समाचारं

यदा फुजिया-विमानवाहकः समुद्रं गच्छति तदा भोजनस्य व्ययः एतावत् अधिकः भवति यत् समुद्रं गन्तुं कियत् व्ययः भवति ।

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विमानवाहकाः समुद्रे विशालाः इस्पातराक्षसाः सन्ति, येषु पर्याप्तशस्त्राणि, आपूर्तिः, सैनिकाः च वहन्ति, तेषां चालनस्य व्ययः च अत्यन्तं स्तब्धः भवति यदा मम देशस्य फुजिया-विमानवाहकः समुद्रं गच्छति तदा जहाजे स्थितानां अधिकारिणां सैनिकानाञ्च दैनिकभोजनव्ययः अतीव अधिकः भवति समुद्रस्य एकस्याः यात्रायाः दैनिकभोजनव्ययः ३,००,००० युआन्-रूप्यकाणां व्ययः भवति विमानवाहके किञ्चित्... किम्, किमर्थम् एतावत् मूल्यं भवति?

यदि विमानवाहकं पारम्परिकरूपेण चालितं भवति तथा च भारी तैलं दहति तर्हि प्रत्येकं ईंधनं पूरयितुं १६ मिलियन युआन् व्ययः भविष्यति, एतत् ८,००० टन भारी तैलस्य समीपे अस्ति, यत् विमानवाहकस्य मार्गदर्शनस्य समर्थनं अधिकं न कर्तुं शक्नोति सप्ताहद्वयं यावत् ईंधनस्य उपभोगस्य स्तरानुसारं ईंधनं पूरयितुं निरन्तरं कुर्वन्तु।

एकः सरलः गणना अस्ति यत् यदि विमानवाहकं मासे द्विवारं इन्धनं पूरितं भवति चेदपि तस्य गणना ३० मिलियन युआन् इति भवति एकस्मिन् वर्षे केवलं ईंधनं पूरयितुं व्ययः ३० कोटि युआन् अधिकं भविष्यति, विमानवाहकस्य परिपालनस्य मरम्मतस्य च व्ययः न गण्यते , श्रमव्ययः तथा उपकरणानां उन्नयनस्य प्रतिस्थापनव्ययस्य च दृष्ट्या इदं प्रतीयते यत् लघुदेशाः न केवलं विमानवाहकाः न शक्नुवन्ति, अपितु तेषां परिपालनं कर्तुं अपि न शक्नुवन्ति।