अमेरिकीमाध्यमाः : ट्रम्पः तदा दृढतया असन्तुष्टः अभवत् यदा ज़ेलेन्स्की इत्यनेन उक्तं यत् सः रूस-युक्रेन-योः मध्ये द्वन्द्वस्य समाप्तिः कथं कर्तव्या इति न जानाति इति
2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकनप्रसारणनिगमस्य (abc) प्रतिवेदनानुसारं २६ सितम्बर् दिनाङ्के अमेरिकी रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः पूर्वराष्ट्रपतिः च ट्रम्पः २५ दिनाङ्के युक्रेनदेशस्य राष्ट्रपतिं जेलेन्स्की इत्यस्य उपरि आक्रमणं कृतवान्, अन्यपक्षे तस्य विरुद्धं "किञ्चित् दुर्भावनापूर्णनिन्दां कृतवान्" इति आरोपं कृतवान्
प्रतिवेदनानुसारं यद्यपि ट्रम्पः ज़ेलेन्स्की इत्यस्य वचनं स्पष्टतया न व्याख्यातवान् तथापि उत्तराधिकारी अद्यैव न्यूयॉर्कर पत्रिकायाः साक्षात्कारे ट्रम्पस्य तस्य रनिंग मेट् उपराष्ट्रपतिपदस्य उम्मीदवारस्य च वैन्स् इत्यस्य आलोचनां कृतवान्
अमेरिकीराष्ट्रपतिः पूर्वः ट्रम्पः स्रोतः एसोसिएटेड् प्रेसः
पूर्वं ट्रम्पः बहुवारं उक्तवान् यत् यदि सः अद्यापि अमेरिकादेशस्य राष्ट्रपतिः स्यात् तर्हि रूस-युक्रेन-सङ्घर्षः न भविष्यति, अस्मिन् वर्षे अमेरिकीराष्ट्रपतिनिर्वाचने यदि सः विजयं प्राप्नोति तर्हि सः प्रथमदिने एव द्वन्द्वस्य समाप्तिम् कर्तुं शक्नोति इति। परन्तु तत् कथं सिद्धं भविष्यति इति ट्रम्पः विस्तरेण न अवदत्।
"द न्यूयॉर्कर" पत्रिकायाः साक्षात्कारे ज़ेलेन्स्की ट्रम्पस्य दावस्य विषये संशयं प्रकटितवान् यत् सः रूस-युक्रेनयोः मध्ये द्वन्द्वस्य समाप्तिः कथं कर्तुं जानाति इति। सः अवदत् यत् - "मम भावना अस्ति यत् ट्रम्पः वास्तवतः एतत् युद्धं कथं निवारयितुं न जानाति, यद्यपि सः मन्यते यत् सः जानाति। बहुवारं अस्मिन् युद्धेन सह, भवन्तः यथा यथा गभीरं पश्यन्ति तथा तथा न्यूनतया अवगच्छन्ति। अहं। ve अनेके नेतारः मिलितवन्तः ये निश्चिताः आसन् यत् ते श्वः अस्य युद्धस्य समाप्तिः कथं कर्तव्या इति जानन्ति, परन्तु यथा यथा ते गभीरं पश्यन्ति स्म तथा तथा ते अवगच्छन् यत् एतत् तावत् सरलं नास्ति” इति।
ज़ेलेन्स्की इत्यनेन वैन्सस्य स्थितिः अपि उक्तवती यत् तत् कर्तुं युक्रेनदेशेन क्षेत्रं त्यक्तव्यं भवेत् इति "अति कट्टरपंथी" इति उक्तवान् यत् सिनेटरः "एकं सन्देशं प्रेषयति यत् युक्रेनदेशेन बलिदानं कर्तव्यमिति इव दृश्यते" इति
२५ सेप्टेम्बर् दिनाङ्के स्थानीयसमये उत्तरकैरोलिनादेशे प्रचारकार्यक्रमे भाषणे ट्रम्पः दावान् अकरोत् यत् युक्रेनदेशः “नष्टः” अभवत्, नगराणि नगराणि च अन्तर्धानं जातम्, “पुनः कदापि न आगमिष्यामि” इति सः अपि "कोटिः" जनाः मृताः इति दावान् अकरोत्, युक्रेनदेशेन "लघुबालानां वृद्धानां च उपयोगः" इति आरोपः कृतः, यदा तस्य सेना सैनिकानाम् अभावः अस्ति
युक्रेनस्य राष्ट्रपतिः zelensky फोटो स्रोतः : दृश्य चीन
समाचारानुसारं ट्रम्पः स्वभाषणे अवदत् यत् जेलेन्स्की युद्धस्य समाप्त्यर्थं "सौदां कर्तुं" न अस्वीकृतवान्। "प्रत्येकवारं सः अस्माकं देशे आगच्छति तदा सः ६० अरब डॉलरं हरति" इति ट्रम्पः अवदत्, ज़ेलेन्स्की इत्यस्मै "सम्भवतः विश्वस्य महान् विक्रेता" इति उक्तवान् । तस्मिन् एव काले ट्रम्पः रूसविरुद्धे युद्धे युक्रेनदेशस्य समर्थनाय अमेरिकीसाहाय्यस्य बृहत् परिमाणस्य, ज़ेलेन्स्की इत्यस्य उपयोगस्य च आलोचनां कृतवान् ।
"अधुना भवतः किं अवशिष्टम् अस्ति?" a deal providing billions of dollars” इति एजेन्सी फ्रांस्-प्रेस् इत्यनेन दर्शितं यत् अन्तिमेषु मासेषु ट्रम्पः युक्रेन-देशाय अमेरिका-देशस्य साहाय्यस्य आलोचनां कृतवान्, अधिकं यूरोपीय-वित्तपोषणस्य आह्वानं च कृतवान्
एबीसी इत्यनेन उक्तं यत् एकस्मिन् दिने पूर्वं २४ दिनाङ्के अमेरिकादेशस्य जॉर्जियादेशे अन्यस्मिन् अभियानकार्यक्रमे ट्रम्पः युक्रेनस्य विजये विश्वासः नास्ति इति उक्तवान् तथा च तस्मिन् एव काले रूसस्य सैन्यक्षमतायाः प्रशंसाम् अकरोत् सः अवदत् यत् - "यावत् अहं राष्ट्रपतिः न निर्वाचितः न भवति तावत् अमेरिका अस्मिन् युद्धे मग्नः भविष्यति। अहं कार्याणि सम्पादयिष्यामि। अहं वार्तालापं करिष्यामि। अहं गमिष्यामि (रूसी-युक्रेन-सङ्घर्षे संलग्नता)। अस्माभिः गन्तव्यम्। बाइडेन् अवदत् , we we won’t leave unless we win. अतः यदि ते (रूसीसेनायाः उल्लेखं कृत्वा) विजयं प्राप्नुवन्ति तर्हि किम्?
प्रतिवेदने इदमपि उल्लेखितम् यत् सूत्रेषु उक्तं यत् ट्रम्पः गतसप्ताहे अवदत् यत् सः अमेरिकादेशस्य अग्रिमे भ्रमणकाले ज़ेलेन्स्की इत्यनेन सह "मिलति" इति, परन्तु अधुना समागमः न भविष्यति इति अपेक्षा अस्ति। द न्यू यॉर्कर् इति पत्रिकायाः साक्षात्कारे ज़ेलेन्स्की इत्यस्य वचनेन ट्रम्पः असन्तुष्टः इति कारणेन एतत् अभवत् इति सूचनाः सन्ति ।