2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विकशक्तिप्रतियोगितायाः सन्दर्भे सामरिकपरमाणुशक्तीनां बलं देशस्य सैन्यनिवारणस्य मापनस्य मूलमापदण्डं जातम् अस्मिन् सन्दर्भे एतत् वक्तव्यं यत् चीनदेशः, अमेरिका, रूसदेशः च स्वस्य "ट्रम्पकार्ड्" कृते स्पर्धां कुर्वन्ति: डोङ्गफेङ्ग-४१ पृष्ठतः आगच्छति, यदा तु बैयाङ्ग एम, मिनिटमैन् ३ च स्पष्टाः दोषाः सन्ति
डीएफ-४१ चीनस्य उन्नततमेषु अन्तरमहाद्वीपीय-बैलिस्टिक-क्षेपणास्त्र-प्रणालीषु अन्यतमम् अस्ति, यस्य व्याप्तिः १२,०००-१५,००० किलोमीटर् यावत् भवति, यत् विश्वस्य अधिकांशक्षेत्राणि व्याप्तुम् पर्याप्तम् अस्ति पूर्वस्य डोङ्गफेङ्ग-श्रृङ्खला-क्षेपणास्त्रस्य तुलने डोङ्गफेङ्ग-४१ अधिक-उन्नत-घन-इन्धन-प्रणोदन-प्रणाल्याः उपयोगं करोति, यत् क्षेपणास्त्रं शीघ्रं प्रतिक्रियां दातुं समर्थं करोति, प्रक्षेपण-सज्जतायाः समयं च लघु करोति, येन चीनस्य सामरिक-क्षेपणास्त्र-सैनिकानाम् अस्तित्व-क्षमतायां युद्ध-दक्षतायां च सुधारः भवति
अन्यः प्रमुखः तान्त्रिकलाभः अस्य बहु-युद्धशिरः पुनः प्रवेशवाहनप्रौद्योगिकी अस्ति । प्रत्येकं डोङ्गफेङ्ग-४१ क्षेपणास्त्रं बहुविधं स्वतन्त्रं लक्ष्यपुनर्प्रवेशयुद्धशिरः वहितुं शक्नोति, यस्य अर्थः अस्ति यत्: एकस्मिन् समये बहुलक्ष्यं मारयितुं शक्नोति । एषा प्रौद्योगिकी न केवलं क्षेपणास्त्रस्य प्रहारक्षमतायां सुधारं करोति, अपितु प्रभावीरूपेण तस्य प्रवेशक्षमतां वर्धयति तथा च शत्रुस्य क्षेपणास्त्रविरोधी रक्षाप्रणालीं भङ्गयितुं शक्नोति