한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परिश्रमः स्वप्नानां साकारं करोति, स्वेदः च वैभवं जनयति। २५ सितम्बर् दिनाङ्के "युवाव्याख्यानभवनं मम च मम मातृभूमिः" इति वैचारिकराजनैतिकपाठ्यक्रमस्य ऑनलाइनविषयप्रचारस्य अन्तरक्रियाशीलमार्गदर्शनक्रियाकलापस्य च समये चीनदेशस्य पूर्वराष्ट्रीयजिम्नास्टिकदलस्य सदस्यः ओलम्पिकविजेता च फेङ्ग झे इत्यनेन स्वस्य २० वर्षाणाम् अधिकं समयं छात्रैः सह साझां कृतम् जीवनं क्रीडकत्वेन करियरस्य कथा।
"२०१२ तमे वर्षे चीनदेशस्य राष्ट्रियदलेन सह २०१२ तमे वर्षे लण्डन्-ओलम्पिक-क्रीडायां भागं गृहीतवान्, पुरुष-जिम्नास्टिक-दले, पुरुष-समानान्तर-पट्टिकायां च स्वर्णपदकद्वयं प्राप्तवान् । एतान् सम्मानान् प्राप्तुं न केवलं मम व्यक्तिगतसमर्पणस्य, प्रयत्नस्य च कारणेन, अपितु साहाय्यस्य कारणेन अपि अस्ति तथा मार्गे समर्थनं कुर्वन्ति।
प्रथमः व्यक्तिः यस्य धन्यवादं दातुम् इच्छामि सः चेङ्गडु बालशौकियाक्रीडाविद्यालयस्य प्रशिक्षकः फेङ्ग् क्षियाओलिन् अस्ति ।
यदा सः चतुर्वर्षीयः आसीत् तदा फेङ्ग झे बालवाड़ीयां जिम्नास्टिकं शिक्षितुं, प्रशिक्षणं, स्पर्धां, पुरस्कारं च विस्मयम् आरब्धवान् । द्विवारं स्पर्धां कृत्वा फेङ्ग् झे इत्यस्य प्रथमः शिक्षकः मातापितरौ आमन्त्रयितुं पृष्टवान् । तस्मिन् समये फेङ्ग झे इत्यनेन अन्यत् त्रुटिः कृता इति चिन्तितम् यत् प्रशिक्षकः जिम्नास्टिक-क्रीडायाः कृते अतीव उपयुक्तः इति अनुभवति स्म, तस्मात् सः स्वमातापितृभिः सह चर्चां कर्तुम् इच्छति स्म यत् एषः व्यावसायिकः मार्गः स्वीकुर्यात् वा इति
प्रशिक्षकस्य फेङ्गस्य मार्गदर्शनेन फेङ्ग झे ११ वर्षे सिचुआन् प्रान्तीयदले, १६ वर्षे राष्ट्रियदलस्य कृते चयनितः ।२००६ तमे वर्षे सः शङ्घाई जिम्नास्टिकविश्वकपस्य समानान्तरबारचैम्पियनशिपं प्राप्तवान् "प्रशिक्षकस्य फेङ्गस्य बोधस्य प्रशिक्षणस्य च कारणात् एव अहं चॅम्पियनशिप-मञ्चे स्थातुं शक्नोमि।"
द्वितीयः व्यक्तिः यस्य धन्यवादं दातुम् इच्छामि सः राष्ट्रियदलस्य प्रशिक्षकः वाङ्ग होङ्ग्वेइ अस्ति।
२००८ तमे वर्षे फेङ्ग् झे बीजिंग-ओलम्पिक-क्रीडायाः सज्जतां कुर्वन् आसीत् । तस्मिन् समये जिम्नास्टिक-दले बहवः विशेषज्ञाः आसन् । फेङ्ग झे अपि गृहे स्पर्धां कर्तुं स्थानं प्राप्तुं प्रयतमानोऽपि कठिनं प्रशिक्षणं कृतवान् ।
परन्तु यदा प्रतियोगिनां आधिकारिकसूची घोषिता तदा फेङ्ग झे असफलः अभवत् । "एषा घटना मम मनसि एतावत् प्रहारं कृतवती यत् अहं एतावत् विषादं अनुभवामि यत् जिम्नास्टिकस्पर्धाः द्रष्टुं साहसं न कृतवान्। यदा अहं कारमध्ये ओलम्पिकवार्ता प्रसारितानि श्रुत्वा मौनेन धुनिं करोमि स्म" इति फेङ्ग झे स्मरति।
राष्ट्रियदलस्य प्रशिक्षकस्य वाङ्ग होङ्ग्वेई इत्यस्य बोधस्य प्रोत्साहनस्य च अनन्तरं फेङ्ग झे शीघ्रमेव उत्साहं जनयति स्म तथा च वर्षस्य अन्ते जिम्नास्टिकविश्वकपस्य अन्तिमपक्षस्य सज्जतां आरभ्य प्रथमः दलं प्रति प्रत्यागतवान् सः प्रतिदिनं बहुवारं प्रशिक्षणं कृतवान् परीक्षासु उजागरितानां समस्यानां गुणवत्तायां स्थिरतायां च निरन्तरं सुधारं कुर्वन्ति स्म । आयोजनस्य सज्जतां कुर्वन् फेङ्ग झे अपि जानी-बुझकर विश्वचैम्पियनशिप-सूचिकायाः सम्मुखं स्थानं चिनोति स्म, एकस्मिन् दिने तस्य फोटो अत्र दृश्यते इति आशां कुर्वन् ।
परिश्रमस्य फलं प्राप्तम्
तृतीयः व्यक्तिः यस्य धन्यवादं दातुम् इच्छामि सः एकः व्यक्तिः नास्ति, अपितु जनानां समूहः अस्ति।
फेङ्ग झे इत्यनेन स्मरणं कृतं यत् यदा सः २०१२ तमे वर्षे लण्डन्-ओलम्पिक-क्रीडायां भागं गृहीतवान् तदा एव सः स्पर्धास्थले पदानि स्थापयति स्म तदा एव तस्य हृदयस्पन्दनं त्वरितम् अभवत्, तस्य हस्ततलयोः स्वेदः जातः, सः गभीर-श्वासेन शान्तं कर्तुं प्रयतते स्म परन्तु यथा यथा अहं स्वयमेव वदामि यत् अहं घबराहटः न भवेयम् तथा तथा अहं घबरामि।
क्रीडायाः आरम्भात् पूर्वं क्षणं स्टैण्ड्-मध्ये उड्डीयमानः पञ्चतारकः रक्तध्वजः, चीनीयदर्शकानां भावपूर्णः उद्घोषः च अस्थायीरूपेण स्वस्य घबराहटं विस्मरन्, प्रत्येकं चालनं प्रति ध्यानं दत्त्वा, क्रीडायाः आनन्दं च दत्तवान् प्रेक्षकाणां उत्साहपूर्णप्रोत्साहनेन फेङ्ग् झे तस्य सङ्गणकस्य सहचराः च एकस्मिन् झटके पुरुषदलस्य चॅम्पियनशिपस्य सफलतया रक्षणं कृतवन्तः ततः पुरुषाणां समानान्तर-बार-अन्तिम-क्रीडायां ते ७.० इति समग्रकठिनतायाः आन्दोलनानां समुच्चयस्य उपयोगं कृत्वा उच्च-अङ्कं प्राप्तवन्तः १५.९६६ इति कृत्वा व्यक्तिगतस्वर्णपदकं प्राप्तवान् ।
२०१७ तमे वर्षे निवृत्तः सन् फेङ्ग झे क्रीडकात् क्रीडाकर्मचारिणः परिणतः, शिक्षकः अपि अभवत् । घटनास्थले फेङ्ग झे भविष्यत्प्रयत्नानां कृते स्वस्य इच्छानां लक्ष्याणां च विषये अपि कथितवान् यत् "अहं अधिकान् बालकान् क्रीडां प्रेम्णा, क्रीडायां एकीकृत्य, दृढशरीरस्य निर्माणार्थं च मार्गदर्शनं करिष्यामि, येन अधिकाः चीनदेशीयाः किशोराः एतां युद्धभावनाम् आदाय तस्मात् शिक्षितुं शक्नुवन्ति" इति school. क्रीडाङ्गणं वैश्विकं क्षेत्रं वर्तते यत् चीनीयप्रतियोगितक्रीडायाः अधिकव्यावसायिकप्रतिभाः निरन्तरं प्रदाति।”
वेन यिन केरन
सम्पादक ली युयी
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)