वाङ्ग यी जी-२० विदेशमन्त्रिणां सभायां भागं गृहीतवान्
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २५ दिनाङ्के स्थानीयसमये सीपीसी-केन्द्रीयसमितेः राजनैतिकब्यूरो-सदस्यः विदेशमन्त्री च वाङ्ग यी न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य महासभायाः पार्श्वे जी-२० विदेशमन्त्रिणां सभायां भागं गृहीतवान् ब्राजीलस्य विदेशमन्त्री विएरा इत्यस्य अध्यक्षतायां ब्राजीलस्य राष्ट्रपतिः लूला, दक्षिण आफ्रिकादेशस्य राष्ट्रपतिः रामाफोसा, जी-२० सदस्यानां अतिथिदेशानां च प्रतिनिधिः, संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस्, संयुक्तराष्ट्रसङ्घस्य महासभायाः ७९ तमे सत्रस्य अध्यक्षः फिलेमोनः इत्यादयः उपस्थिताः आसन् .
वाङ्ग यी इत्यनेन उक्तं यत् अस्मिन् वर्षे जी-२० शिखरसम्मेलनस्य विषयः "न्यायपूर्णस्य विश्वस्य निर्माणं स्थायिग्रहस्य च निर्माणम्" इति, यत् समयस्य आह्वानस्य प्रतिक्रियां ददाति, जनानां आकांक्षायाः अनुरूपं च अस्ति। जी-२०-सदस्याः प्रमुखदेशस्य उत्तरदायित्वं स्कन्धे वहन्तु, प्रमुखदेशस्य उत्तरदायित्वं प्रदर्शयन्तु, प्रमुखदेशस्य आदर्शं प्रदर्शयन्तु, साझेदारी-भावनायां वैश्विक-शासनस्य प्रचारं, सुधारं च कुर्वन्तु |. सभायां वैश्विकशासनसुधारविषये कार्यपरिकल्पना आरब्धा अग्रिमः सोपानः उपक्रमस्य कार्यरूपेण परिणमयितुं दृष्टिः च परिणामरूपेण परिणतुं शक्नोति।
वाङ्ग यी इत्यनेन प्रस्तावः कृतः यत् जी-२०-सङ्घः संयुक्तराष्ट्रसङ्घस्य सुधारस्य समर्थकः भवेत् । अस्माभिः सच्चिदानन्दबहुपक्षीयतायाः पालनम् अवश्यं करणीयम्, चयनात्मकबहुपक्षीयतायां न प्रवर्तनीयम्। वैश्विकशासनस्य मूलमञ्चत्वेन संयुक्तराष्ट्रसङ्घः विश्वशान्तिं निर्वाहयितुम्, साधारणविकासं च प्रवर्तयितुं स्वस्य उत्तरदायित्वं, मिशनं च उत्तमरीत्या निर्वहतु। सुरक्षापरिषद्सुधारस्य विषये सहमतिसिद्धान्तस्य आधारेण विकासशीलदेशानां प्रतिनिधित्वं वर्धयितुं च गहनतया चर्चा कर्तव्या। अत्याधुनिकप्रौद्योगिक्याः कृत्रिमबुद्धेः शासने संयुक्तराष्ट्रसङ्घस्य केन्द्रभूमिका भवितुमर्हति । चीनदेशः संयुक्तराष्ट्रसङ्घस्य परिधिमध्ये कृत्रिमगुप्तचरशासनतन्त्रस्य स्थापनायाः समर्थनं करोति ।
जी-२० वैश्विक आर्थिकवित्तीयशासनसुधारस्य प्रवर्तकः भवितुम् अर्हति । विकसित अर्थव्यवस्थासु नीतिसमायोजनस्य नकारात्मकप्रसारप्रभावं न्यूनीकर्तुं स्थूलआर्थिकनीतिसमन्वयं सुदृढं कर्तव्यम्। वैश्विक-अङ्कीय-सम्झौतां कार्यान्वितं कृत्वा उत्तर-दक्षिणयोः मध्ये “अङ्कीयविभाजनं” सेतुम् अङ्गीकुर्वन्तु । अन्तर्राष्ट्रीयवित्तीयवास्तुकलासुधारं प्रवर्धयन्तु विकासशीलदेशान् अधिकं प्रतिनिधित्वं स्वरं च ददतु। वैश्विकवित्तीयव्यवस्थायाः सुधारस्य प्रवर्धनार्थं महासचिवस्य गुटेरेस् इत्यस्य प्रयत्नस्य समर्थनं चीनदेशः करोति ।
जी-२० वैश्विकव्यापारशासनसुधारस्य प्रवर्तकः भवितुम् अर्हति । मुक्तविश्व-अर्थव्यवस्थायाः निर्माणस्य मूल-अभिप्रायस्य पालनं कुर्वन्तु, व्यापार-निवेश-उदारीकरणं, सुविधां च प्रवर्धयन्तु, निष्पक्षं, न्याय्यं, अभेदभावपूर्णं च व्यापार-निवेश-वातावरणं निर्मायन्तु, सर्वप्रकारस्य संरक्षणवादस्य विरोधं कुर्वन्तु, भेदभावपूर्ण-अनन्य-व्यवस्थानां विरोधं कुर्वन्तु, सेतुं च निर्मायन्तु | of cooperation more and more open.
जी-२० वैश्विकविकासक्षेत्रे सुधारस्य अभ्यासकः भवेत् । 2030 तमस्य वर्षस्य सततविकासस्य कार्यसूचनायाः कार्यान्वयनस्य त्वरिततां कुर्वन्तु तथा च विकासं प्रवर्तयन्तु यत् अधिकं समावेशी, सर्वेषां कृते अधिकं लाभप्रदं, अधिकं लचीलं च भवति। वैश्विकविकाससाझेदारी गहनं कुर्वन्तु तथा वैश्विकविकासकार्याणां समर्थने तालमेलं प्रवर्धयन्तु। राष्ट्रपतिः शी जिनपिङ्ग इत्यनेन वैश्विकविकासपरिकल्पनायाः प्रस्तावात् परं वर्षत्रयेषु १०० तः अधिकेभ्यः देशेभ्यः अन्तर्राष्ट्रीयसङ्गठनेभ्यः च समर्थनं प्राप्तम्, सर्वैः पक्षैः सह ११०० तः अधिकाः सहकार्यपरियोजनाः कृताः चीनदेशः सहकार्यं निरन्तरं सुदृढं कर्तुं इच्छति तस्य जी-२० भागिनः ।
वाङ्ग यी इत्यनेन दर्शितं यत् शान्तिः सुरक्षा च सर्वेषां देशानाम् सामान्या आकांक्षा अस्ति, खड्गान् हलभागेषु परिणमयितुं च संयुक्तराष्ट्रसङ्घस्य सदस्यराज्यानां साधारणं लक्ष्यम् अस्ति चीनदेशः वकालतम् करोति यत् "युद्धक्षेत्रे कोऽपि प्रसारः न भवति, युद्धस्य वृद्धिः न भवति, सर्वेषां पक्षैः युद्धं न भवति" इति सिद्धान्तस्य अनुसरणं करणीयम्, येन यूक्रेनदेशे संकटस्य शीघ्रं न्यूनीकरणं प्रवर्तनीयं, समये एव परिस्थितयः सृज्यन्ते इति शान्तिवार्तायाः प्रारम्भः। गाजा-देशस्य स्थितिः मानवतायाः न्यायस्य अन्तःकरणस्य परीक्षणं करोति चीनदेशः साझेदारी-भावनाम् अग्रे सारयितुं, संयुक्तराष्ट्रसङ्घस्य चार्टर्-प्रयोजनानां सिद्धान्तानां च पालनाय, समानस्य व्यवस्थितस्य च विश्वस्य निर्माणस्य, बहुध्रुवीकरणस्य, समावेशी-आर्थिक-वैश्वीकरणस्य च वकालतुं, विकासस्य फलं साझां कर्तुं जी-२०-सङ्घेन सह कार्यं कर्तुं इच्छति | सर्वेषां देशानाम् जनानां सह, मिलित्वा च उत्तमं भविष्यं निर्मायताम्!
स्रोतः - विदेशमन्त्रालयस्य जालपुटम्