समाचारं

घरेलुक्रीडकानां व्यापारः बहुधा ब्लॉकबस्टर-चलच्चित्रेषु भवति, नूतनस्य सीबीए-ऋतुस्य प्रतिमानं च परिवर्तितम् अस्ति ।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ सितम्बर् दिनाङ्के सीबीए-अधिकारिणः बीजिंगनगरे २०२४-२०२५ तमस्य वर्षस्य सत्रस्य कृते पत्रकारसम्मेलनं कृतवन्तः सत्रे एकः महत्त्वपूर्णः आँकडा घोषितः - ६५ खिलाडयः नूतने सत्रे प्रथमं पञ्जीकरणं सम्पन्नवन्तः, प्रत्येकं क्लबः च ४६ खिलाडयः लेनदेनं सम्पन्नवान् प्रथमवारं पञ्जीकृतानां ६५ क्रीडकानां मध्ये २७ मसौदे माध्यमेन लीगं प्रविष्टवन्तः, ३६ क्लबस्य स्वस्य खिलाडयः प्रशिक्षणद्वारा लीगं प्रविष्टाः, २ च अड्राफ्ट् क्रीडकानां दावान् कृत्वा लीगं प्रविष्टवन्तः
झोउ क्यू बी बीजिंग-नगरे सम्मिलितः अस्ति
सीबीए-व्यापार-बाजारः अपि अन्तर्ऋतुकाले तुल्यकालिकरूपेण सक्रियः आसीत्, प्रत्येकं क्लबः कुलम् ४६ खिलाडी-व्यवहारं सम्पन्नवान्, यत्र १० स्थानान्तरणं, २१ मुक्त-एजेण्ट्-दावाः, हस्ताक्षराणि च, २ मेल-हस्ताक्षराणि, ४ अनन्य-हस्ताक्षर-अधिकार-स्थानांतरणानि, ९ ऋणानि च सन्ति गत-अफसीजन-काले घरेलु-क्रीडक-व्यवहारस्य तुलने २०२४-२०२५-सीजनस्य आरम्भात् पूर्वं खिलाडी-व्यवहारस्य संख्या स्थिरं वर्तते, तथा च मुक्त-एजेण्ट्-दावानां, अनन्य-हस्ताक्षर-अधिकार-स्थानांतरणस्य, खिलाडी-ऋणस्य च संख्या वर्धिता अस्ति तेषु कुलम् ४ अधिकतमवेतनप्राप्ताः खिलाडयः नूतनक्लबेषु व्यापारिताः, अनन्यहस्ताक्षराधिकारस्थानांतरण (२ खिलाडयः), स्थानान्तरण (१ खिलाडी) तथा मुक्त एजेण्टदावा (१ खिलाडी) इत्येतयोः माध्यमेन अधिकतमवेतनेन सह हस्ताक्षरं कृतवन्तः, येन सर्वाधिकसङ्ख्यां प्राप्तवती इतिहास।
सर्वेषु खिलाडीव्यवहारेषु चतुर्णां सर्वाधिकवेतनप्राप्तानाम् खिलाडयः झोउ क्यूई, गुओ ऐलुन्, चेन् यिंगजुन्, शेन् जिजी च इति स्थानान्तरणं प्रशंसकानां सर्वाधिकं ध्यानं आकर्षितवान् त्रयः गुआङ्गडोङ्ग-दलाः सर्वेऽपि ऑफसीजन-काले स्वस्य मुख्य-क्रीडकाः हारितवन्तः, गुआङ्गडोङ्ग-दलस्य झोउ क्यूई, गुआङ्ग्झौ-दलस्य चेन् यिंगजुन् च द्वौ अपि बीजिंग-दले सम्मिलितौ, शेन्झेन्-दलस्य शेन्-जिजी-इत्येतत् नूतन-सीजन-मध्ये बीजिंग-नियन्त्रण-दलस्य कृते क्रीडति गुआङ्गझौ-दलेन लिओनिङ्ग-दलात् लिओनिङ्ग्-समूहस्य पुण्य-रक्षकं गुओ ऐलुन्-इत्यस्य परिचयः कृतः । एते चत्वारः क्रीडकाः सर्वे स्वस्वगृहदलेषु तारकाः सन्ति, तेषां व्यवहारः नूतने ऋतौ सीबीए-क्रीडायाः सामर्थ्यं प्रत्यक्षतया प्रभावितं करिष्यति ।
नूतने ऋतौ सीबीए-सङ्घस्य विदेशीयसहायता-उपयोगनीतिः चतुर्णां क्वार्टर्-मध्ये चतुर्णां खिलाडिनां कृते चतुर्णां क्वार्टर्-मध्ये सप्त-क्रीडकानां कृते समायोजिता भविष्यति, अस्य अपि अर्थः अस्ति यत् अन्तिम-त्रैमासिकं विहाय प्रत्येकं दलं शेषत्रि-चतुर्थांशेषु द्विगुणं विदेशीय-सहायता-पङ्क्तिं उपयोक्तुं शक्नोति | . सीबीए लीगे विदेशीयसहायता सर्वदा निर्णायकभूमिकां निर्वहति स्म गतसीजनस्य नियमितसीजनस्य स्कोरिंग् सूचीयां प्रतिक्रीडायां स्कोरिंग् इत्यत्र शीर्ष ११ खिलाडयः सर्वे विदेशीयसहायकाः आसन्। विदेशीयसाहाय्यस्य उपयोगस्य नीतेः पुनरीक्षणस्य पृष्ठभूमितः प्रत्येकं दलं नूतने ऋतौ विदेशीयसाहाय्यस्य कार्यप्रदर्शने अधिकं अवलम्बते इति निश्चितरूपेण, प्रत्येकं दलस्य विदेशीयसाहाय्यस्य संख्या अपि वर्धते। अधुना शान्क्सी, जिलिन् च चतुर्णां विदेशीयक्रीडकानां पूर्णविनियोगं प्राप्तुं अग्रणीः अभवताम्।
दलाः अधिकव्यय-प्रभाविणः विदेशीय-क्रीडकानां उपयोगं कर्तुं समर्थाः भवन्ति ततः परं नूतन-ऋतौ घरेलु-क्रीडकानां लीग-स्थितिः वस्तुतः न्यूनीकृता अस्ति विशेषतः चतुर्णां शीर्षवेतनप्राप्तानाम् क्रीडकानां कृते ये अस्मिन् अन्तर्ऋतौ स्थानान्तरणं सम्पन्नवन्तः, मूलविदेशसहायतानीतेः अन्तर्गतं, दलानाम् कृते तेषां समानस्तरस्य घरेलुक्रीडकानां अन्वेषणं कठिनम् आसीत्, दलानाम् संचालनार्थं च अल्पं स्थानं आसीत् परन्तु अधुना एतेषां चतुर्णां क्रीडकानां सदृशबलयुक्तान् विदेशीयक्रीडकान् तुल्यकालिकरूपेण सुलभतया दलाः अन्वेष्टुं शक्नुवन्ति । नूतनविदेशसहायतानीतेः प्रभावेण त्रीणि चत्वारि च सशक्तविदेशीयसहायतायुक्तस्य दलस्य अद्यापि शीर्षराष्ट्रीयक्रीडकानां विना उत्तमः अभिलेखः भवितुम् अर्हति एतेन शीर्षस्थानां घरेलुक्रीडकानां स्थानान्तरणविपण्यं अपि अदृश्यरूपेण दुर्बलं जातम्।
नूतनस्य सीबीए-ऋतुस्य आरम्भात् एकमासात् अपि न्यूनः अभवत्, सर्वे २० दलाः ऋतुस्य आरम्भात् पूर्वं अन्तिम-सज्जतां कुर्वन्ति । लीगसंरचनायाः परिवर्तनस्य पृष्ठभूमितः, अधिकशक्तिशालिनः विदेशीयक्रीडकानां साहाय्येन च नूतने सत्रे सीबीए लीगः अवश्यमेव अधिकं तीव्रः रोमाञ्चकारी च भविष्यति।
फये वोङ्ग द्वारा प्रूफरीडिंग
प्रतिवेदन/प्रतिक्रिया