधिकं पश्यति।
कैमरन्-महोदयस्य कार्यकाले चीन-ब्रिटिश-सम्बन्धस्य विषये कथयन् मण्डेलसनः अवदत् यत्, "एषः न सुवर्णयुगः आसीत्, न च स्थायित्वम्" इति । जॉन्सन् "चीनसमर्थकः" इति दावान् करोति परन्तु "मानवाधिकारपत्तेः क्रीडति" । ट्रस् बहुधा "चीनविरोधी कार्डं क्रीडति स्म" यदा तस्याः उत्तराधिकारी सुनकः चीनदेशं "निरङ्कुशदेशः" इति वर्गीकृतवान् ।
"(ब्रिटेनस्य) बृहत्तमा त्रुटिः अस्ति यत् सः (चीनप्रति तस्य मनोवृत्तिः) तीक्ष्णं मोडं गृहीत्वा एकस्मात् चरमात् अन्यतमं चरमपर्यन्तं गच्छति। प्रथमं सद्भावनायाः उन्मत्तप्रदर्शनम् आसीत्, ततः वितृष्णारूपेण परिणतम्। एतत् तर्कहीनं अवास्तविकं च। मण्डेलसनः अवदत् .
स्टारमर-सर्वकारस्य सत्तां प्राप्तस्य अनन्तरं यूके-देशेन चीन-देशस्य प्रति औपचारिक-रणनीतिः अद्यापि न निर्मितवती । स्टारमरः पूर्वं अवदत् यत् चीनदेशात् आव्हानस्य परिमाणं अवगन्तुं समीक्षायाः परिणामाधारितं समुचितकार्याणि कर्तुं च चीनदेशेन सह ब्रिटेनस्य सम्बन्धानां व्यापकसमीक्षां लेबरसर्वकारः करिष्यति।
मण्डेलसनस्य मते चीन-ब्रिटिश-सम्बन्धाः आव्हानानां सम्मुखीभवन्ति । यूके चीनदेशेन सह अतीव प्रतिस्पर्धां करोति, कदाचित् चीनदेशं अपि आव्हानं करोति, यूके च चीनदेशेन सह सम्बद्धतां स्थापयितुं आवश्यकता वर्तते "यत् अस्मान् चीनेन सह यत्र उचितं आवश्यकं च तत्र कार्यं कर्तुं समर्थं करोति" इति।
एतदेव स्पष्टता निरन्तरता च वयं व्यापकसमीक्षायाः समाप्तेः अनन्तरं चीनदेशेन सह अस्माकं सङ्गतिं कुर्मः इति मण्डेलसनः अवदत्।
अस्मिन् वर्षे अगस्तमासे चीन-यूके-देशयोः नेतारः दूरभाषेण वार्तालापं कृतवन्तौ, स्टारमरः परस्परसम्मानस्य भावनायां दीर्घकालीन, स्थिरं, रणनीतिकदृष्ट्या च यूके-चीन-सम्बन्धानां विकासस्य आवश्यकतां प्रकटितवान्
मण्डेलसनस्य मतं यत् अद्यतनव्यापारः भूराजनीत्याः अधिकाधिकं प्रभावितः अस्ति, परन्तु यूके "विश्वस्य बृहत्तमस्य द्रुततमस्य च अर्थव्यवस्थायाः बहिष्कारं कर्तुं" न शक्नोति
चीनदेशः एशियादेशे यूके-देशस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति, चीन-यूके-देशयोः व्यापारस्य परिमाणं च अन्तिमेषु वर्षेषु प्रतिवर्षं १०० अरब अमेरिकी-डॉलर्-अधिकं जातम् । यूके चीनस्य तृतीयः बृहत्तमः व्यापारिकः भागीदारः, द्वितीयः बृहत्तमः निवेशगन्तव्यः, यूरोपे विदेशीयनिवेशस्य तृतीयः बृहत्तमः स्रोतः च अस्ति । आँकडा दर्शयति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे चीन-यूके-द्विपक्षीयव्यापारस्य परिमाणं ४६.७७ अब्ज अमेरिकी-डॉलर् आसीत्, यस्मात् मम देशस्य यूके-देशं प्रति निर्यातः ३७.२४ अब्ज-अमेरिकीय-डॉलर् आसीत्, यूके-देशात् आयातः च ९.५३ अब्ज-अमेरिकीय-डॉलर् आसीत्
मण्डेलसन डेटा मानचित्र
मण्डेलसनः लेबरपार्टी इत्यस्य दिग्गजः अस्ति, सः यूके-व्यापारसचिवः, यूरोपीयसङ्घस्य व्यापारायुक्तः च अस्ति । गतसप्ताहे ब्लूमबर्ग्-सङ्घस्य साक्षात्कारे सः पूर्वस्य ब्रिटिश-कन्जर्वटिव-सर्वकारस्य आलोचनां कृतवान् यत् सः चीन-देशेन सह समुचितसञ्चारमाध्यमानां निर्वाहं कर्तुं असफलः अस्ति इति। सः मन्यते यत् एतत् एव नूतनस्य ब्रिटिश-सर्वकारस्य परिवर्तनस्य आवश्यकता अस्ति ।
१६ सितम्बर् दिनाङ्के हाङ्गकाङ्गविश्वविद्यालये भाषणे मण्डेलसनः अवदत् यत् यद्यपि ब्रिटेनस्य वैश्विकप्रभावस्य पुनर्स्थापनार्थं नूतनं ब्रिटिशसर्वकारं “महत्त्वपूर्णचुनौत्यस्य” सामनां करोति तथापि स्टारमरस्य नेतृत्वे चीनदेशेन सह द्विपक्षीयसम्बन्धेषु सुधारं कृत्वा सः सन्तुष्टः अस्ति यतः "नवसर्वकारेण चीनदेशेन सह संलग्नतां कर्तुम् इच्छति इति निर्णयः कृतः।"
मण्डेलसनस्य प्रासंगिकटिप्पणीनां किञ्चित्कालानन्तरं चीन-यूके-आर्थिकवित्तीयसंवादस्य चीनदेशस्य नेता उपप्रधानमन्त्री हे लिफेङ्गः १८ सितम्बर् दिनाङ्के संवादस्य ब्रिटिशनेता ब्रिटिशकोषस्य कुलपतिः रीव्स् इत्यनेन सह दूरभाषं कर्तुं आमन्त्रितः चीन-यूके आर्थिकवित्तीयसंवादस्य पुनः आरम्भस्य विषये चर्चां कर्तुं आर्थिकव्यापारसहकार्यं सुदृढं कर्तुं विचाराणां आदानप्रदानं च कर्तुं।
हे लाइफङ्गः अवदत् यत् चीनदेशः द्वयोः देशयोः नेतारैः प्राप्तं महत्त्वपूर्णं सहमतिम् कार्यान्वितुं, चीन-यूके-देशयोः आर्थिकवित्तीयसंवादस्य पुनः आरम्भं कर्तुं, विकासरणनीतयः डॉकिंग् सुदृढां कर्तुं, व्यापारस्य निवेशस्य च उदारीकरणस्य, सुविधायाः च प्रवर्धनार्थं यूके-देशेन सह कार्यं कर्तुं इच्छुकः अस्ति , तथा वित्त, हरित अर्थव्यवस्था, जैवचिकित्सा, कृत्रिमबुद्धिः च बुद्धिः इत्यादिषु क्षेत्रेषु सहकार्यस्य विस्तारं कुर्वन्ति। रीव्स् इत्यनेन उक्तं यत् ब्रिटेन-देशः चीन-देशेन सह संवादं सहकार्यं च सुदृढं कर्तुं इच्छति यत् यूके-चीन-देशयोः दीर्घकालीन-परस्पर-लाभकारी-सम्बन्धानां विकासाय स्थिरं स्थायि-मूलं च स्थापयितुं इच्छति |.
स्रोत |
प्रतिवेदन/प्रतिक्रिया