2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्यालेस्टिनीराष्ट्रपति महमूद अब्बासः इजरायल्-देशं प्यालेस्टिनी-प्रदेशेषु अवैध-कब्जानां समाप्तिम् आह्वयति
२६ सितम्बर् दिनाङ्के स्थानीयसमये प्यालेस्टिनीराष्ट्रपतिः अब्बासः न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य महासभायां भाषणं कृतवान् । अब्बासः स्वभाषणे अन्तर्राष्ट्रीयन्यायालयस्य कानूनीपरामर्शदातृमतं स्वीकृत्य संयुक्तराष्ट्रसङ्घस्य महासभायाः पूर्वसंकल्पस्य पूर्णकार्यन्वयनस्य आह्वानं कृतवान्, यस्मिन् प्रस्तावस्य स्वीकारस्य अनन्तरं १२ मासानां अन्तः इजरायलेन कब्जाकृतेषु प्यालेस्टिनीप्रदेशेषु स्वस्य अवैधरूपेण उपस्थितिः समाप्तं कर्तव्यम् इति।
अब्बासः स्वभाषणे त्रिवारं "न गमिष्यामः" इति अवदत्। अब्बासः अवदत्, "यदि कोऽपि गन्तव्यः तर्हि सः मगस्य नीडस्य आधिपत्यं करोति।"
अब्बासः स्वभाषणे गाजापट्टिकायां व्यापकं स्थायियुद्धविरामं प्राप्तुं पूर्वजेरुसलेमसहितस्य पश्चिमतटे इजरायलस्य आक्रमणानि स्थगयितुं च आवश्यकतायाः उपरि बलं दत्तवान्
चित्रैः सह सीसीटीवी-वार्ता-समाचाराः
सः अवदत् यत् इजरायल्-देशेन गाजा-पट्टिकायाः विरुद्धं व्यापकं नरसंहार-युद्धं प्रारब्धम् अस्ति, अन्तर्राष्ट्रीय-समुदायेन मान्यताप्राप्ताः युद्ध-अपराधाः अपि कृताः, करिष्यन्ति च |.
तदतिरिक्तं अब्बासः इजरायले युद्धविरामस्य आह्वानं कृत्वा सुरक्षापरिषदः प्रस्तावस्य मसौदां पारयितुं, इजरायल्-देशाय घातकशस्त्राणि प्रदातुं, गाजा-विरुद्धं इजरायलस्य निरन्तर-आक्रामक-युद्धस्य अनुमोदनं कर्तुं च विगतवर्षे अमेरिका-देशस्य वीटो-शक्तेः पुनः पुनः प्रयोगस्य निन्दां कृतवान्
अब्बास् इत्यनेन १२ सुझावः अपि प्रस्ताविताः, येषु इजरायल्-देशस्य गाजा-पट्टिकातः सैनिकानाम् तत्कालं पूर्णतया च निष्कासनं, गाजा-निवासिनः क्षति-क्षतिपूर्ति-पुनर्निर्माण-निधिः च प्रदातुं, संयुक्तराष्ट्रसङ्घस्य गाजा-देशं प्रति शान्ति-सैनिकानाम् प्रेषणं च
स्रोतः सीसीटीवी न्यूज क्लाइंट