२०० किलोमीटर्-पर्यन्तं ५ निमेषपर्यन्तं चार्जं कृत्वा सुकियनस्य प्रथमं “ऑप्टिकल स्टोरेज, सुपरचार्जिंग् एण्ड् डिस्चार्जिंग्” इति एकीकृतं प्रदर्शनस्थानकं सम्पन्नं कृत्वा कार्ये स्थापितं
2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
याङ्गजी इवनिङ्ग् न्यूज इत्यनेन २६ सितम्बर् दिनाङ्के रिपोर्ट् कृता (संवाददाता वाङ्ग सोङ्गझू, रिपोर्टरः गाओ फेङ्गः) अद्यैव सुकियनस्य प्रथमं “ऑप्टिकल स्टोरेज, सुपर चार्जिंग एण्ड् डिस्चार्जिंग” इति एकीकृतं प्रदर्शनस्थानकं सम्पन्नं कृत्वा परिचालने स्थापितं यत् एतत् नगरस्य चार्जिंगसेवाजालस्य उन्नयनं करिष्यति तथा च अधिकं सुधारं करिष्यति चार्जिंग सुविधा।
प्रदर्शनस्थानकं सुकियान्-नगरे वेइशान्हु-मार्गस्य पिंगन-एवेन्यु-इत्यस्य च चौराहस्य दक्षिणभागे स्थितम् अस्ति अस्मिन् स्टेशने ४८० किलोवाट् द्रव-शीतल-सुपरचार्जिंग-पाइलद्वयं, १४ १६० किलोवाट्-डीसी-फास्ट्-चार्जिंग्-पाइल्-द्वयं, ६० किलोवाट्-वी-२जी-चार्जिंग्-डिस्चार्जिंग्-पाइलद्वयं च युक्तम् अस्ति, येन एकस्मिन् समये ३४ नवीन-ऊर्जा-वाहनानि शीघ्रं चार्जं कर्तुं शक्यन्ते तस्मिन् एव काले १३१.४ किलोवाट्-भारस्य कारपोर्ट्-छतस्य प्रकाश-विद्युत्-प्रणाली, २३२ किलोवाट्-घण्टायाः ऊर्जा-भण्डारण-प्रणाली च निर्मिताः सन्ति ।
"फोटोवोल्टिक स्टोरेज, सुपर चार्जिंग तथा डिस्चार्जिंग" इत्यस्य एकीकृतप्रौद्योगिक्याः आधारेण, साइट् वाहन-जाल-अन्तरक्रियाशील-प्रणाल्या सुसज्जिता अस्ति, या साइट् मध्ये प्रकाश-विद्युत्, ऊर्जा-भण्डारणं, चार्जिंग्, डिस्चार्जिंग् इत्यादीनां भार-संसाधनानाम् एकत्रीकरणं अनुकूलनं च कृत्वा मञ्चं प्राप्तुं शक्नोति -आधारितप्रबन्धनम्।वास्तविकसमयस्य, विद्युत्मूल्यानां, नवीन ऊर्जावाहनानां चार्जिंगस्थितिः अन्यसूचनाः च बुद्धिपूर्वकं प्रकाशविद्युत्, ऊर्जाभण्डारणं तथा वाहनचार्जिंगं निर्वहनं च व्यवस्थितरूपेण प्रेषयितुं स्थानीयसूक्ष्मजालस्य निर्माणार्थं उपयुज्यन्ते।
दिने प्रकाशविद्युत् ऊर्जाद्वारा उत्पद्यमानं विद्युत् ऊर्जां वाहनानां चार्जं कर्तुं प्राथमिकता दीयते, अवशिष्टा विद्युत् ऊर्जा ऊर्जाभण्डारणप्रणाल्यां संगृहीतः भविष्यति, विद्युत्भारस्य समर्थने सहायतार्थं च शिखरचार्जिंगकालेषु निर्वहणं भविष्यति उन्नतस्पञ्जशक्तिप्रौद्योगिक्याः माध्यमेन, प्रणाली प्रकाशविद्युत्द्वारा उत्पद्यमानस्य विद्युत् ऊर्जायाः उपभोगार्थं चार्जिंग-ढेरस्य ऊर्जा-भण्डारण-प्रणालीनां च उपयोगं प्राथमिकताम् अददात्, तथा च उचित-चार्जिंग-निर्वाह-एल्गोरिदम्-माध्यमेन, 100% प्रकाश-विद्युत्-उपभोग-दरं प्राप्स्यति, यत् बचतस्य बराबरम् अस्ति प्रतिवर्षं प्रायः ३९ टन मानक अङ्गारः .
राज्य ग्रिड् जियाङ्गसु इलेक्ट्रिक व्हीकल सर्विस कं, लिमिटेड् इत्यस्य सुकियन शाखायाः सामान्यः विपणननिदेशकः च झू होङ्गजी इत्यनेन परिचयः कृतः यत् स्टेशने द्रव-शीतलस्य सुपरचार्जिंग-ढेरस्य अधिकतमं उत्पादनशक्तिः ४८० किलोवाट् अस्ति, यत् चार्जिंग-परिधिं प्राप्तुं शक्नोति of 200 kilometers in 5 minutes at the fastest इदं लचीलं शक्तिवितरणप्रौद्योगिकीम् अङ्गीकुर्वति तथा च इदं विपण्यां विभिन्नमाडलेन सह संगतम् अस्ति, तथा च हल्केन तारः न्यूनः शोरः च अस्ति, येन कारस्वामिनः आत्मविश्वासेन तस्य चार्जं कर्तुं उपयोगं च कर्तुं शक्नुवन्ति, तथा "एकस्य काफीयाः कपः पूर्णचार्जः च" इत्यस्य अति-द्रुत-चार्जिंग-अनुभवस्य सहजतया आनन्दं लभते ।
v2g द्विपक्षीयचार्जिंग-डिचार्जिंग-प्रौद्योगिक्याः आधारेण विद्युत्वाहनानि अपि हरित-ऊर्जायाः पुनःप्रयोगं साकारयितुं चल-"शक्ति-बैङ्कः" अभवन् गणनानुसारं ६० किलोवाट्-भारयुक्तौ v2g-चार्जिंग-ढेरद्वयं २ घण्टापर्यन्तं २४० किलोवाट्-घण्टानां विद्युत्-विद्युत्-जालं प्रति विपरीतरूपेण निर्वहितुं शक्नोति, यत् एकदिनस्य कृते ३० गृहेषु विद्युत्-आवश्यकताम् पूरयितुं शक्नोति
तदतिरिक्तं कारस्वामिभ्यः अधिकसुलभं आरामदायकं च चार्जिंगसेवानुभवं प्रदातुं अस्मिन् स्टेशने चार्जिंगसेवास्थानकं निर्मितम् अस्ति , शौचालयाः अन्यसेवासुविधाः च चार्जं कुर्वन्तः नूतनानां ऊर्जाकारस्वामिनः सुविधां दातुं अस्मिन् काले विरामं कृत्वा नूतनव्यापारप्रकारानाम् नूतनरोजगारसमूहानां च कृते उष्णबन्दरगाहः अपि प्राप्यते।
फये वोङ्ग द्वारा प्रूफरीडिंग