समाचारं

अमेरिकीनिर्वाचने हस्तक्षेपं कृत्वा ज़ेलेन्स्की इत्यनेन आरोपः कृतः

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी "कैपिटल हिल्" इति प्रतिवेदनानुसारं २४ तमे स्थानीयसमये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की अमेरिकादेशं गच्छन् पेन्सिल्वेनियादेशस्य सैन्यकारखानस्य दर्शनं कृतवान्यतः जेलेन्स्की इत्यनेन सह ये जनाः आगतवन्तः ते सर्वे अमेरिकन-डेमोक्रेट्-दलस्य सदस्याः आसन्, अतः एषा घटना अमेरिकन-रिपब्लिकन्-दलस्य मध्ये प्रबलं असन्तुष्टिं जनयति स्म ।

समाचारानुसारं तस्मिन् दिने जेलेन्स्की डेमोक्रेटिक-पक्षस्य पेन्सिल्वेनिया-राज्यस्य गवर्नर् शापिरो इत्यादिभिः सह शस्त्रकारखानं गतवान् ।

२५ तमे स्थानीयसमये अमेरिकीप्रतिनिधिसदनस्य अध्यक्षः रिपब्लिकनपक्षस्य च सदस्यः जॉन्सन् अस्मिन् विषये असन्तुष्टिं प्रकटयन् पत्रं लिखितवान् यत् जेलेन्स्की इत्यनेन अमेरिकादेशे युक्रेनदेशस्य राजदूतं निष्कासयितुं प्रार्थितम्

जॉन्सन् ज़ेलेन्स्की इत्यस्मै लिखितवान् यत् -"इयं सुविधा राजनैतिकरूपेण प्रतिस्पर्धात्मके युद्धक्षेत्रराज्ये स्थिता अस्ति तथा च (अमेरिका-उपराष्ट्रपतिः) हैरिस् इत्यस्य शीर्षराजनैतिकप्रतिनिधिभिः नेतृत्वं क्रियते। (यात्रा) इच्छया रिपब्लिकन्-दलस्य सदस्यान् न आमन्त्रितवती तथा च स्पष्टतया डेमोक्रेट्-दलस्य सहायार्थं विनिर्मितः पक्षपातपूर्णः अभियानः आसीत्," इति स्पष्टतया (अमेरिका) निर्वाचने हस्तक्षेपः” इति ।

तस्मिन् एव दिने अमेरिकी-प्रतिनिधिसदनस्य निरीक्षण-जवाबदेही-समितेः अध्यक्षः रिपब्लिकन्-पक्षस्य कुओमो अपि उक्तवान् यत् सः ज़ेलेन्स्की-महोदयस्य पेन्सिल्वेनिया-यात्रायाः अन्वेषणं आरभेत, तथा च सुझावम् अयच्छत् यत् एषा यात्रा वस्तुतः हैरिस्-महोदयस्य प्रचार-कार्यक्रमः अस्ति

समाचारानुसारं अमेरिकादेशे युक्रेनदेशस्य दूतावासस्य प्रवक्ता अद्यापि अस्य विषये प्रतिक्रियां न दत्तवान्।

स्रोतः चीन न्यूज नेटवर्क (झाङ्ग आओलिन्)

प्रतिवेदन/प्रतिक्रिया