समाचारं

वाङ्ग गु कैलाई २०२४ तमे वर्षे राष्ट्रियतैरणप्रतियोगितायां १०० मीटर् बैकस्ट्रोक् इत्यस्मिन् स्वर्णपदकं प्राप्तवान्

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, हार्बिन्, २६ सितम्बर् (रिपोर्टरः वाङ्ग नीना) हेलोङ्गजियाङ्गप्रान्तीयक्रीडाब्यूरो इत्यनेन २६ दिनाङ्के घोषितं यत् २५ सितम्बर् दिनाङ्के हेलोङ्गजियाङ्गस्य एथलीट् वाङ्ग गु कैलाई इत्यनेन २०२४ तमे वर्षे राष्ट्रियतैरणप्रतियोगितायां पुरुषाणां १०० मीटर् बैकस्ट्रोक् स्वर्णपदकं ५०.५० सेकेण्ड् यावत् प्राप्तम् .तथा बुडापेस्ट् लघुपाठ्यक्रमतैरणविश्वचैम्पियनशिपस्य ए मानकं प्राप्तवान् ।
वाङ्ग गु कैलाई क्रीडायां अस्ति। फोटो हेइलोङ्गजियाङ्ग प्रान्तीयक्रीडाब्यूरो इत्यस्य सौजन्येन
२०२४ तमस्य वर्षस्य राष्ट्रियतैरणप्रतियोगितायाः आयोजनं वुहानक्रीडाकेन्द्रस्य तरणकुण्डे सितम्बर् २४ तः २९ सितम्बर् पर्यन्तं भविष्यति ।एषः आयोजनः देशस्य सर्वोच्चस्तरीयः बृहत्तमः च लघु-पूल-स्पर्धा (२५ मीटर्) अस्ति, तथा च... राष्ट्रीयतैरणदलम् अस्मिन् वर्षे दिसम्बरमासे बुडापेस्ट्-नगरे विश्वलघुपाठ्यक्रमतैरणप्रतियोगितायाः कृते घरेलुपरीक्षणं कर्तुं शक्नोति।
अस्मिन् स्पर्धायां देशस्य २६ दलानाम् कुलम् ५९६ क्रीडकाः भागं गृहीतवन्तः, येषु ओलम्पिकविजेतारः, विश्वविजेतारः, बहवः शीर्षस्थाः घरेलुतैरकाः च आसन्
अस्मिन् सत्रे वाङ्ग गु कैलाई इत्यनेन अगस्तमासे आयोजिते राष्ट्रियग्रीष्मकालीनतैरणप्रतियोगितायां वाङ्गगु कैलायः पुरुषाणां १०० मीटर्, २०० मीटर् बैकस्ट्रोक् प्रतियोगितायां विजयं प्राप्तवान्
लघुकुण्डप्रतियोगितायाः तरणकुण्डस्य दीर्घता २५ मीटर् अस्ति
लघुपूलस्पर्धायां लघुकुण्डे क्रीडकाः यत् वारं कुर्वन्ति तत् दीर्घकुण्डे (५० मीटर्) अपेक्षया द्विगुणं भवति, यत् क्रीडकानां विविधकौशलस्य, शारीरिकवितरणस्य, लयनियन्त्रणस्य च अधिकानि आवश्यकतानि स्थापयति (उपरि)
प्रतिवेदन/प्रतिक्रिया