समाचारं

विदेशीयमाध्यमाः : गाजापट्टिकायाः ​​प्रबन्धनविषये द्वौ प्रमुखौ प्यालेस्टिनीगुटौ सहमतिम् अवाप्तवन्तः

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, सितम्बर् २७.सऊदी अरबस्य मीडिया-समाचारस्य अनुसारं २६ दिनाङ्के प्यालेस्टाइन-देशस्य प्रमुखराजनैतिकगुटद्वयं हमास-फतह-योः गाजा-पट्ट्यां नागरिककार्याणां प्रबन्धनस्य व्यवस्थायां सहमतिः अभवत्
अल-अरबिया-दूरदर्शने हमास-स्रोतानां उद्धृत्य ज्ञापितं यत् भविष्ये गाजा-पट्टिकायाः ​​पारगमनस्य नियन्त्रणं न कर्तुं हमास-सङ्घः सहमतः अस्ति । आगामिसप्ताहे हमास-फतहयोः वार्ता निरन्तरं भविष्यति।
उत्तरगाजापट्टे जाबलियाक्षेत्रे विस्थापितानां जनानां निवासस्थानं एषः तंबूक्षेत्रः अस्ति, यः २२ सितम्बर् दिनाङ्के गृहीतः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो महमूद जकी)
फतहः प्यालेस्टाइनमुक्तिसङ्गठनस्य मुख्यधारागुटः अस्ति, प्यालेस्टिनीराष्ट्रीयप्राधिकरणस्य नियन्त्रणं च करोति । २००७ तमे वर्षे हमास-फतह-योः मध्ये द्वन्द्वस्य प्रारम्भानन्तरं हमास-सङ्घः गाजा-पट्टिकां नियन्त्रितवान्, फतह-सङ्घः वस्तुतः पश्चिमतटं नियन्त्रितवान् ।
प्यालेस्टिनी-अधिकारिणः गाजा-पट्ट्यां प्रौद्योगिकी-सर्वकारस्य निर्माणस्य विषये परामर्शं आरब्धवन्तः यत् प्यालेस्टिनी-राजनैतिक-गुटानाम् एकीकरणं करिष्यति इति अल अरबिया-संस्थायाः पूर्वं ज्ञापितम्।
प्यालेस्टिनी-राष्ट्रपतिः फतह-अध्यक्षः च महमूद-अब्बासः अगस्तमासे रूसी-स्पुतनिक-समाचार-संस्थायाः साक्षात्कारे अवदत् यत् गाजा-पट्टिकायाः ​​शासनं वैध-प्यालेस्टिनी-अधिकारिभ्यः समर्पयितव्यम्, इजरायल्-देशेन प्रस्ताविता योजना अस्वीकार्यः इति।
२६ सितम्बर् दिनाङ्के मध्यगाजापट्टिकायाः ​​डेइर् एल-बैराह-नगरे स्थानीयजनाः जलस्य परिवहनं कुर्वन्ति स्म । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो मारवान दाऊद)
अस्मिन् वर्षे फरवरीमासे इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू गाजापट्टिकायाः ​​कृते युद्धोत्तरयोजनां प्रस्तावितवान्, यस्मिन् इजरायलसैन्येन सम्पूर्णे गाजापट्टे अनिश्चितकालं यावत् "आतङ्कवादीनां क्रियाकलापानाम् पुनरुत्थानं निवारयितुं" सार्वजनिकं स्थापयितुं अतिरिक्तं आवागमनस्य स्वतन्त्रतां निर्वाहयितुम् अपि अन्तर्भवति स्म order आवश्यके सति गाजापट्टिकायाः ​​पूर्णतया निशस्त्रीकरणं भविष्यति, गाजापट्टे सार्वजनिकव्यवस्थायाः निर्वाहस्य च उत्तरदायित्वं प्यालेस्टिनीप्राधिकरणस्य अपेक्षया "प्रशासनिकअनुभवयुक्तानां स्थानीयसङ्गठनानां" कृते दीयते। अस्याः योजनायाः कारणात् पाकिस्तानस्य अन्तर्राष्ट्रीयसमुदायस्य च आलोचना अभवत् ।
प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनं चक्रं प्रारब्धं प्रायः एकवर्षं गतम् अस्ति । गाजापट्टिकास्वास्थ्यविभागेन २६ तमे दिनाङ्के प्रकाशितानां तथ्यानां अनुसारं गाजापट्ट्यां इजरायलस्य सैन्यकार्यक्रमेषु ४१,००० तः अधिकाः प्यालेस्टिनीजनाः मृताः, ९६,००० तः अधिकाः घातिताः च अभवन् (चेन् लिक्सी) ९.
स्रोतः - सिन्हुआ न्यूज एजेन्सी ग्राहक
प्रतिवेदन/प्रतिक्रिया