समाचारं

ज़ेलेन्स्की - युक्रेनदेशे प्रायः सर्वा तापजलविद्युत्-उत्पादनक्षमता नष्टा अस्ति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेनदेशस्य "कीव् इन्डिपेण्डन्ट्" इत्यस्य २५ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की तस्मिन् दिने संयुक्तराष्ट्रसङ्घस्य महासभायां भाषणे उक्तवान् यत् युक्रेनदेशे सर्वाणि तापविद्युत्संस्थानानि प्रायः सर्वाणि जलविद्युत्निर्माणक्षमता च नष्टा अभवत्
समाचारानुसारम् अस्मिन् वर्षे मार्चमासतः अगस्तमासपर्यन्तं रूसदेशेन युक्रेनदेशस्य ऊर्जासंरचनायाः उपरि नव बृहत्रूपेण संयुक्ताक्रमणानि आरब्धानि, येषु युक्रेनदेशस्य सर्वेषु २० राज्येषु विद्युत्सुविधाः सन्ति अन्तर्राष्ट्रीय ऊर्जा एजेन्सी (iea) इत्यस्य प्रतिवेदनानुसारम् अस्मिन् शिशिरे युक्रेनदेशस्य विद्युत् अभावः आक्रमणानां परिणामेण ६ गीगावाट् यावत् भवितुम् अर्हति, यत् अपेक्षितस्य शिखरमागधस्य प्रायः एकतृतीयभागः अस्ति कीव्-नगरे पूर्वमेव अस्मिन् ग्रीष्मकाले दीर्घकालं यावत् विद्युत्-विच्छेदः अभवत्, यदा विद्युत्-घातः २.५ गीगावाट्-पर्यन्तं जातः ।
युक्रेनस्य राष्ट्रपतिः zelensky फोटो स्रोतः : दृश्य चीन
२५ तमे दिनाङ्के स्वभाषणे ज़ेलेन्स्की रूसदेशः आरोपितवान् यत् सः शिशिरकाले "कोटि-कोटि-युक्रेनीयान्...साधारणपरिवारानाम् - महिलानां, बालकानां...साधारणनगराणां, साधारणग्रामाणां च यातनाम्" दातुम् इच्छति सः अपि अवदत् यत् एतत् "युक्रेनदेशं दुःखं भोक्तुं आत्मसमर्पणं च कर्तुं बाध्यं कर्तुं। कृपया कल्पयतु यदि भवतः देशस्य ऊर्जाव्यवस्थायाः ८०% भागः अन्तर्धानं भवति - अस्याः व्यवस्थायाः अधिकांशः भागः नष्टः अभवत्। तत् कीदृशं भविष्यति?
"कीव इन्डिपेण्डन्ट्" इति पत्रिकायाः ​​युक्रेनदेशस्य ऊर्जामन्त्रालयस्य आँकडानां उद्धृत्य उक्तं यत् २०२२ तमस्य वर्षस्य अक्टोबर् तः २०२४ तमस्य वर्षस्य सितम्बरमासपर्यन्तं युक्रेनस्य ऊर्जासंरचनायाः उपरि कुलम् १०२४ वारं आक्रमणं कृतम् अस्ति प्रतिवेदने उक्तं यत् युक्रेनदेशेन नियन्त्रितक्षेत्रे अद्यापि त्रीणि परमाणुविद्युत्संस्थानानि प्रचलन्ति : पश्चिमे रिव्नो, खेल्नित्स्की च परमाणुविद्युत्संस्थानानि, दक्षिणे च पिवडेनुक्रान्स्कपरमाणुविद्युत्संस्थानम् युक्रेनस्य ऊर्जामन्त्रालयस्य आँकडानुसारं सम्प्रति देशस्य विद्युत्-उपभोगस्य ६०% भागः परमाणु-विद्युत्-उत्पादनेन भवति । यूरोपस्य बृहत्तमः परमाणुविद्युत्संस्थानः जापोरिजिया परमाणुविद्युत्संस्थानस्य नियन्त्रणं २०२२ तमस्य वर्षस्य मार्चमासे रूसीसेनायाः कृते आसीत् ।
पूर्वं फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​२२ मार्च दिनाङ्के ज्ञापितं यत् अस्मिन् विषये परिचिताः जनाः उक्तवन्तः यत् अमेरिकादेशेन युक्रेनदेशः रूसी ऊर्जासंरचनायाः उपरि आक्रमणानि स्थगयितुं आग्रहं कृतवान् तथा च चेतावनीम् अयच्छत् यत् एतादृशाः आक्रमणाः वैश्विकतैलस्य मूल्यं वर्धयितुं रूसीप्रतिकारं च प्रेरयितुं शक्नुवन्ति इति युक्रेनदेशस्य बेशर्म-ड्रोन्-आक्रमणैः श्वेतभवनं अधिकाधिकं कुण्ठितं भवति, येन पश्चिम-रूस-देशे शोधनालयाः, टर्मिनल्-स्थानानि, गोदामानि, भण्डारण-सुविधाः च क्षतिग्रस्ताः, रूसस्य तैल-उत्पादन-क्षमतायां च क्षतिः अभवत् इति एकः जनः अवदत्।
परन्तु युक्रेन-राष्ट्रपतिकार्यालयस्य मुख्यसल्लाहकारः पोडोल्याक् तस्मिन् समये अवदत् यत् रूसीतैलशोधनालयेषु आक्रमणं स्थगयितुं युक्रेनदेशाय अमेरिकादेशस्य तथाकथितं अनुरोधं मिथ्या अस्ति। पोडोल्जाक् इत्यनेन अपि उक्तं यत् युक्रेनदेशः एतादृशान् आक्रमणान् निरन्तरं करिष्यति इति।
प्रतिवेदन/प्रतिक्रिया