समाचारं

मातापितरः विद्यालयद्वारे जानुभ्यां न्यस्तवन्तः यत् "dingtalk चेक-इन रद्दं भवतु इति आग्रहं कुर्वन्तु"? स्थानीय शिक्षा ब्यूरोतः सूचना

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव झेजियांग-प्रान्तस्य हुआङ्ग्यान्-मण्डलस्य डोङ्गचेङ्ग-उपजिल्ला-केन्द्रीय-प्राथमिक-विद्यालयस्य द्वारे जानुभ्यां न्यस्तं मातापितरौ "डिङ्गटॉक-रद्दं कुरुत" इति उद्घोषयन्तः एकः भिडियो नेटिजन-जनानाम् मध्ये उष्णचर्चाम् उत्पन्नवान्

इकोनॉमिक व्यू लाइव ब्रॉडकास्ट् इत्यस्य अनुसारं डोङ्गचेङ्ग उपजिल्ला केन्द्रीयप्राथमिकविद्यालयस्य कर्मचारिणः अवदन् यत् तेषां विद्यालयेन अभिभावकान् छात्रान् च चेक-इनं कर्तुं बाध्यं न कृतम्।

तदनन्तरं संवाददाता ताइजौ नगरपालिकाशिक्षाब्यूरो इत्यनेन सह सम्पर्कं कृतवान्, ततः एकः कर्मचारी अवदत् यत् ते सम्प्रति हुआङ्ग्यान् जिलाशिक्षाब्यूरो इत्यनेन सह सम्पर्कं कुर्वन्ति यत् ते अस्य विषयस्य विशिष्टस्थितिं अवगन्तुं शक्नुवन्ति उपजिला केन्द्रीय प्राथमिक विद्यालय।

यदा एकः संवाददाता विद्यालयं पृष्टवान् यत् dingtalk चेक-इनस्य अनिवार्य आवश्यकता अस्ति वा इति तदा कर्मचारिणः अवदन् यत् समीचीनं उत्तरं मुख्यतया huangyan जिला शिक्षा ब्यूरोतः अस्ति, तथा च "अद्यापि वयं स्थितिविषये ज्ञास्यामः" इति।

चित्र |

२६ सितम्बर् दिनाङ्के झेजियांग-प्रान्तस्य ताइझोउ-नगरस्य हुआङ्ग्यान्-मण्डलस्य शिक्षाब्यूरो-संस्थायाः अस्याः घटनायाः विषये एकं वृत्तान्तं प्रकाशितम् ।

सूचनायाः पूर्णः पाठः यथा अस्ति ।

२६ सितम्बर् दिनाङ्के प्रातः ८ वादने हुआङ्ग्यान्-मण्डलस्य डोङ्गचेङ्ग-वीथिकायां केन्द्रीय-प्राथमिकविद्यालयस्य सम्मुखे एकः अभिभावकः भावुकः आसीत्, असामान्यं च व्यवहारं कृतवान्, येन अन्तर्जाल-माध्यमेषु ध्यानं आकर्षितम् मातापिता २६ सेप्टेम्बर् दिनाङ्के प्रातःकाले बालकं विद्यालयं प्रेषितवान् यतः बालकः जलस्य शीशी आनेतुं विस्मृतवान्, तस्मात् सः विद्यालयद्वारे उच्चैः बालकं आहूय भावुकः अभवत् किन्तु विद्यालयस्य कर्मचारिभिः धैर्यपूर्वकं अनुनयितः सन् सः प्रस्थितवान् स्वयमेव ।