2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, संयुक्तराष्ट्र, २६ सितम्बर (रिपोर्टरः पान युन्झाओ तथा डेङ्ग ज़ियान्लाई) २५ सितम्बर् दिनाङ्के स्थानीयसमये चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः राजनीतिकब्यूरो सदस्यः विदेशमन्त्री च वाङ्ग यी प्रक्षेपणकार्यक्रमे भागं गृहीतवान् न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालये "वैश्विकदक्षिणस्य समर्थनं वैश्विकविकासपरिकल्पना" इति विषयेण सह । ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः अध्यक्षः फिलेमोनः, संयुक्तराष्ट्रसङ्घस्य उपमहासचिवः ली जुन्हुआ, लाओस्, कम्बोडिया, इथियोपिया, बुरुण्डी, युगाण्डा, बुर्किनाफासो, डोमिनिका, क्यूबा इत्यादीनां २० तः अधिकानां देशानाम् मन्त्रिपदाधिकारिणः च... घटना।
वाङ्ग यी इत्यनेन स्वभाषणे उक्तं यत् राष्ट्रपतिस्य शी जिनपिङ्गस्य व्यक्तिगतनियोजनेन सर्वेषां पक्षानां संयुक्तप्रयत्नेन च वैश्विकविकासपरिकल्पना चीनीयप्रस्तावात् अन्तर्राष्ट्रीयसहमतिपर्यन्तं, सहकार्यसंकल्पनाभ्यः सामान्यकार्याणि यावत् विकसिता अस्ति, चीनस्य समाधानं च योगदानं दत्तवती अस्ति संयुक्तराष्ट्रसङ्घस्य २०३० कार्यसूचनायाः कार्यान्वयनम् , चीनीयशक्तिं प्रविष्टवान् ।
विगतत्रिषु वर्षेषु विकासाय प्राथमिकताम् अददात् इति सहमतिः मानवजातेः साझीकृतभविष्ययुक्तस्य समुदायस्य निर्माणस्य विकासक्षेत्रे निरन्तरं निर्माणं कर्तुं च सजीवः अभ्यासः भवितुं शक्नोति इति उपक्रमेण विकाससाझेदारी क प्रवृत्तिः, उत्तर-दक्षिण-संवादं प्रवर्धयितुं, दक्षिण-दक्षिण-सहकार्यं गभीरं कर्तुं, महत्त्वपूर्णां भूमिकां निर्वहणार्थं च सर्वेषां पक्षानां सह कार्यं कुर्वन् अस्ति, उपक्रमस्य तन्त्रनिर्माणे दिने दिने सुधारः भवति; विकासस्य द्रुतमार्गे प्रवेशं कर्तुं उपक्रमस्य व्यावहारिकक्रियाभिः फलदायी परिणामः प्राप्तः, "वैश्विकदक्षिणाय" लाभः च आगतवान्
वाङ्ग यी इत्यनेन दर्शितं यत् विश्वस्य आधुनिकीकरणे कोऽपि देशः पृष्ठतः न त्यक्तव्यः, "वैश्विकदक्षिणे" देशानाम् विकासाय पुनरुत्थानस्य च समर्थनं वैश्विकविकासपरिकल्पनानां प्राथमिकतादिशा अस्ति वयं सर्वैः पक्षैः सह वैश्विकविकास-उपक्रमेषु सहकार्यं गहनं कर्तुं, २०३०-कार्यक्रमस्य कार्यान्वयनस्य त्वरिततां कर्तुं, आधुनिकीकरणस्य परिणामान् प्रत्येकं देशस्य सर्वेषां च लाभाय कर्तुं च इच्छुकाः स्मः |.
७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः अध्यक्षः फिलेमोनः अवदत् यत् चीनदेशेन वैश्विकविकासपरिकल्पनानां प्रस्तावः कृत्वा सशक्तं नेतृत्वं प्रदर्शितम्। अस्य उपक्रमस्य समर्थनं बहुभिः देशैः कृतम् अस्ति तथा च अस्य महत्त्वं महत् अस्ति यतः एषा स्थायिविकासलक्ष्याणां साकारीकरणाय त्वरितरूपेण "वैश्विकदक्षिणे" देशानाम् सहायतायै नूतनमार्गं प्रददाति (उपरि)