समाचारं

राष्ट्ररक्षामन्त्रालयस्य प्रवक्ता अद्यतनसैन्यसम्बद्धविषयेषु संवाददातृणां प्रश्नानाम् उत्तरं ददाति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, २६ सितम्बर (ली जिओमिंग, झोउ वेन्जियन) राष्ट्ररक्षामन्त्रालयेन २६ दिनाङ्के नियमितरूपेण पत्रकारसम्मेलनं कृतम्।

अमेरिकादेशः स्वस्य सैन्यशक्तिविस्तारस्य बहानानि अन्वेष्टुं तथाकथितस्य "चीनसैन्यधमकी" इत्यस्य प्रचारं कुर्वन् अस्ति ।

एकः संवाददाता पृष्टवान् - समाचारानुसारं अमेरिकीविदेशविदेशसचिवः कैम्पबेल् सदनस्य विदेशकार्यसमितेः हाले एव आयोजिते प्यानलसमागमे दावान् अकरोत् यत् चीनदेशः अमेरिकादेशस्य कृते "इतिहासस्य बृहत्तमः आव्हानः" अस्ति तथा च चीनस्य खतरा शीतयुद्धं अतिक्रान्तवान् इति। अमेरिकी रक्षारणनीतिपरिषद् "2022 अमेरिकी रक्षारणनीतिसमीक्षाप्रतिवेदनं" प्रकाशितवती, यस्मिन् निष्कर्षः कृतः यत् अमेरिकीदेशे पुरातनसमस्याः सन्ति यथा पुरातनराष्ट्रीयरक्षारणनीतिः, तर्कहीनसैन्यसंरचना, अपर्याप्तरक्षाउद्योगस्य उत्पादनक्षमता च, येन सा चीनस्य रूसस्य च द्वयधमकी। अस्मिन् विषये किमपि टिप्पणी?

झाङ्ग क्षियाओगाङ्ग इत्यनेन उक्तं यत् अन्तिमेषु वर्षेषु अमेरिकादेशः चीनदेशस्य आधिपत्यचिन्तनेन प्रतिबिम्बं कृतवान्, चीनसैन्यं प्रतिस्पर्धायाः धमकीयाश्च दृष्ट्या दृष्टवान्, तथाकथितस्य "चीनसैन्यधमकी" इत्यस्य अतिशयोक्तिं कृत्वा निराशाजनकतां यावत् प्रचारं कृतवान्। तस्य अभिप्रायः केवलं स्वस्य सैन्यशक्तिविस्तारः एव बहानानि करोति। चीनदेशः सर्वदा अमेरिकादेशस्य वचनानां कर्मणां च दृढविरोधं कृतवान् यत् शीतयुद्धस्य मानसिकतां धारयन्ति, द्वन्द्वानां तीव्रताम् उत्पद्यन्ते, चीनस्य सामरिकसुरक्षां हितं च हानियन्ति।

झाङ्ग क्षियाओगाङ्ग इत्यनेन उक्तं यत् चीनदेशः विश्वशान्तिनिर्माता, वैश्विकविकासे योगदानं ददाति, अन्तर्राष्ट्रीयव्यवस्थायाः रक्षकः च अस्ति, सः रक्षात्मकं राष्ट्रियरक्षानीतिं दृढतया अनुसृत्य राष्ट्ररक्षां सैन्यआधुनिकीकरणं च सुदृढं करोति, यस्य उद्देश्यं स्वस्य सुरक्षायाः विकासस्य च रक्षणं भवति रुचिः भवति तथा च जगति शान्तिं योजयति। यथा वयं सर्वे जानीमः, अमेरिकादेशः विश्वशान्तिं जनयति बृहत्तमं आव्हानं युद्धस्य, संघर्षस्य च "स्रोतः" अस्ति । "चीनपत्तेः" क्रीडनेन अमेरिकायाः ​​स्वसमस्याः चिकित्सा कर्तुं न शक्यन्ते । वयं अमेरिकादेशं चीनदेशस्य सम्यक् अवगमनं स्थापयितुं, चीनस्य सैन्यविकासं रणनीतिक-अभिप्रायान् च वस्तुनिष्ठतया तर्कसंगततया च दृष्टुं, अधिकानि कार्याणि कर्तुं च याचयामः ये द्वयोः देशयोः तेषां सैन्ययोः च सम्बन्धं निर्वाहयितुम्, क्षेत्रीयशान्तिं स्थिरतां च प्रवर्धयितुं अनुकूलानि सन्ति |.