विदेशीयमाध्यमाः : गाजापट्टिकायाः प्रबन्धनविषये द्वौ प्रमुखौ प्यालेस्टिनीगुटौ सहमतिम् अवाप्तवन्तः
2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, बीजिंग, सितम्बर् २७.सऊदी अरबस्य मीडिया-समाचारस्य अनुसारं २६ दिनाङ्के प्यालेस्टाइन-देशस्य प्रमुखराजनैतिकगुटद्वयं हमास-फतह-योः गाजा-पट्ट्यां नागरिककार्याणां प्रबन्धनस्य व्यवस्थायां सहमतिः अभवत्
अल-अरबिया-दूरदर्शने हमास-स्रोतानां उद्धृत्य ज्ञापितं यत् भविष्ये गाजा-पट्टिकायाः पारगमनस्य नियन्त्रणं न कर्तुं हमास-सङ्घः सहमतः अस्ति । आगामिसप्ताहे हमास-फतहयोः वार्ता निरन्तरं भविष्यति।
उत्तरगाजापट्टे जाबलियाक्षेत्रे विस्थापितानां जनानां निवासस्थानं एषः तंबूक्षेत्रः अस्ति, यः २२ सितम्बर् दिनाङ्के गृहीतः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो महमूद जकी)
फतहः प्यालेस्टाइनमुक्तिसङ्गठनस्य मुख्यधारागुटः अस्ति, प्यालेस्टिनीराष्ट्रीयप्राधिकरणस्य नियन्त्रणं च करोति । २००७ तमे वर्षे हमास-फतह-योः मध्ये द्वन्द्वस्य प्रारम्भानन्तरं हमास-सङ्घः गाजा-पट्टिकां नियन्त्रितवान्, फतह-सङ्घः वस्तुतः पश्चिमतटं नियन्त्रितवान् ।
प्यालेस्टिनी-अधिकारिणः गाजा-पट्ट्यां प्रौद्योगिकी-सर्वकारस्य निर्माणस्य विषये परामर्शं आरब्धवन्तः यत् प्यालेस्टिनी-राजनैतिक-गुटानाम् एकीकरणं करिष्यति इति अल अरबिया-संस्थायाः पूर्वं ज्ञापितम्।
प्यालेस्टिनी-राष्ट्रपतिः फतह-अध्यक्षः च महमूद-अब्बासः अगस्तमासे रूसी-स्पुतनिक-समाचार-संस्थायाः साक्षात्कारे अवदत् यत् गाजा-पट्टिकायाः शासनं वैध-प्यालेस्टिनी-अधिकारिभ्यः समर्पयितव्यम्, इजरायल्-देशेन प्रस्ताविता योजना अस्वीकार्यः इति।
२६ सितम्बर् दिनाङ्के मध्यगाजापट्टिकायाः डेइर् एल-बैराह-नगरे स्थानीयजनाः जलस्य परिवहनं कुर्वन्ति स्म । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो मारवान दाऊद)
अस्मिन् वर्षे फरवरीमासे इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू गाजापट्टिकायाः कृते युद्धोत्तरयोजनां प्रस्तावितवान्, यस्मिन् इजरायलसैन्येन सम्पूर्णे गाजापट्टे अनिश्चितकालं यावत् "आतङ्कवादीनां क्रियाकलापानाम् पुनरुत्थानं निवारयितुं" सार्वजनिकं स्थापयितुं अतिरिक्तं आवागमनस्य स्वतन्त्रतां निर्वाहयितुम् अपि अन्तर्भवति स्म order आवश्यके सति गाजापट्टिकायाः पूर्णतया निशस्त्रीकरणं भविष्यति, गाजापट्टे सार्वजनिकव्यवस्थायाः निर्वाहस्य च उत्तरदायित्वं प्यालेस्टिनीप्राधिकरणस्य अपेक्षया "प्रशासनिकअनुभवयुक्तानां स्थानीयसङ्गठनानां" कृते दीयते। अस्याः योजनायाः कारणात् पाकिस्तानस्य अन्तर्राष्ट्रीयसमुदायस्य च आलोचना अभवत् ।
प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनं चक्रं प्रारब्धं प्रायः एकवर्षं गतम् अस्ति । गाजापट्टिकास्वास्थ्यविभागेन २६ तमे दिनाङ्के प्रकाशितानां तथ्यानां अनुसारं गाजापट्ट्यां इजरायलस्य सैन्यकार्यक्रमेषु ४१,००० तः अधिकाः प्यालेस्टिनीजनाः मृताः, ९६,००० तः अधिकाः घातिताः च अभवन् (चेन् लिक्सी) ९.
स्रोतः - सिन्हुआ न्यूज एजेन्सी ग्राहक