समाचारं

"एतत् प्रथमवारं न वयं 'बन्धक'रूपेण कार्यं कृतवन्तः"।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

deutsche presse-agentur इत्यनेन 24 तमे दिनाङ्के ज्ञापितं यत् यूरोपीय-आयोगेन अस्मिन् सप्ताहे विश्वव्यापार-सङ्गठने (wto) शिकायतया अनुरोधः प्रदत्तः, यत्र यूरोप-देशेन चीनीय-विद्युत्-वाहनेषु अतिरिक्तशुल्कस्य घोषणायाः अनन्तरं चीन-देशस्य यूरोपीय-सङ्घस्य दुग्ध-उत्पादानाम् प्रतिकार-अनुसन्धानस्य आरम्भे प्रश्नः कृतः |. राबोबैङ्क् इत्यस्य अद्यतनविश्लेषणप्रतिवेदने उक्तं यत् चीनसर्वकारेण यूरोपीयसङ्घस्य दुग्धसहायताविषये अन्वेषणस्य आरम्भः यूरोपीयसङ्घस्य ५७० मिलियन अमेरिकीडॉलर् अधिकं मूल्यस्य निर्यातं प्रभावितं करिष्यति। चीनदेशेन सह यूरोपीयसङ्घस्य व्यापारस्य तनावः वर्धमानः आस्ट्रेलिया, न्यूजीलैण्ड्, यूके, अमेरिकादेशेभ्यः दुग्धनिर्यातकान् चीनीयविपण्ये लाभं प्राप्तुं साहाय्यं कर्तुं शक्नोति।
यूरोपीयसङ्घः स्वस्य रक्षणं करोति
dpa इत्यस्य मते यूरोपीयसङ्घः स्वस्य रक्षणं कुर्वन् अस्ति. यूरोपीय आयोगेन उक्तं यत् चीनेन यूरोपीयसङ्घस्य दुग्धउद्योगस्य भागस्य अन्वेषणं २०२४ तमस्य वर्षस्य अगस्तमासस्य २१ दिनाङ्के आरब्धम्, यत्र यूरोपीयसङ्घस्य साधारणकृषिनीतेः अन्तर्गतं अनुदानं तथा च कतिपयानां राष्ट्रियक्षेत्रीयपरियोजनानां लक्ष्यं कृतम् यूरोपीय-आयोगेन उक्तं यत् एतानि अनुदानानि अन्तर्राष्ट्रीयनियमानां पूर्णतया सङ्गतानि सन्ति, चीनीयदुग्ध-उद्योगस्य हानिः न भविष्यति इति ।
यूरोपीयदुग्धउद्योगस्य व्यवसायिनः चीनस्य अनुदानविरोधी अन्वेषणं प्रति निकटतया ध्यानं ददति। चित्रे फ्रांसदेशस्य कृषिप्रदर्शने दुग्धकृषकाः सन्ति । (दृश्य चीन) २.
यूरोपीयसङ्घस्य आँकडानुसारं .चीनदेशं प्रति यूरोपीयसङ्घस्य दुग्धनिर्यातस्य मूल्यं २०२३ तमे वर्षे १.७ अर्ब यूरो भविष्यति, यूरोपीयसङ्घस्य दुग्धनिर्यातस्य प्रायः १५% भागः चीनदेशः अस्ति ।२०२२ तमे वर्षे अस्मिन् वर्गे चीनदेशाय निर्यातः प्रायः २.१ अर्ब यूरो यावत् भविष्यति ।
चीनदेशस्य वाणिज्यमन्त्रालयेन २३ दिनाङ्के उक्तं यत्,चीनदेशेन चीनदेशस्य कानूनानुसारं घरेलु-उद्योगस्य अनुरोधेन च यूरोपीयसङ्घस्य दुग्धजन्यपदार्थानाम् विरुद्धं प्रतिकारात्मकं अन्वेषणं आरब्धम् ।चीनदेशस्य दायित्वं वर्तते यत् सः घरेलु-उद्योगानाम् वैध-माङ्गल्याः, वैध-अधिकारस्य, हितस्य च रक्षणं करोति ।
"एतत् कदमः चीन-यूरोपीयसङ्घस्य व्यापारविवादस्य अन्यतमं वर्धनं इति मन्यते।" तदनन्तरं चीनदेशेन यूरोपीयसङ्घस्य शूकरमांसस्य, दुग्धजन्यपदार्थानाम्, ब्राण्डी इत्यस्य च विषये डम्पिंगविरोधी अन्वेषणं आरब्धम् ।
रोडियमसमूहस्य चीन-यूरोपीयसङ्घसम्बन्धैः सम्बद्धानां कृषिउत्पादानाम् अनुसन्धानस्य प्रमुखा अगाथा क्राट्ज् इत्यस्याः कथनमस्ति यत्, "बीजिंग-देशः मुख्यतया औद्योगिक-उत्पादानाम् लक्ष्यं करोति यत् कतिपयेभ्यः यूरोपीय-सङ्घस्य देशेभ्यः हानिम् अकुर्वन् ये पूर्वं चीनीय-विद्युत्-वाहनेषु शुल्कं आरोपयितुं पक्षे मतदानं कृतवन्तः
रूसीविपण्यं हारितवान् अस्ति
यूरोपीय-दुग्ध-सङ्घस्य महासचिवः अलेक्जेण्डर् एण्टोन् इत्यनेन उक्तं यत् यूरोपीय-दुग्ध-उद्योगः व्यापार-विवादस्य शिकारः अभवत् इति अनुभवति-“यूरोपीय-दुग्ध-उद्योगः पुनः दुग्ध-दुग्ध-उत्पाद-सम्बद्धैः व्यापार-तनावैः प्रभावितः अस्ति ।अत एव वयं अस्मिन् विषये आयोगः अस्माकं साहाय्यं कर्तुं आग्रहं कुर्मः। न प्रथमवारं वयं 'बन्धक'रूपेण कार्यं कृतवन्तः। " " .
राबोबैङ्क् इत्यस्य अद्यतनविश्लेषणप्रतिवेदने उक्तं यत्,चीनदेशः केषाञ्चन यूरोपीयदुग्धकम्पनीनां कृते महत्त्वपूर्णं निर्यातस्थलं वर्तते ।केचन उत्पादाः चीनदेशेन अन्वेषणार्थं लक्षिताः सन्ति, यथा केचन द्रवक्रीमः, पनीरं च ।२०२३ तमे वर्षे चीनदेशेन सह एतेषां लक्ष्यपदार्थानाम् कुलव्यापारमात्रा ५७२.५ मिलियन अमेरिकीडॉलर् भविष्यति, यस्मिन् ३७% फ्रान्स्-देशः भविष्यति ।परन्तु सर्वेक्षणे चीनदेशात् बृहत् आयातमात्रायुक्ताः वर्गाः न समाविष्टाः, येषु सम्पूर्णदुग्धचूर्णं, घृतं च सन्ति । अद्यापि केचन दुग्धउद्योगस्य खिलाडयः चिन्तिताः सन्ति यत् चीनदेशः स्वस्य अन्वेषणे लक्षितानां उत्पादानाम् व्याप्तिम् विस्तारयितुं शक्नोति।
जर्मन-हण्डेल्स्ब्लैट्-इत्यनेन 1999 तमे वर्षे २४ दिनाङ्के उक्तम् ।यूरोपदेशस्य केषाञ्चन अन्वेषणानाम् समर्थनार्थं चीनदेशस्य सद्कारणानि सन्ति एव ।साधारणकृषिबजटं यूरोपीयसङ्घस्य बजटे एकः बृहत् द्रव्यः अस्ति ।यूरोपदेशेन चीनदेशस्य आयातितवस्तूनाम् विषये "सरकारीसहायतायाः" आधारेण व्यापारानुसन्धानं आरब्धम् यदा यूरोपीयदुग्धजन्यपदार्थानाम् विषयः आगच्छति तदा चीनदेशः अपि वक्तुं शक्नोति यत् यूरोपदेशः स्थानीयोद्योगानाम् समर्थनार्थं अरबौ डॉलरस्य उपयोगं करोति।
२४ तमे दिनाङ्के रूसी-स्पुट्निक-संस्थायाः रूसी-वैश्विक-विपण्य-विशेषज्ञस्य मिखाइल-बेल्याएव्-इत्यस्य विश्लेषणस्य उद्धृत्य उक्तं यत् चीनीय-विपण्यं यूरोपीय-जनानाम् कृते अतीव महत्त्वपूर्णम् अस्तिसर्वाधिकं दुष्टं परिदृश्यं यत् अनेके यूरोपीयदेशाः चीनीयदुग्धविपण्यं नष्टं करिष्यन्ति।
रूसी "इज्वेस्टिया" इति प्रतिवेदनानुसारं रूसस्य राष्ट्रपतिः पुटिन् २०२६ पर्यन्तं केषुचित् देशेषु खाद्यप्रतिबन्धस्य विस्तारं कृतवान् । २०१४ तमे वर्षे रूसदेशेन रूसविरोधिप्रतिबन्धानां समर्थनं कुर्वतां देशेभ्यः कृषिजन्यपदार्थानाम् आयाते प्रतिबन्धः कार्यान्वितः, एतेभ्यः देशेभ्यः मांसपदार्थानाम्, मत्स्यानां, समुद्रीभोजनानां, शाकानां, फलानां, दुग्धजन्यपदार्थानाम् आयाते प्रतिबन्धः कृतः फलतः यूरोपीयसङ्घस्य रूसीदुग्धविपण्यं नष्टम् अभवत् ।
कस्य प्रतिस्थापनं भविष्यति ?
दुग्ध-उद्योगस्य स्वतन्त्रः विश्लेषकः सोङ्ग लिआङ्गः २५ तमे दिनाङ्के ग्लोबल-टाइम्स्-पत्रिकायाः ​​संवाददातृणा सह साक्षात्कारे अवदत् यत् भविष्ये चीनीय-दुग्ध-विपण्ये आयातित-उत्पादानाम् समर्थनं प्रमुखा दिशा भविष्यति |.. "यूरोपे विगतवर्षद्वये आयातस्य स्थितिं दृष्ट्वा अस्माकं सर्वाधिकं माङ्गल्यं शिशुसूत्रदुग्धचूर्णम् अस्ति। सम्प्रति यूरोपे चीनदेशे केन्द्रीकृताः शतशः दुग्धचूर्णस्य ब्राण्ड् सन्ति। तदतिरिक्तं उच्चमूल्यवर्धितानि उच्चगुणवत्तायुक्तानि च सन्ति पनीरं घृतं सघनदुग्धं सान्द्रं क्षीरं इत्यादि।
सोङ्ग लिआङ्ग इत्यनेन उक्तं यत् व्यापारसन्तुलनस्य दृष्ट्या,चीनदेशस्य उच्चगुणवत्तायुक्तकृषि-पार्श्व-उत्पादानाम् आयातः, विशेषतः उच्चगुणवत्ता-कृषि-पार्श्व-उत्पादानाम् कच्चामालस्य आयातः निरन्तरं वर्धते |.यथा, आस्ट्रेलिया-न्यूजीलैण्ड्-देशयोः चीनदेशं प्रति दुग्धनिर्यातः मुख्यतया कच्चामालस्य आपूर्तिं प्रति केन्द्रितः अस्ति । न्यूजीलैण्ड्-देशः चीनदेशस्य सम्पूर्णदुग्धचूर्णस्य, कच्चे पनीरस्य च बृहत्तमः आयातः स्रोतः अस्ति ।
राबोबैङ्कस्य प्रतिवेदनेन ज्ञायते यत् अन्तिमेषु वर्षेषुचीनी दुग्धकम्पनयः उच्चमूल्यवर्धितदुग्धजन्यपदार्थानाम् विपण्यविस्तारं कर्तुं उत्सुकाः सन्ति तथा च आपूर्तिशृङ्खलासुधारार्थं निवेशं वर्धयितुं उत्सुकाः सन्ति, यत्र उच्चगुणवत्तायुक्तानि अधिकमूल्यप्रतिस्पर्धायुक्तानि च दुग्धस्रोतानि प्राप्तुं विदेशेषु उत्पादनसुविधानां स्थापना अपि अस्ति
अस्मिन् वर्षे प्रथमार्धे आस्ट्रेलिया-न्यूजीलैण्ड्-देशयोः दुग्धकम्पनीभिः चीनदेशात् बहवः नूतनाः आदेशाः वा सहकार्यपरियोजनानि वा प्राप्तानि, यूरोपीयदुग्धकम्पनयः अधिकस्पर्धायाः सामनां कर्तुं शक्नुवन्ति
प्रतिवेदने उक्तं यत् यदि चीनदेशः यूरोपीयदुग्धजन्यपदार्थेषु अतिरिक्तशुल्कं आरोपयति तर्हिचीनदेशस्य विपण्यां यूरोपीयसङ्घस्य उत्पादानाम् स्थाने आस्ट्रेलिया, न्यूजीलैण्ड्, यूके इत्यादीनां दुग्धजन्यपदार्थाः भवितुं शक्नुवन्ति ।
२०२३ तमे वर्षे चीनदेशेन न्यूजीलैण्ड्देशात् आयातितस्य क्रीमस्य कुलमात्रा प्रायः १४७,५०० टन भविष्यति, यूरोपीयसङ्घतः आयातितस्य क्रीमस्य कुलमात्रा ९७,००० टनस्य समीपे भविष्यति तथैव चीनदेशेन आस्ट्रेलियादेशात् प्रायः २०,००० टन पनीरस्य आयातः, न्यूजीलैण्डदेशात् च प्रायः एकलक्षटनं पनीरस्य आयातः कृतः, यूरोपीयसङ्घदेशात् तु प्रायः ३२,००० टन पनीरस्य आयातः यदि यूरोपीयसङ्घतः आयातेषु अन्तरं भवति तर्हि अमेरिकन-उत्पादाः तत् पूरयितुं शक्नुवन्ति ।
स्रोत|ग्लोबल टाइम्स
प्रतिवेदन/प्रतिक्रिया