समाचारं

यूके-देशस्य अनेकाः रेलस्थानकानि साइबर-आक्रमणैः आहताः

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, लण्डन्, सितम्बर् २६ (रिपोर्टरः जू फेङ्ग) ब्रिटिश रेल नेटवर्क् इत्यनेन सिन्हुआ न्यूज एजेन्सी इत्यस्य संवाददातृभ्यः २६ दिनाङ्के पुष्टिः कृता यत् यूके इत्यस्मिन् बहुषु रेलवेस्थानकेषु सार्वजनिकवायरलेस् नेटवर्केषु २५ दिनाङ्के सायं साइबर आक्रमणेन आक्रमणं कृतम्, तत्सम्बद्धं च जालसेवाः स्थगिताः सन्ति।

ब्रिटिशमाध्यमानां समाचारानुसारं येषु रेलस्थानकेषु साइबर-आक्रमणं जातम् अस्ति तेषु लण्डन्-यूस्टन्-स्थानकं, म्यान्चेस्टर-पिकाडिली-स्थानकं, बर्मिन्घम्-न्यू-स्ट्रीट्-स्थानकं, एडिन्बर्ग-वेवरले-स्थानकं, ग्लास्गो-मध्यस्थानकं इत्यादयः सन्ति यदा यात्रिकाः स्टेशने सार्वजनिक-वायरलेस्-जालस्य उपयोगं कुर्वन्ति तदा ते करिष्यन्ति एकं अन्तरफलकं उद्घाटयति यत् "we love you, europe" इति पठ्यते, यस्मिन् धार्मिकद्वेषं प्रवर्धयन्तः सन्देशाः सन्ति तथा च यूरोपे अनेकेषु स्थानेषु घटितानां आतङ्कवादीनां आक्रमणानां सूची अस्ति ब्रिटिशरेलपुलिसः अस्य घटनायाः अन्वेषणं प्रारब्धवान् अस्ति।

ब्रिटिश रेल नेटवर्क् इत्यनेन २६ दिनाङ्के विज्ञप्तौ उक्तं यत्, साइबर आक्रमणेन कुलम् १९ रेलस्थानकानि प्रभावितानि सन्ति। स्टेशनस्य सार्वजनिकं वायरलेस् नेटवर्क् तृतीयपक्षेण प्रदत्तं भवति तथा च सरलं "क्लिक् एण्ड् कनेक्ट्" सेवा अस्ति या किमपि व्यक्तिगतदत्तांशं न संग्रहयति । एषा साइबरसुरक्षाघटना पूर्णानुसन्धानस्य अधीना अस्ति, सप्ताहस्य अन्ते यावत् सार्वजनिकताररहितजालसेवा पुनः स्थापिता भविष्यति इति अपेक्षा अस्ति।

अस्मिन् मासे यूके-परिवहनव्यवस्थायां द्वितीयः बृहत्-प्रमाणेन साइबर-आक्रमणम् अस्ति । सेप्टेम्बरमासस्य आरम्भे ट्रांसपोर्ट् फ़ॉर् लण्डन् इति संस्थायां साइबर-आक्रमणं जातम्, यस्य परिणामेण यात्रिकाणां व्यक्तिगतसूचनाः बहूनां लीकेजाः अभवन् ।