2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, शङ्घाई, २६ सितम्बर (रिपोर्टर जू डोंगयुआन् तथा ली रोङ्ग) २६ तमे दिनाङ्के शङ्घाईनगरे याङ्गपुमण्डले उच्चगुणवत्तायुक्तं क्रीडाविकाससम्मेलनं कृतम् ओलम्पिक टेबलटेनिसविजेता फैन झेण्डोङ्गः याङ्गपुक्रीडाराजदूतरूपेण नियुक्तः said: "in the face of कठिनप्रक्रियायां त्वं आत्मानं आव्हानं करोषि, यदा च त्वं कठिनतां आव्हानं करोषि तदा त्वं वास्तवतः आत्मानं पराजितः असि।”
कष्टानां सामना कथं कर्तव्यमिति विषये फैन् झेण्डोङ्गः अपि अवदत् यत् "वास्तवतः कठिनताः सर्वदा विद्यन्ते। यदि भवान् एतां कठिनतां अतिक्रान्तवान् अपि भविष्ये नूतनाः कष्टानि भविष्यन्ति। प्रथमं तु अस्माकं सहितं कष्टानां सामना कर्तुं सद्वृत्तिः स्थापयितव्या। " साहस, अहं मन्ये तत् अतीव महत्त्वपूर्णम् अस्ति।"
पेरिस्-ओलम्पिक-क्रीडायां फैन् झेण्डोङ्ग् इत्यनेन टेबलटेनिस्-पुरुष-एकल-क्रीडायां, पुरुष-दले च स्वर्णपदकद्वयं प्राप्तम् ।
"अवश्यं अन्तिमपरिणामं प्राप्तुं आनन्ददायकं भवति, परन्तु अहं मन्ये यत् प्रक्रियायां प्रतिदिनं स्वं भङ्ग्य पराजयितुं अपि अतीव महत्त्वपूर्णम् अस्ति। विशेषतः युवानां छात्राणां कृते कठिनतानां, आव्हानानां च सामना कर्तुं प्रक्रिया, इदं अधिकं भविष्यति जीवने बहुमूल्यम्" इति फैन् झेण्डोङ्गः अवदत्।
याङ्गपू-मण्डलेन पेरिस-ओलम्पिक-क्रीडायाः महिला-मुक्केबाजी-५० किलोग्राम-स्वर्णपदकविजेता वु यू, चीनीय-फेन्सर-वाङ्ग-जिजी च क्रमशः याङ्गपु-चैरिटी-राजदूताः, याङ्गपू-पर्यटन-राजदूताः च नियुक्ताः प्रशंसकः झेण्डोङ्गः वु यू च याङ्गपुमण्डलाय हस्ताक्षरितानि टेबलटेनिस् रैकेट्, मुक्केबाजीदस्तानानि च प्रदत्तवन्तौ ।
वू यू अवदत् - "कदापि न त्यक्तुं भावना मां सर्वदा अग्रे गन्तुं प्रेरितवती अस्ति। मञ्चाः, चॅम्पियनशिपः च केवलं अस्थायी एव सन्ति। भविष्ये भवान् किमपि न करोतु वा किमपि अनुभवति वा, प्रथमं भवान् स्वयमेव भवितुम् अर्हति, प्रक्रिया च अस्ति अत्यन्तं महत्त्वपूर्णम्।"
(स्रोतः - सिन्हुआ न्यूज एजेन्सी)
अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।