सिचुआन वाणिज्यसङ्घस्य अध्यक्षः लियू योन्घाओ : सिचुआनव्यापारनिधिसमूहः १०० अरब युआनतः अधिकस्य निवेशं चालयति
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२६ सितम्बर् दिनाङ्के सिचुआन-प्रान्तीय-आर्थिक-सहकार-ब्यूरो-द्वारा आयोजितः "२०२४-सिचुआन-व्यापार-विकास-संगोष्ठी" चेङ्गडु-नगरे ५० तः अधिकानां सिचुआन-व्यापार-प्रतिनिधिनां सम्बन्धित-विभागैः सह साक्षात्कारः अभवत् "अद्य देशस्य सर्वेभ्यः सिचुआन-व्यापारिणः चेङ्गडु-नगरे एकत्रिताः, सिचुआन-व्यापारिणां विकासस्य, चुनौतीनां च विषये चर्चां कर्तुं। अस्माभिः एतत् अवसरं गृहीतव्यं, अस्माकं गृहनगरे सक्रियरूपेण निवेशः करणीयः, सिचुआन-वाणिज्यसङ्घस्य अध्यक्षे च योगदानं दातव्यम् तथा न्यू होप् ग्रुप् इत्यस्य अध्यक्षः लियू योन्घाओ इत्यनेन एतत् उक्तम्।
समाचारानुसारं २०२४ तमे वर्षे सुप्रसिद्धानां चीनीयविदेशीय-उद्यमानां सिचुआन-भ्रमणस्य समये अयं संगोष्ठी सर्वकार-उद्यम-सञ्चार-मञ्चस्य निर्माणार्थं सिचुआन-व्यापारिणां शक्तिं च संग्रहीतुं आयोजितम् आसीत् लियू योन्घाओ इत्यनेन प्रकटितानां आँकडानां समुच्चयेन निःसंदेहं उपस्थितानां प्रतिनिधिनां विश्वासः वर्धितः: सिचुआन बिजनेस फण्ड् क्लस्टर इत्यनेन कुलम् १५ अरब युआनतः अधिकं धनं संग्रहितम्, ५० तः अधिकेषु परियोजनासु निवेशः कृतः, १०० अरब युआन् इत्यस्मात् अधिकस्य निवेशः च चालितः।
सिचुआन् वाणिज्यसङ्घस्य अध्यक्षः न्यू होप् ग्रुप् इत्यस्य अध्यक्षः च लियू योन्घाओ इत्यनेन उक्तम्
"चिचुआन-व्यापारिणः प्राचीनकालात् एव चीनस्य वाणिज्यिकक्षेत्रे महत्त्वपूर्णा शक्तिः सन्ति, तेषां कृते असंख्यव्यापार-आख्यायिकाः निर्मिताः सन्ति।"
सः परिचयं दत्तवान् यत् "future star · top20 most valuable investment projects of sichuan business" इति प्लास्टिकचयनक्रियाकलापः क्रमशः चतुर्णां वर्षाणां कृते कृतः अस्ति क्रियाकलापेन विशेषाणि, नवीनाः, वैज्ञानिकाः, प्रौद्योगिकी च उद्यमाः एकत्रिताः, तथा च समाविष्टानां कम्पनीनां कुलसंख्या अस्ति ६०० अतिक्रान्तवान् । तस्मिन् एव काले सिचुआन-वाणिज्यसङ्घः सिङ्घुआविश्वविद्यालयादिविश्वविद्यालयैः सह सहकारीसम्बन्धं गहनं कुर्वन् अस्ति तथा च सदस्यकम्पनीनां तथा सिङ्घुआविश्वविद्यालयस्य प्रासंगिकविभागानाम् मध्ये सहकार्यस्य अभिप्रायं प्रवर्धयति। लियू योन्घाओ इत्यनेन परिचयः कृतः यत् सिचुआन-वाणिज्यसङ्घः सम्प्रति १५० तः अधिकानां सहकारीसंस्थानां पुस्तकालयं स्थापितवान्, यत्र त्रयः प्रमुखाः विनिमयाः, बङ्काः, प्रतिभूतिः, ऋणं, बीमा, विधिसंस्थाः, क्लबाः, परामर्शदातृसंस्थाः, निवेशसंस्थाः इत्यादयः सन्ति
अस्मिन् वर्षे अक्टोबर् मासे सिचुआननिवेशस्य अवसरानां प्रचारार्थं बीजिंगनगरे "राष्ट्रीयवाणिज्यसङ्घस्य अध्यक्षसम्मेलनं" भविष्यति। अपूर्ण-आँकडानां अनुसारं, अन्तिमेषु वर्षेषु, सम्मेलनेन 400 तः अधिकानि गृहनगरं प्रति प्रत्यागमन-निवेश-परियोजनानि प्रवर्धितानि यथा ज़िमु-प्रौद्योगिक्याः उच्चस्तरीय-औद्योगिक-विमान-निर्माण-आधारः, जियांग्क्सी-झिफाङ्ग-विमानन-इञ्जिन-इन्धन-इञ्जेक्शन-निर्माण-प्रणाली-परियोजना, तथा च बाझोङ्ग-स्वास्थ्य-औद्योगिकः पार्क, अनुबन्धराशिना सह ४०० अब्जाधिकम् ।
"वयं सिचुआन-व्यापारिणां बहुमतं सिचुआन्-नगरस्य गहनतया कृषिं कर्तुं मार्गदर्शनं कुर्मः तथा च सिचुआन्-नगरस्य उपयोगं स्वव्यापार-आधाररूपेण कृतवन्तः।" अन्यनगरेषु (राज्येषु), तथा च सफलतया huicai aluminum industry , zhihong construction तथा अन्ययोः कम्पनीनिर्माणपरियोजनासु अवतरत्, तथा च finite तथा yingxin digital सहितं षट् कम्पनीनां प्रचारं कृतवान् यत् ते qingyang, pidu, chengdu, and tianfu new district इत्यत्र मुख्यालयं वा उत्पादनरेखापरियोजनानि प्रारभन्ते , सिचुआन् ।
तदतिरिक्तं सिचुआन-वाणिज्यसङ्घः सुप्रसिद्धैः राष्ट्रियवाणिज्यसङ्घैः (सङ्घैः) सह सहकारिसम्बन्धं निरन्तरं गभीरं कृतवान्, किन्-वाणिज्यसङ्घस्य शेन्झेन्-वाणिज्यसङ्घस्य च सह आदान-प्रदान-भ्रमणस्य आयोजनं कृतवान्, सिचुआन्-नगरं उन्नत-उद्योगानाम् स्थानान्तरणं प्रवर्धितवान्, तथा च अन्येषां राष्ट्रियवाणिज्यसङ्घस्य सदस्यानां सेवां कृतवान् विकासाय सिचुआननगरम् आगच्छन्तु। "जर्मनी-सिङ्गापुर-सहितेषु षट्-देशेषु अध्ययनं निरीक्षणं च कर्तुं वयं ५० तः अधिकान् उद्यमिनः अपि संगठितवन्तः येन कम्पनीनां नूतन-विकास-स्थानस्य अन्वेषणं भवति।"
कथं वयं अधिकान् सिचुआन्-व्यापारिणः "मित्रमण्डलान्" च सिचुआन्-नगरे निवेशं कर्तुं प्रोत्साहयितुं शक्नुमः? लियू योन्घाओ इत्यनेन सुझावः दत्तः यत् वैश्विकसिचुआनव्यापारसम्मेलनम् इत्यादीनां मञ्चानां विषये विचारः करणीयः यत् ते सिचुआनव्यापारसङ्घस्य इत्यादीनां सामाजिकसङ्गठनानां समर्थनं कुर्वन्ति येन ते उत्तमभूमिकां निर्वहन्ति, सिचुआनव्यापारसमूहानां विकासं च सशक्तं कुर्वन्ति।
स्थले एव
सिचुआन-प्रान्तीय-आर्थिक-सहकार-ब्यूरो-अनुसारं सम्प्रति विश्वस्य ६० तः अधिकेषु देशेषु सिचुआन-व्यापारिणः सन्ति ६०,००० तः अधिकैः सिचुआन्-व्यापारिभिः सह सम्बद्धः सिचुआन्-गृहे ३० प्रान्तीय-स्तरीयाः वाणिज्य-सङ्घः सन्ति, ये २२,००० तः अधिकाः "सिचुआन्-व्यापारिणः" यावत् सन्ति । २०२३ तमे वर्षे सिचुआन्-नगरे शीर्ष-१०० निजी-उद्यमानां कृते २७ "नव-सिचुआन्-व्यापारिणः" शॉर्टलिस्ट्-कृताः, २०२३ तमे वर्षे हुरुन्-रिच-सूचौ ४७ सिचुआन्-व्यापारिणः, न्यू होप्, टोङ्ग्वेइ-सहिताः त्रीणि कम्पनयः च २०२४ तमे वर्षे फॉर्च्यून-ग्लोबल-५००-मध्ये सूचीकृताः २०२३ तमे वर्षे "नव सिचुआन् व्यापारिणः" सिचुआन्-नगरे ३१४.७ अरब युआन् निवेशं करिष्यति । अपूर्णसांख्यिकीयानाम् अनुसारं विगतपञ्चवर्षेषु स्वदेशं प्रत्यागच्छन् सिचुआनव्यापारिणां वास्तविकनिवेशः प्रायः ४०० अरब युआन् यावत् अभवत्
रेड स्टार न्यूज रिपोर्टरः वाङ्ग जुन्फेङ्गः छायाचित्रकारः वाङ्ग जिओ
क्रमेण सम्पादयतु
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)