समाचारं

मोमो इत्यस्य “अन्धपेटी-लॉटरी”-दिनचर्या पुनः प्रतिशोधं कृत्वा आगतं महत् पुरस्कारं एकदा जनवरीमासे सर्वाणि ३३ लक्षं युआन्-रूप्यकाणि हारितानि ।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना मोमो पुनः एकवारं "अन्धपेटी-लॉटरी"-क्रियाकलापस्य कारणेन विवादेषु प्रवृत्तः अस्ति । अनेकानाम् उपयोक्तृणां प्रतिक्रियानुसारं ते लॉटरी-क्रीडायां भागं ग्रहीतुं सहस्राणि दशसहस्राणि यावत् युआन्-रूप्यकाणि व्ययितवन्तः, परन्तु उच्चमूल्यक-उपहारं जित्वा तेषां कृते प्रणाली-दोषस्य कारणेन निष्कासनं न कृतम्, लॉटरी-आयातं निरस्तं कृत्वा, प्रत्यागन्तुं असफलाः अभवन् धनस्य पूर्णराशिः, केवलं पुनः प्रदत्तं platform virtual currency. केचन वकिलाः अवदन् यत् मोमो इत्यस्य कार्येषु कैसिनो उद्घाटनस्य अपराधः भवितुं शक्नोति ।

एषा घटना अनेकेषां उपभोक्तृणां प्रतिवेदनात् उत्पन्ना यत् ते मोमो इत्यस्य हाले “उपहारसंग्रहमास्टर” लॉटरी इत्यस्मिन् सहस्राणि वा दशसहस्राणि वा युआन् निवेशयितुं प्रेरिताः आसन् प्रधानाध्यापकात् अधिकमूल्यं उपहारं जित्वा मोमो पुरस्कारस्य सम्मानं कर्तुं वा धनवापसीं दातुं वा न अस्वीकृतवान् एतेन केवलं मोमो मुद्राः एव प्रत्यागताः ।

उपयोक्ता वाङ्गः २०२४ तमस्य वर्षस्य सितम्बरमासस्य आरम्भे मोमो-लॉटरी-क्रीडायां भागं गृहीतवान् इति मीडिया-सञ्चारमाध्यमेभ्यः ज्ञापितवान् । प्रारम्भे वाङ्गः अन्धपेटिकां आकर्षितुं ३५८.२ युआन् व्ययितवान्, ततः १६१० युआन् मूल्यस्य उपहारं प्राप्तवान् । मित्रैः सह पृष्ठभूमिसूचनाः आदानप्रदानं कृत्वा भवन्तः प्रायः ६५० युआन् निष्कासयितुं शक्नुवन्ति इति कथ्यते ।

यतः तस्य आयः व्ययात् अधिका आसीत्, तस्मात् वाङ्गः प्रायः ५,००० युआन् निवेशं कुर्वन् आसीत्, दशसहस्राणि युआन् मूल्यस्य नगदनिष्कासनस्य अधिकारं च प्राप्तवान् परन्तु सेप्टेम्बरमासस्य मध्यभागे मोमो इत्यनेन प्रणालीदोषस्य कारणेन स्वस्य उपहारस्य आयं जप्तं कृत्वा केवलं मोमो मुद्राणां प्रायः ८०% भागं प्रतिदत्तम् ।

तत्र बहवः उपयोक्तारः सन्ति येषां वाङ्गस्य समानः अनुभवः अस्ति केचन शतशः युआन् व्यययन्ति, केचन दशसहस्राणि युआन् व्यययन्ति, परन्तु ते सर्वे लॉटरीतः प्राप्तेभ्यः उपहारेभ्यः "नगदं निष्कासयितुं कष्टम्" इति समस्यायाः सामनां कुर्वन्ति केचन माध्यमाः ज्ञातवन्तः यत् मोमो-मञ्चे विविधाः अन्ध-पेटी-लॉटरी-क्रीडाः सन्ति ।

एषः व्यवहारः स्पष्टतया बाजारविनियमनार्थं राज्यप्रशासनेन जारीकृतस्य "अन्धपेटीसञ्चालनस्य (परीक्षणस्य) आचरणस्य मानकानां मार्गदर्शिकानां" नियमानाम् विपरीतम् अस्ति अन्धपेटिकासञ्चालकानां कृते मिथ्याप्रचारं कर्तुं, उपभोक्तृन् वञ्चयितुं वा भ्रामितुं वा अनुमतिः नास्ति, तेषां दायित्वं यथा रिटर्न्, रिप्लेसमेण्ट्, मरम्मतं च कानूनानुसारं निर्वहणीयम्

कानूनीदृष्ट्या अस्मिन् मोमो-अन्ध-पेटी-लॉटरी-क्रीडायां द्यूत-क्रीडायाः शङ्का वर्तते । केचन वकिलाः अवदन् यत् यदि विजयी उपहाराः नगदरूपेण मोचयितुं शक्यन्ते तर्हि ऑनलाइनक्रीडाद्वारा नगद-आउट्-सेवाः प्रदातुं कैसिनो-उद्घाटनस्य अपराधः भवति

अस्मिन् प्रसङ्गे क्रीडकाः नगदं पुनः चार्जं कृत्वा अन्धपेटिकाः क्रीतवन्तः, अतः मुक्तसट्टेबाजीव्यवहारः निर्मितः । अन्धपेटिकायां उपहाराः संभाव्यतावादीं क्रीडाविधिं निर्मान्ति खिलाडयः उपहारानाम् स्थानान्तरणस्य अनन्तरं नगद-निर्गमन-अधिकारं प्राप्तुं शक्नुवन्ति । किञ्चित्पर्यन्तं, एषा स्थितिः "खुले सट्टेबाजी - संभाव्यतावादी गेमप्ले - चिप् कैशिंग्" इत्यस्य प्रतिमानं प्रस्तुतं करोति, यत् कैसिनो उद्घाटनस्य अपराधस्य घटकतत्त्वैः सह सङ्गतम् अस्ति

वस्तुतः मोमो एतादृशविवादे प्रथमवारं न प्रवृत्तः ।

वर्षद्वयात् पूर्वं मीडिया इत्यनेन उक्तं यत् मोमो उपयोक्तृभ्यः "समयः अन्तरिक्षद्वारः" इति लॉटरी-प्रवेशद्वारेण लॉटरी-कृते मोमो-मुद्राणां पुनः चार्जं कर्तुं मार्गदर्शनं करोति स्म तत्सम्बद्धं नगदं प्रति, यत् wechat अथवा alipay मार्गेण नगदं कर्तुं शक्यते। मीडिया-सञ्चारमाध्यमानां समाचारानुसारं एकदा मोमो-इत्यत्र एतादृशे एव कार्ये एकस्मिन् मासे कश्चन ३३ लक्षं हानिम् अकरोत् ।

संयोगवशं डौयु-मञ्चेन लॉटरी-सट्टेबाजी-इत्यादीनां पद्धतीनां माध्यमेन अपि अवैध-द्यूत-क्रियाकलापानाम् आयोजनं कृतम् अस्ति मोमो-डौयु-योः लॉटरी-स्वरूपयोः तुलनां कृत्वा केचन प्रेरणानि, द्यूत-जोखिमाः च सन्ति ।

झीवेन् समूहस्य राजस्ववृद्धिः २०२० तः नकारात्मका एव अस्ति, तस्य शुद्धलाभवृद्धिः च निरन्तरं न्यूनीभूता अस्ति । अस्मिन् परिस्थितौ मोमो, तस्य मूललाभ-निर्माण-एककत्वेन, प्रचण्ड-राजस्व-दबावेन अस्ति, यत् मुख्यकारणं भवितुम् अर्हति यत् सः कानूनस्य धारायाम् अग्रे भ्रमितुं चयनं करोति