समाचारं

लेबनान-इजरायलयोः मध्ये वर्धमानस्य द्वन्द्वस्य विषये icrc इत्यनेन तत्कालं आह्वानं कृतम्

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, सितम्बर २७ दिनाङ्कः : रेडक्रॉस्-सङ्घस्य अन्तर्राष्ट्रीयसमित्या इजरायल-लेबनानयोः मध्ये द्वन्द्वस्य वर्धनस्य विषये २६ तमे दिनाङ्के आपत्कालीन-आह्वानं जारीकृतम्, यत्र द्वन्द्वस्य सर्वेषां पक्षेभ्यः अन्तर्राष्ट्रीय-मानवतावादी-कानूनस्य पालनम् अपेक्षितम्। नागरिकजीवनस्य, आधारभूतसंरचनायाः च रक्षणं, सम्मानं च कुर्वन्तु।

रेडक्रॉस्-सङ्घस्य अन्तर्राष्ट्रीयसमितेः मुख्यप्रवक्ता क्रिश्चियन कार्डोन् अवदत् यत् - "वयं सर्वेभ्यः पक्षेभ्यः आह्वानं कुर्मः यत् ते कगारात् पश्चात्तापं कुर्वन्तु, व्यापकक्षेत्रीयसङ्घर्षस्य प्रकोपं च परिहरन्तु, अन्यथा पूर्वमेव हिंसायाः प्रभाविताः समुदायाः गहनतरसंकटे पतन्ति ." "यदि संघर्षः अधिकं वर्धते तर्हि नागरिकाः निःसंदेहं सर्वाधिकं मूल्यं दास्यन्ति।"

रेडक्रॉस्-सङ्घस्य अन्तर्राष्ट्रीयसमित्या अवलोकितं यत् शत्रुतायाः वर्धनेन इजरायल्-देशे लेबनान-देशे च असंख्य-नागरिकाणां जीवनं आतङ्क-ग्रस्तं जातम् |.

एजेन्सी द्वन्द्वस्य सर्वेभ्यः पक्षेभ्यः स्मारयति यत् नागरिकानां कदापि हानिः न कर्तव्या, नागरिकानां रक्षणं च ददाति। "एषः प्रथमः युद्धनियमः, अवश्यमेव पालनीयः।"

अन्तर्राष्ट्रीयमानवतावादीन्यायस्य अनुसारं सैन्यकार्यक्रमं कुर्वन् सर्वदा सावधानं भवितव्यं यत् नागरिकानां नागरिकवस्तूनाञ्च हानिः न भवति, नागरिकवस्तूनाम् सैन्यलक्ष्याणां च भेदः करणीयः

icrc इत्यनेन इदमपि उक्तं यत् अन्तर्राष्ट्रीयरेडक्रॉस् रेड क्रिसेण्ट् आन्दोलनेन सह कार्यं कुर्वन् अस्ति यत् यत्र तेषां अधिका आवश्यकता वर्तते तत्र प्रतिक्रियां दातुं अत्यन्तं तात्कालिकमानवतावादीनां आवश्यकतानां आकलनं भवति, यत्र स्वास्थ्यसुविधाभ्यः चिकित्सासामग्री, नकदं, खाद्यं, दैनन्दिनावश्यकता च प्रदातुं शक्यते, यथा तथा च लेबनान-रेडक्रॉस्-सङ्गठनेन सह सामूहिक-अस्थायी-आश्रय-स्थानेषु निवसतां विस्थापितानां जनानां आपूर्तिः । (उपरि)