2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[पाठ/किया कियान्, पर्यवेक्षकजालम्] २५ सितम्बर् दिनाङ्के स्थानीयसमये डेनिशप्रधानमन्त्री फ्रेडरिकसेन् न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य महासभायां भागं ग्रहीतुं पार्श्वे अमेरिकनराजनैतिकवार्ताजालस्य "पोलिटिको यूरोपीयसङ्घस्य" यूरोपीयसंस्करणस्य साक्षात्कारं स्वीकृतवान् . फ्रेडरिकसेन् चीनदेशं प्रति तथाकथितं "भोला" सिद्धान्तं पुनः उक्तवान्, रूसदेशः चीनदेशात् साहाय्यं प्राप्तवान् इति दावान् कृतवान्, यूरोपीयदेशान् च आह्वानं कृतवान् यत् चीनदेशेन सह सम्बन्धानां निवारणे निरन्तरं "अतिनिर्भरतां" निवारयितुं "भोला" न भवेयुः इति चीनदेशः ।
साक्षात्कारे फ्रेडरिकसेन् शीतयुद्धमानसिकतायाः अतिशयोक्तिं निरन्तरं कृतवान् तथा च शिबिरसङ्घर्षं प्रेरितवान् सः चीनं, रूसं, उत्तरकोरियां, इरान् च "चत्वारि प्रमुखशक्तयः" इति उल्लेख्य चतुर्णां देशानाम् मध्ये सहकार्यस्य "महत् प्रभावः भवति विश्वम्।"
रूस-युक्रेन-देशयोः द्वन्द्वस्य विषये कथयन्त्याः सा चीनदेशस्य दोषं दातुं अपि प्रयत्नं कृतवती । सा अवदत्- "अहं न मन्ये यत् चीनस्य साहाय्येन विना रूसदेशः सार्धद्विवर्षीयं सर्वयुद्धं कर्तुं समर्थः स्यात्। वयं चीनं रूसस्य साहाय्यं कर्तुं न शक्नुमः यत् सः यूरोपे युद्धस्य आरम्भं कर्तुं परिणामस्य सम्मुखीभवनं विना . तेषां कार्याणां उत्तरदायित्वं दातव्यम्" इति सा घोषितवती यत् चीनदेशः अस्य "राजनैतिकपरिणामं" वहतु इति।
ततः फ्रेडरिकसेन् रूसदेशेन सह सम्बन्धस्य तुलना चीनदेशेन सह सम्बन्धेन सह अकरोत् । तस्याः मते यूरोपीयदेशाः एकदा रूसदेशेन सह सहकार्यं कर्तुं, स्वस्य प्राकृतिकवायुं तैलं च क्रेतुं, सामान्यकूटनीतिकसम्बन्धं स्थापयितुं च प्रयतन्ते स्म, "किन्तु तत् कार्यं न कृतवान्। ते यूरोपीयदेशस्य उपरि आक्रमणं कृतवन्तः" अधुना यूरोपीयदेशाः वार्तायां परिश्रमं कुर्वन्ति रूसदेशेन सह विभिन्नविषयेषु चीनदेशः सामान्यसहकार्यं करोति।
सा तर्जितवती यत् - "वयं अति भोलाः भवितुम् न शक्नुमः... रूस-युक्रेन-योः संघर्षात् पूर्वं यत् परिस्थितिः आसीत् तत् प्रति आगन्तुं न शक्नुमः, अधुना चीनस्य अपि तथैव वर्तते" इति ।
"चीन-धमकी"-सिद्धान्तस्य प्रबलतया प्रचारं कृत्वा फ्रेडरिकसेन् तथाकथितं "डी-रिस्किंग्" तर्कं पुनः वक्तुं आरब्धवान्, यूरोपीय-देशेभ्यः चीन-देशेन सह व्यापारस्य पुनर्विचारं कर्तुं आह्वयन्, यूरोपीय-देशेभ्यः " भिन्न-भिन्न-धारिणः" देशेषु स्वस्य संपर्कं न्यूनीकर्तुं आवश्यकम् इति दावान् कृतवान् मूल्यानि हितानि च।" आश्रयः। सा अत्र अपि अवदत् यत् "चीनदेशस्य उपरि निर्भरतां न्यूनीकर्तुं" यूरोपीयआयोगस्य अध्यक्षेन वॉन् डेर् लेयेन् इत्यनेन समर्थनं कृतम् अस्ति ।