समाचारं

औपनिवेशिकस्य द्वेषस्य समाधानं कठिनम् : मेक्सिकोदेशस्य नूतनः राष्ट्रपतिः स्पेनदेशस्य राजानं कार्यभारं ग्रहीतुं आमन्त्रयितुं नकारयति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, २६ सितम्बर : मेक्सिकोदेशस्य नवनिर्वाचितस्य राष्ट्रपतिस्य क्लाउडिया शेनबाम पार्दो इत्यस्याः उद्घाटनसमारोहः अक्टोबर्-मासस्य प्रथमदिनाङ्के भवितुं निश्चितः अस्ति . द्वयोः देशयोः मध्ये कूटनीतिकः कलहः शतशः वर्षाणि यावत् मेक्सिकोदेशस्य स्पेन्-देशस्य उपनिवेशीकरणात् अवशिष्टानां असमाधान-शिकायतानां कारणात् उद्भूतः
शेनबाम इत्यनेन २५ तमे दिनाङ्के सामाजिकमाध्यमेषु द्विपृष्ठीयं पत्रं प्रकाशितम्, यत्र उक्तं यत् केवलं स्पेनदेशस्य प्रधानमन्त्री पेड्रो सञ्चेज् एव उद्घाटनसमारोहे उपस्थितः भवितुम् आमन्त्रितः, परन्तु राजा फेलिप् षष्ठः न आमन्त्रितः, यतोहि उत्तरार्द्धः प्रत्यक्षतया मेक्सिकोदेशस्य अनुरोधस्य प्रतिक्रियां दातुं असफलः अभवत् औपनिवेशिकयुगस्य अत्याचारस्य कृते फेलिपषष्ठस्य क्षमायाचना ।
जूनमासस्य ३ दिनाङ्के प्रातःकाले मेक्सिकोदेशस्य राजधानी मेक्सिकोनगरे शेन्बामः स्वस्य विजयस्य घोषणां कृतवान् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली मेङ्गक्सिन्
शेनबाम इत्यस्य मते मेक्सिकोदेशस्य निवर्तमानः राष्ट्रपतिः आन्द्रेस् मैनुअल् लोपेज ओब्राडोरः २०१९ तमे वर्षे फेलिप् षष्ठं प्रति निजीपत्रं प्रेषितवान् यत् अन्यपक्षं "खुले औपचारिकरूपेण च "मेक्सिकोदेशे कब्जायां स्पेनदेशेन कृतानां अत्याचारानाम् अङ्गीकारः द्वयोः मध्ये सम्बन्धस्य आधारं स्थापयति देशाः अधिकमैत्रीपूर्णमार्गे प्रवेशं कर्तुं। "दुर्भाग्येन तस्य पत्रस्य प्रत्यक्षप्रतिक्रिया न प्राप्ता" इति शेनबामः लिखितवान् ।
पत्रस्य प्रकाशनानन्तरं लोपेज् सार्वजनिकरूपेण स्पेनदेशस्य राजानः स्वस्य औपनिवेशिकभूतकालस्य क्षमायाचनां आग्रहं कृतवान् । स्पेनदेशस्य विदेशमन्त्रालयेन इतिहासस्य तस्य कालस्य "समकालीनदृष्ट्या न्यायः न कर्तव्यः" इति आधारेण औपचारिकरूपेण अङ्गीकृतम् ।
२०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य १४ दिनाङ्के बेल्जियम-देशस्य ब्रुसेल्स्-नगरे स्पेन्-देशस्य प्रधानमन्त्री सञ्चेज् यूरोपीयसङ्घस्य शिखरसम्मेलने भागं गृहीतवान् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता झाओ डिङ्गझे
स्पेन्-देशस्य उपनिवेशकाः १५१९ तमे वर्षे वर्तमानमेक्सिको-देशे आक्रमणं कृत्वा १५२१ तमे वर्षे अमेरिकन-भारतीयानां एज्टेक्-जनजातिना १५२१ तमे वर्षे स्थापिते एज्टेक्-साम्राज्यस्य राजधानी टेनोच्टिलान्-नगरं गृहीत्वा मेक्सिको-नगरस्य कब्जां आरब्धवन्तः मेक्सिकोदेशः १८२१ तमे वर्षे स्पेनदेशस्य औपनिवेशिकशासनात् स्वातन्त्र्यं प्राप्तवान् ।
स्पेन-सर्वकारेण २४ तमे दिनाङ्के घोषितं यत् शेनबामस्य उद्घाटनसमारोहे उपस्थितः भवितुम् कोऽपि प्रतिनिधिः न प्रेषयिष्यति इति । सञ्चेज् इत्यनेन न्यूयोर्कनगरे संयुक्तराष्ट्रसङ्घस्य महासभायाः पार्श्वे पत्रकारैः पृष्टं यत् स्पेनदेशः मेक्सिकोदेशं प्रति क्षमायाचनां कर्तव्यः वा इति सः प्रत्यक्षतया प्रतिक्रियां न दत्तवान्, परन्तु सः अवदत् यत् "एतादृशं बहिष्कारं वयं स्वीकुर्वितुं न शक्नुमः (अस्वीकारस्य उल्लेखं कृत्वा" इति the king), so we informed मेक्सिको-स्पेनिश-सर्वकारस्य कूटनीतिकप्रतिनिधिनां समारोहे अनुपस्थितिः अस्माकं विरोधस्य अभिव्यक्तिः अस्ति” (शेन् मिन्)” इति ।
स्रोतः - सिन्हुआ न्यूज एजेन्सी ग्राहक
प्रतिवेदन/प्रतिक्रिया