2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीसीटीवी न्यूज इत्यनेन उक्तं यत् इजरायल् रक्षासेनायाः वक्तव्यस्य अनुसारं २६ सितम्बर् दिनाङ्के स्थानीयसमयेइजरायलसैन्यः लेबनानदेशे हिज्बुल-लक्ष्याणां विरुद्धं नूतन-चक्रस्य वायु-आक्रमणानि प्रारभते。
२६ सेप्टेम्बर् दिनाङ्के स्थानीयसमये इजरायलप्रधानमन्त्रीकार्यालयःइजरायल्-लेबनान-हिज्बुल-सङ्घयोः युद्धविराम-सम्झौतेः सूचनाः अङ्गीकुर्वति, सूचना अशुद्धा इति सूचयन्,प्रधानमन्त्रिणा नेतन्याहुः टिप्पणीं कर्तुं अनुरोधस्य प्रतिक्रियां न दत्तवान्。
उत्तरे युद्धस्य शिथिलतायाः वार्तायां इजरायलस्य प्रधानमन्त्रिकार्यालयेन उक्तं यत्,नेतन्याहू इजरायल-रक्षासेनाभ्यः सर्वशक्त्या युद्धं निरन्तरं कर्तुं निर्देशं दत्तवान् । तदतिरिक्तं गाजादेशे सैन्यकार्यक्रमाः यावत् सर्वे उद्देश्याः न सिद्धाः तावत् यावत् निरन्तरं भविष्यन्ति ।
इजरायलस्य विदेशमन्त्रीकात्ज् अपि तस्मिन् दिने अवदत् यत् "उत्तरदिशि युद्धविरामः न भविष्यति" इति ।. कात्ज् इत्यनेन स्वस्य व्यक्तिगतसामाजिकमाध्यमलेखे उक्तं यत् यावत् विजयः न भवति तावत् उत्तरनिवासिनः सुरक्षितरूपेण स्वगृहं न प्रत्यागच्छन्ति तावत् सः सर्वशक्त्या लेबनानदेशे हिजबुलविरुद्धं युद्धं करिष्यति।
स्थानीयसमये २५ सितम्बर् दिनाङ्के व्हाइट हाउस् इत्यनेन स्वस्य आधिकारिकजालस्थले प्रकाशितं यत् अमेरिका-फ्रांस्-सहितैः १२ देशैः, संस्थाभिः च संयुक्तवक्तव्यं प्रकाशितं यत् लेबनान-इजरायल-सीमायां २१ दिवसान् यावत् तत्कालं युद्धविरामस्य आह्वानं कृतम् ततः परं इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यनेन इजरायलस्य रक्षासेनाभ्यः लेबनानदेशे आक्रमणं मध्यमं कर्तुं आदेशः दत्तः इति ज्ञातम् ।
सीसीटीवी इन्टरनेशनल् न्यूज् इत्यस्य अनुसारं २६ सितम्बर् दिनाङ्के चीनस्य विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान् । लेबनान-इजरायल-सीमायां तनावपूर्ण-स्थितेः विषये लिन् जियान् अवदत् यत् लेबनान-इजरायल-सीमायां वर्तमानं तनावपूर्णं स्थितिं दृष्ट्वाचीनदेशस्य नागरिकान् पुनः स्मारयामः यत् ते निकटभविष्यत्काले लेबनानदेशं न गच्छन्तु, लेबनानदेशे पूर्वमेव चीनदेशस्य नागरिकाः स्थानीयस्थितौ निकटतया ध्यानं दत्त्वा यथाशीघ्रं स्वदेशं प्रति प्रत्यागन्तुं वा देशं त्यक्तुं वा वाणिज्यिकविमानयानानि गच्छन्ति। आपत्काले शीघ्रमेव साहाय्यार्थं लेबनानदेशस्य दूतावासेन सह सम्पर्कं कुर्वन्तु।
चित्रस्य स्रोतः : cctv international news इति विडियो स्क्रीनशॉट्
एजेन्स फ्रान्स्-प्रेस् इत्यस्य प्रतिवेदनानुसारं २५ सितम्बर् दिनाङ्के अमेरिकीराष्ट्रपतिः बाइडेन् २५ तमे दिनाङ्के चेतावनीम् अयच्छत् यत् मध्यपूर्वस्य स्थितिः अतीव तनावपूर्णा अस्ति, "पूर्णयुद्धं" प्रारभ्यते इति।
एबीसी-सञ्चारमाध्यमेन साक्षात्कारे बाइडेन् इत्यनेन उक्तं यत्, "पूर्णयुद्धं सम्भवम्" इति कथ्यते ।
प्रतिवेदनानुसारं बाइडेन् इत्यस्य मतं यत् "समग्रं क्षेत्रं मौलिकरूपेण परिवर्तयितुं शक्नुवन्तं सम्झौतां प्राप्तुं शक्यते" अद्यापि अस्ति ।
"अस्ति सम्भावना, अहं च तस्य अतिशयोक्तिं कर्तुम् न इच्छामि, परन्तु संभावना अस्ति यत् यदि वयं लेबनानदेशे युद्धविरामं प्राप्तुं सफलाः भवेम तर्हि पश्चिमतटस्य समस्यायाः समाधानं कर्तुं शक्नुमः" इति बाइडेन् अवदत्।
अद्यापि गाजा-देशेन सह अस्माभिः व्यवहारः कर्तव्यः, परन्तु एतत् सर्वं सम्भवम् अस्ति, मम दलेन सह अहं च एतत् सम्भवितुं सर्वान् ऊर्जां प्रयोक्ष्यामः इति सः अवदत् ।
दैनिक आर्थिकवार्तानां संश्लेषणं सीसीटीवीवार्ता, सीसीटीवी अन्तर्राष्ट्रीयवार्ता, सन्दर्भवार्ता च भवति
दैनिक आर्थिकवार्ता