समाचारं

अलविदा रोज ! एनबीए इत्यस्मिन् कनिष्ठतमः एमवीपी डेरिक रोज् इत्यनेन स्वस्य निवृत्तिः घोषिता हान किआओशेङ्ग् इत्यनेन श्रद्धांजलिः पोस्ट् कृता यत् चरमस्थाने वायुमयनगरस्य गुलाबः, दिग्गजः अन्ते न म्रियते।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ सितम्बर् दिनाङ्के अपराह्णे बीजिंगसमये एनबीए-सञ्चारकः शम्स् इत्यनेन ज्ञापितं यत् पूर्वः एमवीपी डेरिक् रोज् आधिकारिकतया निवृत्तः अभवत्, येन एनबीए-नगरस्य १६ वर्षीयं करियरं समाप्तम्

रोज् स्वस्य निवृत्तिवक्तव्ये लिखितवान् यत् "अनन्तरं अध्यायः मम स्वप्नानां अनुसरणं मम वृद्धिं च साझां कर्तुं विषयः अस्ति। अहं दृढतया विश्वसिमि यत् यथार्थसफलता भवतः सृष्टः व्यक्तिः भवितुं भवति, अहं च जगति एकं beyond basketball इति दर्शयितुम् इच्छामि!

"शुभं वा दुष्टं वा, सर्वेषां जीवने 'किं यदि' इति कथा भवति। यदि मम अवसरः स्यात् अपि अहं मम जीवनस्य कस्यापि भागस्य परिवर्तनं न करिष्यामि यतोहि एते एव अनुभवाः मम यथार्थं सुखं प्राप्तुं शक्नुवन्ति स्म।

रोज् पूर्वं ग्रिज्लीस्-क्लब-दलेन माफीं प्राप्तुं आवेदनं कृतवान्, आगामि-सीजनस्य कृते स्वस्य सम्पूर्णं वेतनं च त्यक्तवान् ।

रोज् २००८ तमे वर्षे प्रथमक्रमाङ्कस्य समग्रपिक् इत्यनेन सह शिकागोबुल्स्-क्लबेन चयनितः, ततः परं सः स्वस्य करियरस्य आरम्भं कृतवान् । सः स्वस्य करियरकाले बुल्स्, निक्स्, कैवेलियर्स्, टिम्बरवुल्फ्स्, पिस्टन्स्, ग्रिज्लीस् इत्येतयोः कृते क्रीडितः अस्ति । एनबीए-क्रीडायाः सम्पूर्णे रोज् कुलम् ७२३ नियमित-सीजन-क्रीडाः क्रीडितः, यत्र ५१८ आरम्भाः अपि आसन् । सः प्रतिक्रीडायां ३०.५ निमेषान् सरासरीकृतवान्, १७.४ अंकाः, ३.२ रिबाउण्ड्, ५.२ असिस्ट्, ०.७ स्टील् च प्राप्तवान् । ३-वारं आल्-स्टार, १-वारं एमवीपी, १-वारं आल्-एनबीए प्रथमदलस्य चयनं, २-वारं मासस्य खिलाडी, ५-वारं सप्ताहस्य खिलाडी।

२०१०-११ तमस्य वर्षस्य सत्रे रोज् बुल्स-क्लबस्य नेतृत्वं कृत्वा ६२ विजयानां २० हानिनां च अभिलेखं कृतवान्, लीगे प्रथमस्थानं प्राप्तवान् । रोज् ८१ नियमितसीजनक्रीडाः क्रीडितवान्, प्रतिक्रीडायां ३७.४ निमेषान् सरासरीकृतवान्, २५ अंकं, ४.१ रिबाउण्ड्, ७.७ असिस्ट्, १ स्टील् च प्राप्तवान् । २२ वर्षेषु १९१ दिवसेषु एमवीपी-विजेता इति अभिलेखः यस्य भङ्गः कोऽपि न कर्तुं शक्नोति ।

टिप्पणीकारः हान किआओशेङ्गः पश्चात् सामाजिकमाध्यमेषु रोज् इत्यस्मै श्रद्धांजलिम् अस्थापयत्: एनबीए-इतिहासस्य कनिष्ठतमः एमवीपी, यः एकहस्तेन एनबीए-नियमान् परिवर्त्य "गुलाब-खण्डस्य" निर्माणं कृतवान् यद्यपि तस्य शिखरं अल्पायुषम् आसीत् तथापि तस्य सम्पूर्णे करियर-काले रोज् ३वारं (२ आरम्भाः) आल्-स्टार-क्रीडायां, एकवारं च एनबीए-सर्व-एनबीए-दले चयनितः चोटः दीर्घकालं यावत् अभवत्, रोज् च १४ वर्षाणां अनन्तरं प्रायः तारात्वं त्यक्तवान्...किन्तु सः बुल्स-दलेन निर्दयतापूर्वकं परित्यक्तः सन् असहायः रोदिति स्म, अपि च स्वस्य करियरस्य अन्ते ५०-बिन्दु-रात्रौ स्वस्य शिखरं प्रति प्रत्यागतवान्! योद्धान् कस्मै न रोचन्ते ? मम तं बहु रोचते, शिखरे वायुयुक्तस्य नगरस्य गुलाबः, अन्ते दिग्गजः न म्रियते!

हान किआओशेङ्गः अवदत् : पुनः पुष्पाणि पुष्पन्ति, अधुना कोऽपि युवा नास्ति।

[स्रोतः जिउपाई न्यूज व्यापक]

प्रतिवेदन/प्रतिक्रिया