चीन-मलेशिया-देशयोः कूटनीतिकसम्बन्धस्थापनस्य ५० वर्षाणि पूर्णानि इति युवानां मैत्रीसमागमः बीजिंगनगरे आयोजिता चीन-मलेशिया-देशयोः युवानः विकासाय नूतनान् अवसरान् अन्वेष्टुं हस्तं मिलित्वा।
2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१९ सितम्बर् दिनाङ्के अखिल-चीन-युवा-सङ्घस्य मलेशिया-युवा-परिषदः च समर्थनं कृतम्, यस्य आतिथ्यं चीन-सञ्चार-निर्माण-समूह-कम्पनी, लिमिटेड् (अतः परं "ccccc" इति उच्यते), तथा च चीन-हार्बर-इञ्जिनीयरिङ्ग-कम्पनी, लिमिटेड (अतः परं "चीन-बन्दर" इति उच्यते) चीन-मालदीवयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ५० वर्षाणि तथा च "चीन-मालदीव-मैत्रीवर्षम्" युवामैत्रीकथाकथनसम्मेलनं बीजिंगनगरे आयोजितम्
१९७४ तमे वर्षे चीन-मलेशिया-देशयोः आधिकारिकतया कूटनीतिकसम्बन्धः स्थापितः । विगत ५० वर्षेषु चीनदेशः मलेशियादेशश्च परिवर्तनशीलानाम् अन्तर्राष्ट्रीयस्थितौ सर्वदा साकं गतवन्तौ । एकविंशतिशतके प्रवेशानन्तरं चीन-मलेशिया-सम्बन्धाः विकासस्य द्रुतमार्गे प्रविष्टाः, चीनदेशः १५ वर्षाणि यावत् मलेशियादेशस्य बृहत्तमः व्यापारिकः भागीदारः अभवत् २०२३ तमे वर्षे चीन-मलेशिया-देशयोः नेतारः संयुक्तरूपेण चीन-मलेशिया-देशयोः साझीकृतभविष्ययुक्तं समुदायं निर्मास्यन्ति इति घोषितवन्तः, येन द्वयोः देशयोः सम्बन्धेषु नूतनः अध्यायः उद्घाटितः
सभायां चीन-मालदीव-देशयोः युवानः चीन-मालदीवयोः मैत्रीं निरन्तरं उत्तराधिकारं प्राप्तुं, चीन-मलेशिया-सहकार्यं विकासं च कर्तुं स्वस्य यौवनशक्तिं योगदानं दातुं, चीन-मालदीव-योः मध्ये साझाभविष्यस्य समुदायस्य निर्माणं प्रवर्तयितुं स्वस्य इच्छां प्रकटितवन्तः | , क्षेत्रीयसमृद्धौ स्थिरतायां च अधिकं योगदानं ददति।
संयुक्तरूपेण “बेल्ट् एण्ड् रोड्” इत्यस्य निर्माणं कुर्वन्तु तथा च “विन-विन-सहकार्यस्य” नूतन-अवधारणायाः व्याख्यां कुर्वन्तु ।
मलेशिया-पूर्वतटरेलमार्गः (अतः परं "पूर्वतटरेलमार्गः" इति उच्यते), कुआलालम्पुर-एमआरटी, पेनाङ्ग-पार-समुद्र-सेतुः, मलेशिया-चीन-कुआन्टान् औद्योगिक-उद्यानम्... " बेल्ट् एण्ड् रोड्" इति उपक्रमेण मलेशियादेशे महत्त्वपूर्णाः परियोजनाः आरब्धाः सन्ति। एषा भूमौ उत्थाय चीन-मलेशिया-मैत्रीयाः प्रतीकं जातम्।
"एषः मेट्रोमार्गः यस्य निर्माणे मम पिता भागं गृहीतवान्!" चीनसञ्चारनिर्माणकम्पन्योः रेलमार्गपरियोजना, गर्वेण अवदत् .
२०१५ तमे वर्षे विश्वविद्यालयात् स्नातकपदवीं प्राप्त्वा डाङ्गः मलेशियादेशे स्थितवान् । ततः शीघ्रमेव सः कुआलालम्पुर मेट्रो लाइन् २ ट्रैक परियोजनायाः बोलीयां भागं गृहीतवान्, चीनसञ्चारनिर्माणकम्पनी च सफलतया बोलीं जित्वा । अद्यत्वे प्रतिदिनं दशसहस्राणि यात्रिकाः एतस्याः मेट्रोमार्गस्य उपयोगं कुर्वन्ति ।
२०२२ तमे वर्षे पूर्वमलेशियारेलमार्गपरियोजनायाः पटलविस्थापनपरियोजनानिर्माणे समर्पयितुं कुआलालम्पुरतः कुआलालम्पुरतः पार्टी एशियाईक्रीडाः कुआन्तान्-नगरम् आगता
"मलेशिया मम द्वितीयं गृहं जातम्" इति स्लाइड् इत्यत्र विस्तारितं रेलमार्गं दर्शयन् डाङ्गः अवदत्, यत् "चीन-मलेशिया-देशयोः नित्यं विस्तारितायाः मैत्रीयाः प्रतीकम् अस्ति" इति
पार्टी एशियन गेम्स् इत्यस्य अनुसारं परियोजनायाः कार्यान्वयनकाले चीनपक्षेण ३०० तः अधिकाः स्थानीयकर्मचारिणः नियुक्ताः, मलेशियापक्षस्य कृते ट्रैक इन्जिनियरिंगक्षेत्रे तकनीकीप्रतिभानां समूहं प्रशिक्षितवन्तः च
सः एकं उदाहरणं दत्तवान् : स्थानीयः कर्मचारी निसा २०१३ तमे वर्षे कम्पनीयां सम्मिलितः अभवत् अधुना चाइना हार्बर रेल परियोजना प्रबन्धकः अभवत् "एतत् 'बेल्ट् एण्ड् रोड्' इति उपक्रमस्य संयुक्तनिर्माणे विजय-विजय-सहकार्यस्य अवधारणायाः ठोसरूपेण प्रकटीकरणम् अस्ति " " .
अज्रियल् नामकः २५ वर्षीयः मलेशियादेशस्य बालकः लाभार्थिषु अन्यतमः अस्ति । यदा सः मलेशिया-विश्वविद्यालये पहाङ्ग-विद्यालये सिविल-इञ्जिनीयरिङ्ग-शास्त्रस्य अध्ययनं कुर्वन् आसीत् तदा सः ज्ञातवान् यत् चीन-सञ्चार-निर्माण-कम्पनी "चीन-मलेशिया-रेलवे-प्रतिभा-प्रशिक्षण-सहकार-योजना" इति प्रारभ्यते, यस्य उद्देश्यं मलेशिया-देशस्य कृते ५,००० रेल-तकनीकी-प्रतिभानां प्रशिक्षणं भवति २०२२ तमस्य वर्षस्य अक्टोबर्-मासे सः सम्मिलितुं आवेदनं कृतवान् ।
अज़्रियल् इत्यस्य कृते मलेशिया-ईस्ट् रेललिङ्क् परियोजनायां सम्मिलितुं न केवलं कार्यं, सः चीनदेशेभ्यः सामूहिककार्यस्य भावनां अपि ज्ञातवान्, अभियांत्रिकीशास्त्रे "सुरक्षायाः" "सटीकता" च महत्त्वं च अवगतवान् अद्य सः चीनसञ्चारनिर्माणकम्पन्योः पूर्वमलेशियारेलमार्गपरियोजनायाः महाप्रबन्धकविभागस्य अष्टमविभागे क्षेत्रइञ्जिनीयरः अभवत् ।
उभयदिशि गत्वा जनानां मध्ये सेतुः निर्मायताम्
"बेल्ट् एण्ड् रोड्" इत्यस्य संयुक्तरूपेण निर्माणे व्यावहारिकसहकारे चीन-मलेशिया-देशयोः न केवलं आधारभूतसंरचनायाः संपर्कस्य विषये उल्लेखनीयाः उपलब्धयः प्राप्ताः, अपितु जनानां मध्ये जनसम्पर्कस्य मार्मिककथा अपि लिखितवन्तः
२०२२ तमस्य वर्षस्य जूनमासे एकदा अपराह्णे मलेशिया-ईस्ट् रेललिङ्क् परियोजनायाः चीनदेशीयः कर्मचारी याओ दूसनः निर्माणस्थलस्य निरीक्षणं कृत्वा परियोजनास्थलं प्रत्यागतवान् मार्गे सः वीथिपार्श्वे स्थितायां दुकाने अग्निना प्रज्वलितः इति ज्ञातवान् सः तत्क्षणमेव अग्निसंकेतं आहूतवान्, परन्तु अग्निशामकस्थानकं अग्निशामकस्थानात् निश्चितं दूरम् आसीत् इति कारणतः शीघ्रतमे कारयानेन तत्र गन्तुं १५ निमेषाः यावत् समयः भवति स्म अग्निप्रसरणं निवारयितुं सः जलवाहनं प्राप्य स्थानीयजनैः सह अग्निनियन्त्रणं कर्तुं स्थानीयनिवासिनां जीवनस्य सम्पत्तिस्य च रक्षणार्थं कार्यं कृतवान्
"सप्तवर्षपूर्वं पूर्व-मलेशिया-पूर्व-रेल-परियोजनायाः आरम्भात् आरभ्य द्वयोः देशयोः युवानां परस्परं साहाय्यं करणीयस्य विषये एतादृशाः कथाः भवन्ति, कथायाः कथाकारः विदेशसम्बन्धस्य उपव्यापारप्रबन्धकः च चीनसञ्चारनिर्माणकम्पन्योः पूर्व-मलेशिया पूर्वरेलमार्गपरियोजनायाः महाप्रबन्धकस्य विभागः, मन्यते यत्, समाप्तेः अनन्तरं प्रायद्वीपीयमलेशियाद्वारा प्रचलति एषा रेलमार्गः न केवलं मलेशियादेशस्य जनानां कृते धनस्य मार्गः भविष्यति, अपितु भविष्यस्य मार्गः अपि भविष्यति देशद्वयस्य हृदयं मनः च संयोजयन्।
"झेङ्ग् हे इत्यनेन पश्चिमदिशि ७ यात्राः कृताः, तेषु न्यूनातिन्यूनं ५ मलाक्कानगरे स्थिताः आसन् । ततः परं चीन-मलेशिया-देशयोः गहनमैत्रीं जातम् । said that china and malaysia have सांस्कृतिकदृष्ट्या बहवः विषयाः समानाः सन्ति। यथा, अस्मिन् वर्षे जूनमासे चीनदेशः मलेशियादेशश्च संयुक्तरूपेण "सिंहनृत्य" इति यूनेस्को-अमूर्तसांस्कृतिकविरासतां सूचीयां समावेशयितुं आवेदनं कृतवन्तौ, यत् अस्य सांस्कृतिकसामान्यतायाः प्रतिबिम्बम् अस्ति
यूनिवर्सिटी टेक्नोलोजी मारा, रौब इत्यस्य व्याख्याता आरिफ अशरुलः अवदत् यत् नूतनयुगे प्रवेशानन्तरं चीनदेशेन वैश्विकविकासपरिकल्पनाः, वैश्विकसुरक्षापरिकल्पनाः, वैश्विकसभ्यतापरिकल्पनाः च प्रस्ताविताः, ये नूतनमलेशियादेशीयेन प्रस्तावितेन "समृद्धमलेशिया" इत्यस्य अनुरूपाः सन्ति government.
जनानां परस्परं सम्पर्कस्य अन्यः महत्त्वपूर्णः उपायः जनसमूहः सांस्कृतिकः आदानप्रदानः च अस्ति । झाओ वानझेन् इत्यनेन उल्लेखितम् यत् चीन-मलेशिया-देशयोः आर्थिकव्यापारसम्बन्धाः यथा यथा विकसिताः सन्ति तथा तथा विज्ञान-प्रौद्योगिक्याः शिक्षायां च सहकार्यं निरन्तरं गभीरं भवति। चीनदेशः विश्वस्य आकर्षकतमः व्यापारिकः भागीदारः अभवत्, तथा च चीनीयप्रौद्योगिकीकम्पनयः यथा हुवावे, जेडटीई, अलीबाबा च मलेशियादेशस्य डिजिटलरूपान्तरणस्य प्रचारार्थं प्रमुखभूमिकां निर्वहन्ति अधिकाधिकाः मलेशियादेशस्य युवानः चीनदेशं गच्छन्ति, ई-वाणिज्यस्य उद्यमशीलतायाः च ज्ञानं ज्ञातुं, मलेशियादेशः च चीनीयछात्राणां विदेशे अध्ययनस्य गन्तव्यस्थानेषु अन्यतमः अभवत्
द्वयोः देशयोः युवानां "द्विपक्षीयः दौर्गन्धः" चीन-मलेशिया-सहकार्यस्य विस्तारार्थं ठोसः आधारः स्थापितः अस्ति ।
विकासस्य अवसरान् गृहीत्वा मिलित्वा हरितभविष्यस्य निर्माणं कुर्वन्तु
वैश्विक अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासाय हरितविकासः महत्त्वपूर्णः चालकशक्तिः अस्ति । अस्मिन् वर्षे जूनमासे चीन-मलेशिया-देशयोः सर्वकारयोः संयुक्तं वक्तव्यं प्रकाशितं यत् द्वयोः देशयोः हरितविकासः ऊर्जा इत्यादीनां नूतनानां उत्पादकशक्तीनां विकासाय अवसरान् गृह्णीयात्, उन्नतनिर्माणं, प्रौद्योगिकी नवीनता, तथा लघुमध्यम-उद्यमानां उद्यमशीलतां विकासं च। २२ सितम्बर् तः २३ पर्यन्तं संयुक्तराष्ट्रसङ्घः स्वस्य न्यूयॉर्कमुख्यालये भविष्यस्य शिखरसम्मेलनं आयोजितवान् तस्य परिणामदस्तावेजः "भविष्यसम्झौता" स्थायिविकासलक्ष्याणां साकारीकरणं प्रवर्धयितुं, उपयोगरहितविश्वं प्रति संक्रमणं त्वरितुं च उद्दिश्यते of fossil fuels, and ensure that the planet पृथिव्यां सर्वेषां शान्तं जीवितुं योग्यं च भविष्यं भवति।
हरितविकासस्य प्रौद्योगिकीनवाचारस्य च तरङ्गे चीनदेशस्य मलेशियादेशस्य च युवानः विकासस्य नूतनावकाशानां संयुक्तरूपेण अन्वेषणार्थं हस्तेन हस्तेन अग्रे गच्छन्ति।
चीनपेण्ट् यूनाइटेड् कोटिङ्ग्स् कम्पनी लिमिटेड् इत्यस्य सहसंस्थापकः जियांग् मिंगशान् इत्यनेन सस्तेन नूतनं स्प्रे कोटिंग् सामग्रीं आविष्कृतम् । तस्य मते एतादृशस्य लेपनस्य सौरप्रतिबिम्बं अधिकं भवति, तापनिरोधकप्रभावः च उत्तमः भवति, यत् प्रभावीरूपेण कक्षस्य तथा स्प्रेपृष्ठस्य तापमानं न्यूनीकर्तुं शक्नोति "एतत् न केवलं प्रचुरविद्युत्युक्तेषु क्षेत्रेषु वातानुकूलन ऊर्जायाः उपभोगं न्यूनीकर्तुं शक्नोति विद्युत्-अभावं न्यूनीकर्तुं।" , ऊर्जा-संरक्षणस्य उत्सर्जन-निवृत्ति-लक्ष्याणां च प्राप्त्यर्थम्।” २०२४ तमे वर्षे जियाङ्ग मिंगशान् आसियानदेशान् अस्य उत्पादस्य "विदेशीय" लक्ष्यरूपेण लक्ष्यं करिष्यति ।
मलेशिया-युवापरिषदः कार्यकारीसदस्यः वेई ज़िहाओ इत्यनेन उक्तं यत् जलवायुपरिवर्तनस्य निवारणाय मलेशिया-सर्वकारेण २०३० तमे वर्षे कार्बन-उत्सर्जनस्य लक्ष्यं मूल-५५% तः ४५% यावत् न्यूनीकर्तुं, शून्य-कार्बन-उत्सर्जनस्य लक्ष्यं च प्राप्तुं प्रतिज्ञा कृता अस्ति २०५० तमवर्षपर्यन्तं । सम्प्रति मलेशियादेशे ४००० तः अधिकाः हरितप्रौद्योगिकीपरियोजनाः कार्यान्विताः सन्ति ।
वी ज़िहाओ इत्यनेन उक्तं यत् दक्षिणपूर्व एशियायाः व्यापारकेन्द्रत्वेन मलेशियादेशे न केवलं समृद्धाः हरितप्रौद्योगिकीसंसाधनाः सन्ति, अपितु जीवन्तं उद्यमशीलतापारिस्थितिकीतन्त्रमपि अस्ति।
"अधुना अस्माकं विदेशात् प्रायः ४ अरब युआन् निवेशः अस्ति" इति वेई ज़िहाओ दक्षिणपूर्व एशियायाः केन्द्रे स्थितः अस्ति, तस्य परितः देशैः सह निकटसम्पर्कः अस्ति, तथा च संवादं कर्तुं तुल्यकालिकरूपेण सुविधाजनकम् अस्ति in english. सः चीनीय-उद्यमिनां निवेशकानां च कृते आमन्त्रणं कृतवान् यत् “आशासे भवान् मलेशिया-देशस्य गतिशील-स्टार्ट-अप-संस्थासु सम्मिलितुं शक्नोति!”
१९ सेप्टेम्बर् तः २२ दिनाङ्कपर्यन्तं मलेशियादेशस्य सर्वोच्चराष्ट्रप्रमुखः इब्राहिमः चीनदेशस्य राज्ययात्राम् अकरोत् ।
झाओ वान्झेन् भविष्ये विश्वासेन परिपूर्णः अस्ति, "देशद्वयस्य सम्बन्धे दृढं लचीलापनं दर्शितम् अस्ति" इति । सा मन्यते यत् एषा यात्रा चीन-मलेशिया-देशयोः मध्ये साझीकृत-भविष्यस्य समुदायस्य निर्माणं अधिकं प्रवर्धयिष्यति, द्वयोः देशयोः जनानां कृते अधिकं लाभं जनयिष्यति, क्षेत्रीय-समृद्धि-स्थिरतायां च अधिकं योगदानं दास्यति |.
चीन युवा दैनिक·चीन युवा दैनिक संवाददाता फू रुई स्रोत: चीन युवा दैनिक
(स्रोतः चीनयुवा दैनिकः)