समाचारं

सन याङ्गः हाङ्गझौ-नगरस्य एकेन विश्वविद्यालयेन अध्यापकरूपेण नियुक्तः

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ सितम्बर् दिनाङ्के केचन नेटिजनाः एकं भिडियो स्थापितवन्तः यत् सन याङ्गः झेजियांग हाङ्गझौ व्यावसायिक-तकनीकी-महाविद्यालयेन श्रम-शिक्षा-प्रशिक्षकरूपेण नियुक्तः इति

सनशाइन डेली इत्यस्य क्षियाङ्गयाङ्ग-वीडियो-पत्रिकायाः ​​अनुसारं हाङ्गझौ-व्यावसायिक-तकनीकी-महाविद्यालयस्य कर्मचारिणः प्रतिक्रियाम् अददुः यत् एषा वार्ता सत्या अस्ति इति ।

हाङ्गझौ दैनिकपत्रिकायाः ​​अनुसारं सन याङ्गः २०१६ तमे वर्षे ओलम्पिकक्रीडायाः सज्जतायां हाङ्गझौ व्यावसायिक-तकनीकी-महाविद्यालये स्वस्य चोटस्य कथां साझां कृतवान् । अस्मिन् समये प्रेक्षकाणां छात्राः तालीवादनेन तस्य समर्थनं कृतवन्तः ।

तदनन्तरं सन याङ्गः अश्रुपातं कृत्वा अग्रे वदति स्म यत् "अग्रे कियन्तः कष्टानि विघ्नाश्च सन्ति चेदपि भवन्तः सर्वं अतिक्रम्य स्वप्नानां साक्षात्कारं कर्तुं शक्नुवन्ति इति विश्वासः करणीयः" इति

सन याङ्गः हाङ्गझौ व्यावसायिक-तकनीकी-महाविद्यालये अस्ति । स्रोतः - हाङ्गझौ दैनिक

सन याङ्गस्य जन्म १९९१ तमे वर्षे झेजियाङ्ग-प्रान्तस्य हाङ्गझौ-नगरे अभवत् । तस्य पिता सन क्वान्होङ्ग् वॉलीबॉल-दलस्य क्रीडकः आसीत्, तस्य माता याङ्ग् मिङ्ग् अपि उत्तमः वॉलीबॉल-क्रीडकः आसीत्, सः बाल्यकालात् एव लम्बोदरः आसीत् । तरणे ।

२०१२ तमे वर्षे लण्डन् ओलम्पिकक्रीडायां सन याङ्गः ४०० मीटर् फ्रीस्टाइल् अन्तिमस्पर्धायां ३ मिनिट्, ४० सेकेण्ड्, १४ सेकेण्ड् च समयेन ओलम्पिक-अभिलेखं भङ्ग्य चॅम्पियनशिपं जित्वा चीनस्य प्रथमः पुरुष-तैरण-ओलम्पिक-विजेता अभवत् ततः सः १५००--विजेता अभवत् मीटर् फ्रीस्टाइल् अन्तिमपक्षे १४ मिनिट् ३१ सेकेण्ड् च समयेन ०२ विश्वविक्रमं भङ्ग्य चॅम्पियनशिपं प्राप्तवान् ।

२०१६ तमे वर्षे रियो-ओलम्पिक-क्रीडायां सः १:४४.६५ इति समयेन २०० मीटर्-फ्रीस्टाइल्-विजेतृत्वं प्राप्तवान्, इतिहासे प्रथमः तैरकः अभवत् यः पुरुषाणां २०० मीटर् फ्रीस्टाइल्, ४०० मीटर् फ्रीस्टाइल्, १५०० मीटर् फ्रीस्टाइल् ओलम्पिकस्वर्णपदकं च संयोजितवान्

स्रोतः - सम्बन्धित पक्षों का सामाजिक विवरण

२०२४ तमस्य वर्षस्य मे-मासस्य २८ दिनाङ्के सन याङ्गः चतुर्वर्षीयं त्रयः मासाः च निलम्बनस्य समाप्तिम् अकरोत्, येन तस्य तैरणप्रतियोगितायाः पुनः आरम्भः अभवत् । तस्मिन् एव दिने सन याङ्गस्य स्टूडियो इत्यनेन एकः लेखः प्रकाशितः यत् "स्वतः परं तैरकाः निर्भयाः भवन्ति" इति ।

अगस्तमासस्य २५ दिनाङ्के राष्ट्रियग्रीष्मकालीनतैरणप्रतियोगितायाः पुरुषाणां ४०० मीटर् फ्रीस्टाइल् अन्तिमस्पर्धायां निलम्बनात् प्रत्यागत्य सन याङ्गः प्रथमं चॅम्पियनशिपं प्राप्तवान् ।

क्रीडायाः अनन्तरं साक्षात्कारे सन याङ्ग् इत्यनेन प्रकटितं यत् सः यथाशीघ्रं स्वशरीरं समायोजयिष्यति, पूर्वमेव शिशिरप्रशिक्षणं प्रविशति, तदनन्तरं स्पर्धायाः योजनानां यथोचितरूपेण व्यवस्थां करिष्यति इति

"दीर्घकालीनजीवनस्य लक्ष्याणां विषये अहं आशासे यत् मम परिवारः सुखी भविष्यति, मम कार्यं सुचारुतया गमिष्यति च।"

स्रोतः - सम्बन्धित पक्षों का सामाजिक विवरण

हाङ्गझौ व्यावसायिकं तकनीकीं च महाविद्यालयं, यत् "हाङ्गझौ व्यावसायिकमहाविद्यालयः" इति उच्यते, तत् हांग्जो नगरपालिकाजनसर्वकारेण प्रायोजितं पूर्णकालिकं सामान्य उच्चव्यावसायिकमहाविद्यालयम् अस्ति

सन याङ्गस्य झेजियांग हाङ्गझौ व्यावसायिकतकनीकीमहाविद्यालये श्रमशिक्षाप्रशिक्षकरूपेण नियुक्तेः विषये बहवः नेटिजनाः टिप्पणीं त्यक्तवन्तः।

केचन नेटिजनाः हाङ्गझौ व्यावसायिकमहाविद्यालये सन याङ्ग इत्यनेन सह मिलनस्य चित्राणि साझां कृतवन्तः, ते च अवदन् यत्, "सन याङ्गः अत्र हाङ्गझौ व्यावसायिकमहाविद्यालये अस्ति! एतत् प्रथमवारं ओलम्पिकविजेतुः एतावत् समीपे अस्ति "अहं एतावत् उत्साहितः अस्मि। सन याङ्गः गलाघोटः अपि अभवत् up when he shared his experience with us." "अहं पुनः कदापि वर्गं न त्यक्ष्यामि।"

अनेके नेटिजनाः अपि ईर्ष्याम् अव्यक्तवन्तः, "किं हाङ्गझौ व्यावसायिकमहाविद्यालये आवेदनं कर्तुं बहु विलम्बः जातः?"

स्रोतः: jiupai समाचार व्यापक सूर्य समाचार, xiangyang वीडियो, hangzhou दैनिक, xinhuanet, सार्वजनिक सूचना, पूर्व रिपोर्ट, नेटिजन टिप्पण्या, आदि।

प्रतिवेदन/प्रतिक्रिया