2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२६ सितम्बर् दिनाङ्के वुहानक्रीडाकेन्द्रे नाटाटोरियम इत्यत्र आयोजिता २०२४ तमे वर्षे राष्ट्रियतैरणप्रतियोगिता तृतीयप्रतियोगितादिने प्रविष्टा । इयं स्पर्धा अस्मिन् वर्षे चीनदेशे सर्वोच्चस्तरीयः बृहत्तमः च लघुकुण्डस्य (२५ मीटर्) तैरणस्पर्धा अस्ति दिसम्बरमासे।
२६ तमे दिनाङ्के सायंकाले आयोजिते पुरुषाणां १०० मीटर् व्यक्तिगतमेडली-सेमीफाइनल्-क्रीडायां किन् हैयाङ्गः समूह-२ इत्यस्य चतुर्थ-लेन्-मध्ये आरब्धवान्, अन्ततः ५१.६७ सेकेण्ड्-मध्ये दौडं समाप्तवान्, सः समग्र-क्रमाङ्कने प्रथमस्थानं प्राप्तवान्, द्वितीयस्थानस्य अपेक्षया उत्तमः समग्रः स्कोरः खिलाडी प्रायः २ सेकेण्ड् द्रुततरः आसीत् ।
अस्य राष्ट्रियतैरणविजेतृत्वस्य "चैम्पियनशिप-पङ्क्ति"-प्रतिनिधित्वेन क्रीडायाः पूर्वं प्रेक्षकाः तस्य उष्णतया जयजयकारं कृतवन्तः, बहवः प्रेक्षकाः च तस्य नाम लिखितानि बैनराणि वहन्ति स्म, लहरन्ति, उद्घोषयन्ति च
क्रीडायाः अनन्तरं किन् हैयङ्ग इत्यस्य साक्षात्कारः मीडियाद्वारा कृतः । चित्र/जिउपाई न्यूज ली युनकोंग
क्रीडायाः अनन्तरं किन् हैयाङ्गः जिउपाई न्यूज इत्यनेन सह साक्षात्कारे अवदत् यत् अद्यतनस्य क्रीडायाः स्थितिः अतीव उत्तमः आसीत् यत् तस्य मनः शरीरं च अधिकं आरामदायकं वातावरणं दातुं एकस्मिन् समये जीवितुं प्रशिक्षणं च प्राप्नुयात्। सः अपि अवदत् यत् अद्यकाले वुहाननगरे सः अतीव उत्तमं अनुभवति, होटेले च केचन वुहानविशेषताः खादितवान्।
"ईसन चान् इत्यस्य संगीतसङ्गीतं कदा गन्तव्यम्" इति विषये यस्य विषये नेटिजनाः चिन्तिताः सन्ति, तस्य विषये किन् हैयाङ्गः प्रतिवदति यत् "अस्मिन् क्षणे बहु क्रियाकलापाः सन्ति, अतः अहं तावत्पर्यन्तं संगीतसङ्गीतं गन्तुं समयं न प्राप्नोमि" इति .अधुना अहं बहु अभ्यासं न कृतवान्, परन्तु मया द्वौ गीतौ रिकार्ड् कृतौ, भवान् राष्ट्रियदिवसस्य परितः श्रोतुं शक्नोति।”
यस्मिन् क्षणे किन् हैयङ्गः जलात् निर्गतवान्। चित्र/जिउपाई न्यूज ली युनकोंग
किन् हैयङ्गः पूर्वस्पर्धाभ्यः बहु लाभं प्राप्तवान् अस्ति । एकदा सः फुकुओका-विश्वचैम्पियनशिप्स्, हाङ्गझौ-एशियन-क्रीडा, तैरणविश्वकपः, राष्ट्रियचैम्पियनशिप्स् च इत्यत्र पुरुषाणां ५० मीटर् ब्रेस्टस्ट्रोक् स्पर्धायां स्वर्णपदकं प्राप्तवान् फुकुओका विश्वचैम्पियनशिप्स् इत्यस्मिन् २४ वर्षे सः विश्वविक्रमं भङ्ग्य पुरुषाणां २०० मीटर् ब्रेस्टस्ट्रोक् अन्तिमस्पर्धायां चॅम्पियनशिपं प्राप्तवान् । किन् हैयाङ्ग् इत्यनेन चीनस्य ६६ वर्षीयं अन्तरं ब्रेस्टस्ट्रोक् स्पर्धायां पूरितम्, "विश्वमण्डूकराजः" इति उपाधिः अपि प्राप्तः ।
जिउपाई न्यूजस्य संवाददाता ली युन्कोङ्ग् हुबेई-नगरस्य वुहान-नगरात् वृत्तान्तं दत्तवान्
सम्पादक वू दि
[स्रोतः जिउपाई न्यूज]