2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रमादाः मातापितरः स्वसन्ततिं स्वस्य मोबाईलफोनेन क्रीडितुं बहिः नयन्ति
बालकः दुर्भाग्येन एस्केलेटरतः पतितः
उत्तरदायित्वं केन वहितव्यम् ?
सद्यः
शंघाई जिनशान जिला जन न्यायालय
(अतः परं शङ्घाई जिनशान न्यायालयः इति उच्यते)
एतादृशस्य परीक्षणस्य अनन्तरम्
जीवनस्य, शरीरस्य, स्वास्थ्यस्य च अधिकारेषु विवादसम्बद्धाः प्रकरणाः
यदा मम माता शिरः अधः कृत्वा स्वस्य मोबाईल-फोनेन सह क्रीडति
बालकः आकस्मिकतया शॉपिंग मॉलमध्ये पतति
२०२१ तमस्य वर्षस्य एप्रिलमासे चेन् महोदया स्वस्य त्रिवर्षीयं बालकं लिआङ्ग्लियाङ्ग् (छद्मनाम) शॉपिङ्गार्थं मॉलं प्रति नीतवती । तृतीयतलस्य एस्केलेटरस्य प्रवेशद्वारस्य समीपे चेन् सुश्री लिआङ्ग्लियाङ्गतः प्रायः २-३ मीटर् दूरे स्थित्वा स्वस्य दूरभाषं अधः पश्यति स्म, जिज्ञासायाम् एस्केलेटरस्य प्रवेशद्वारम् आगत्य चेन् सुश्री पुनरागमनात् पूर्वं हस्तरेखां स्पृशति स्म उपरि गत्वा लिआङ्ग्लियाङ्गः उपर्युक्तं व्यवहारं कृतवान्, परन्तु लिआङ्ग् लिआङ्ग् पुनरागमनानन्तरं सः यत्र आसीत् तत्र स्थित्वा स्वस्य मोबाईल-फोनम् अवलोकितवान् ।
पश्चात् लिआङ्ग्लियाङ्गः पुनः एस्केलेटरप्रवेशद्वारं आगत्य हस्तरेखायाः बहिः हस्तरेलं गृहीतवान् तस्य शरीरं तत्क्षणमेव आरोहणेन रेलिंगेन उत्थापितं, हस्तरेखायाः परितः रेलिंगयोः च अन्तरं गत्वा सः अभवत् तृतीयसोपानं जिंग् चू प्रथमतलं यावत् पतितः, लिआङ्ग्लियाङ्गः च तत्रैव बेहोशः अभवत् ।