समाचारं

लु क्सुनस्य मूलकृतीनां रूपान्तरितानि पञ्च ओपेरा-पत्राणि द्वितीय-बीजिंग-चैम्बर-ओपेरा-ऋतौ दृश्यन्ते

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बरमासतः दिसम्बरमासपर्यन्तं द्वितीयः बीजिंग-चैम्बर-ओपेरा-ऋतुः, यस्य समर्थनं डोङ्गचेङ्ग-जिल्ला-संस्कृति-पर्यटन-ब्यूरो-इत्यनेन क्रियते, सः बीजिंग-नगरस्य दहुआ-नगरस्य प्रदर्शन-कला-केन्द्रे प्रेक्षकाणां कृते उत्तम-चैम्बर-ओपेरा-श्रृङ्खलां आनयिष्यति

द्वितीयस्य बीजिंग-चैम्बर-ओपेरा-ऋतुस्य पञ्च स्वतन्त्र-ओपेरा-कृतयः सर्वाणि लु क्सुनस्य मूल-कृतीभ्यः रूपान्तरितानि सन्ति, यथा "वीड्स - सोलिलोकीज आफ् द सोल" इति जिया गुओपिङ्ग-द्वारा रूपान्तरितम्, रचितम् च "लाओजी कम्स् आउट् आफ् सेक्लुजन" इति मा माओक्सुआन द्वारा वेन डेकिंग् द्वारा अनुकूलित तथा रचित "द डेथ ऑफ़ ज़ुआंग झोउ" जेंग ली तथा गुओ वेन्जिंग द्वारा लिखित तथा "फोर्जिंग ए तलवार" द्वारा जू जिंग्यु तथा वांग ज़िलिन् द्वारा लिखा गया; तथा वाङ्ग ज़िलिन् इत्यनेन रचितम् । पेङ्ग वेन्नी इत्यनेन निर्देशितं "लाओजी लीविंग् सेक्लुजन" इत्येतत् विहाय अन्ये चत्वारि चलच्चित्राणि सर्वाणि यी लिमिङ्ग् इत्यनेन निर्देशितानि आसन् । पञ्च ओपेरा आधुनिक ओपेरा भाषायाः उपयोगं कृत्वा लू क्सुनमहोदयस्य साहित्यिकब्रह्माण्डस्य पुनः व्याख्यां कुर्वन्ति तेषु प्रत्येकं लु क्सुनस्य भावनायाः गहनं अन्वेषणं अद्वितीयं च अभिव्यक्तिः अस्ति

"weeds - soliloquies of the soul" इति ओपेरा तथा सप्त नाट्यस्थानस्थापनाः, येषां प्रथमवारं २८, २९ च सितम्बर् दिनाङ्के अनावरणं कृतम्, ते स्वरसङ्गीतस्य, वाद्यसङ्गीतस्य, स्थापनानां च व्यापकं कार्यम् अस्ति सम्पूर्णे प्रदर्शने नाट्यगृहे प्रथमार्धं पञ्चसु स्थानेषु युगपत् प्रदर्शितम् आसीत् : संगीतगृहे, संचारकेन्द्रे, नाट्यगृहे, रङ्गमण्डपे, प्रेक्षकभवने च , सप्तसु रिक्तस्थानेषु अन्तरिक्ष-समय-प्रतिच्छेदनं निर्माय आच्छादित-वितरणस्य गतिशील-दृश्यम् । नाटकं पूर्वपारम्परिक-ओपेरा-चलच्चित्रेभ्यः सर्वथा भिन्नम् अस्ति, एतत् मञ्च-प्रदर्शनानां समय-स्थान-सीमान् भङ्गयति, नूतनरूपेण च प्रस्तुतं भवति, प्रेक्षकाः प्रेक्षणे निमग्नाः भवितुम् किमपि स्थानं चिन्वन्ति, तथा च ओपेरा-कलानां आनन्दं लब्धुं शक्नुवन्ति दहुआ-नगरस्य प्रदर्शनकलाकेन्द्रस्य बहुविधाः नाट्यस्थानानि ।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : वाङ्ग रन

प्रतिवेदन/प्रतिक्रिया