समाचारं

हुक्सियाङ्गसंस्कृतेः अवगमनस्य त्रयः उपायाः? एषा “रजतकेशाः” पीढी अध्ययनयात्रायां सन्ति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे राष्ट्रियदिवसः द्विगुणनवमः च महोत्सवः समीपं गच्छति, देशे सर्वत्र सुवर्णशरदपर्यटनप्रवर्धनक्रियाकलापाः नूतनपरिक्रमणस्य यातायातस्य कृते स्पर्धां कर्तुं पूर्णरूपेण प्रचलन्ति घोरस्पर्धायां "रजतकेशानां" जनानां कृते पारम्परिकसांस्कृतिकाध्ययनभ्रमणं अत्यन्तं दृष्टिगोचरं भवति । सांख्यिकी दर्शयति यत् चीनदेशस्य ६० वर्षाणाम् अधिकवयस्कजनसंख्या ३० कोटिः अभवत्, प्रतिवर्षं च द्विकोटिभ्यः अधिका संख्या वर्धमाना अस्ति । २०२४ तमस्य वर्षस्य जनवरीमासे राज्यपरिषदः सामान्यकार्यालयेन "दस्तावेजः क्रमाङ्कः १" "वृद्धानां कल्याणं सुधारयितुम् रजत-अर्थव्यवस्थायाः विकासस्य रायाः" जारीकृताः "रजत-अर्थव्यवस्थायाः" तरङ्गे निवृत्तानां ऊर्जावानानां च जनानां कृते विशेषतया अनुकूलिताः सांस्कृतिक-अध्ययन-भ्रमणाः प्रवृत्तेः लाभं गृहीतवन्तः । 25 सितम्बर् दिनाङ्के, राष्ट्रीयविश्वविद्यालयस्य आधिकारिकः ऑनलाइन-शिक्षण-एपीपी, "वृद्धानां कृते ऑनलाइन-विश्वविद्यालयः", घोषितवान् यत् त्रयः हुनान-सांस्कृतिकगुणवत्ता-अध्ययन-भ्रमणमार्गाः, शेन्झेन्-गोल्डन-टाइम्स्-द्वारा सावधानीपूर्वकं विकसिताः तथा च प्रसिद्धैः हुनान-विद्वानैः विशेषज्ञैः च कृते प्रायः एकवर्षं यावत्, आधिकारिकतया प्रारम्भः अभवत् ।

चीन एसोसिएशन आफ् यूनिवर्सिटीज फॉर द एजड् इत्यस्य रणनीतिकसाझेदारत्वेन जिन्लिंग टाइम्स् इत्यनेन अस्मिन् समये त्रयः गुणवत्तापूर्णाः हुनान् सांस्कृतिक अध्ययनभ्रमणमार्गाः प्रारब्धाः, येषु पूर्वरेखायां युएयङ्गतः योङ्गझौपर्यन्तं "काव्यात्मकः क्षियाओक्सियाङ्गः" भ्रमणः, "काव्यात्मकः क्षियाओक्सियाङ्गः" च अस्ति । चाङ्गशातः पूर्वरेखायां भ्रमणं, शाओशान् मार्गेण, शुआङ्गफेङ्गपर्यन्तं "गृहनगरस्य भावनाः" इति यात्रा, झाङ्गजियाजीतः पश्चिममार्गः, सीमान्तनगरात् चाडोङ्गद्वारा प्राचीननगरे फेङ्गहुआङ्गे "मूलवुलिङ्ग"यात्रा। अस्य बृहत्तमं विशेषता सांस्कृतिकप्रसिद्धानां अनुसरणं, हुक्सियाङ्ग-नगरस्य मनोरमस्थानानि पश्यन्, उत्तमजीवनस्य अनुभवं च अस्ति । अस्य अध्ययनभ्रमणप्रशिक्षकाणां दलं अपि अत्यन्तं प्रबलम् अस्ति, यत्र हुनानसामान्यविश्वविद्यालयस्य, मध्यदक्षिणविश्वविद्यालयस्य अन्यविश्वविद्यालयानाञ्च सुप्रसिद्धाः प्राध्यापकाः यथा झेङ्ग यान्, लु ज़ीचेन्, मेङ्ग्ज़े, वाङ्ग लिसिन्, वरिष्ठाः सांस्कृतिकपर्यटनविशेषज्ञाः च स्वर्णपदकं च सन्ति tour guides ma xin.

वृद्धानां कृते ऑनलाइन विश्वविद्यालयस्य कार्यकारी अध्यक्षः जिन्लिंग टाइम्स् इत्यस्य मुख्यकार्यकारी च वु गुआङ्गक्वान् अवदत् यत् "हुनान् इत्यत्र अन्तर्जालस्य प्रसिद्धानां, अद्भुतानां चेक-इन-स्थानानां च अभावः नास्ति, परन्तु मन्द-भ्रमणस्य अधिकं योग्यं यत् अस्ति तत् हुनान्-संस्कृतिः। द majestic huxiang landscape is here हुनानस्य बालकानां सौन्दर्यं, परिवारस्य देशस्य च भावनाः, हुनान्-चू-योः पूर्वजयोः भव्यं रोमान्स् च, ते मिलित्वा स्प्लेन्डिड् क्षियाओक्सियाङ्गस्य समृद्धं सांस्कृतिकं अभिप्रायं लिखितवन्तः।”.

समाचारानुसारं केन्द्रीयरेखायाः "परिवारस्य देशस्य च भावनाः" इति विषयगतस्य अध्ययनभ्रमणस्य सफलतापूर्वकं आयोजनं कृतम् अस्ति तथा च सामान्यतया ग्रेटरबे क्षेत्रस्य तथा बीजिंग, शङ्घाई, जियाङ्गसु इत्यादीनां प्रान्तानां नगरानां च वृद्धैः छात्रैः उद्यमिभिः च बहु स्वागतं कृतम् अस्ति चाङ्गशा-शाओशान्-नान्युए-क्षेत्रे प्रशिक्षुभिः हुक्सियाङ्ग-संस्कृतेः ऊर्ध्वतां गभीरतां च "मापनं" कृत्वा षड्दिनानि व्यतीतानि । अस्याः रेखायाः नेतृत्वं हुनानसंस्कृतेः प्रसिद्धः विद्वान् प्रोफेसरः झेङ्ग यान् करोति यः ७० वर्षाणाम् अधिकः अस्ति तथा च हुनान् सामान्यविश्वविद्यालयस्य इतिहाससंस्कृतेः विद्यालयस्य प्राध्यापकः अस्ति सः युएलु-पर्वतात् हेङ्गशान्-पर्वतस्य शिखरं यावत् झुरोङ्ग-शिखरपर्यन्तं छात्राणां नेतृत्वं कृतवान्, विसर्जन-अनुभवे हुक्सियाङ्ग-मानव-विज्ञानस्य भिन्ना व्याख्यां च दत्तवान्, येन छात्राः अवगन्तुं शक्नुवन्ति यत् हुक्सियाङ्ग-संस्कृतेः अत्यन्तं विशिष्टः स्वभावः "चिन्ता" अस्ति the world" परिवारस्य देशस्य च भावाः। तदतिरिक्तं छात्राः सहस्राब्दीसंस्थायाः युएलु-अकादमी, नान्युए-नगरस्य ताओ-धर्मस्य पवित्रभूमिः हुआङ्गटिङ्ग्-मन्दिरस्य, प्रसिद्धस्य बौद्ध-धर्मस्य गुआङ्गजी-मन्दिरस्य च प्रसिद्धविशेषज्ञानाम् इतिहासस्य, संस्कृतिस्य, स्वास्थ्यस्य, ध्यानस्य च तकनीकानां विषये साक्षात्कारं अपि श्रुतवन्तः temple.

क्यू युआन् हुनान्-नगरम् आगत्य एव स्वर्गं किमर्थं पृष्टवान् ? सहस्रवर्षेभ्यः अनन्तरं योङ्गझौ-नगरे क्यू युआन् इत्यस्य १७२ प्रश्नानाम् उत्तरं लियू ज़ोङ्गयुआन् कथं दत्तवान्? शेन् काङ्ग्वेन् इत्यस्य लेखनेषु क्षियाङ्ग्क्सी तस्य "मानवस्वभावाय समर्पितं लघु ग्रीकमन्दिरं" किमर्थं भवति ? अस्मिन् शरदऋतौ जिन्लिंग् अध्ययनभ्रमणस्य नवप्रवर्तितौ अध्ययनभ्रमणसूत्रौ, "काव्यात्मकं जिओक्सियाङ्ग" तथा "मूलवुलिंग्", क्षियाङ्गजियाङ्ग-युआन्जियाङ्ग-नद्याः बेसिनस्य इतिहासे मानविकीयाश्च केन्द्रीभवन्ति, ते समस्या-उन्मुखाः सन्ति, छात्रान् च मन्दं ग्रहीतुं मार्गदर्शनं कुर्वन्ति tour of dongting, xiangjiang, yuanshui and xiangxi भव्य परिदृश्य ऐतिहासिकदृश्यात् सांस्कृतिकमूलतः च हुनानसंस्कृतेः रोमान्टिकभावनानां आध्यात्मिकलक्षणानाञ्च अन्वेषणं करोति, तथा च समृद्धेषु चूशैल्यां जादूटोनादृश्येषु च समकालीनजनानाम् आध्यात्मिकमूलस्य चिन्तनं करोति।

वु गुआङ्गक्वान् इत्यनेन उक्तं यत् यथा यथा मध्यमवयस्कानाम् वृद्धानां च मध्ये पारम्परिकसांस्कृतिकशिक्षणस्य अनुभवस्य च माङ्गल्यं वर्धमानं भवति तथा तथा जिन्लिंग् अध्ययनयात्रायाः अभिनवरूपेण "ऑनलाइनशिक्षणं, अफलाइन डाउनस्ट्रीम" अध्ययनभ्रमणप्रतिरूपं प्रारब्धम्, "विश्वस्य तथा च soul" to "walk between the world and the soul" "प्रसिद्धशिक्षकाणां, मित्रैः सह सहचरता, दृश्यशिक्षणं, गहनानुभवः च" इति मूलमूल्यानि मूलमूल्यानि सन्ति। आश्वासनात्मकाः विचारणीयाः च वृद्धावस्था-अनुकूलसेवाः संस्कारात्मकक्रियाकलापाः च अनुभवाः सेवायाः आधारः भवन्ति। पारम्परिकपर्यटनस्य अथवा अध्ययनभ्रमणस्य तुलने एते त्रयः हुनान-विषयक-अध्ययन-भ्रमणाः मुख्यतया मध्यमवयस्कानाम्, वृद्धानां च जनानां कृते, विशेषतः ऊर्जावानानां रजत-केशानां जनानां कृते, सामग्री-निर्माणस्य दृष्ट्या ते सांस्कृतिक-अनुभवस्य गभीरतायां अधिकं ध्यानं ददति तथा शारीरिक-मानसिक-स्वास्थ्यस्य कठोर-आवश्यकता: यात्रा-व्यवस्थायाः दृष्ट्या, अध्ययन-भ्रमण-प्रशिक्षकाणां चयनं कृत्वा अधिकं बलं दत्तं भवति। प्रसिद्धानां विद्वानाम् मुखशिक्षणम्। सूचना अस्ति यत् ऑनलाइन विश्वविद्यालयेन वृद्धानां कृते हुनान् सांस्कृतिकविषयक अध्ययनभ्रमणानां कृते निर्मितानाम् उच्चगुणवत्तायुक्तानां पाठ्यक्रमानाम् अपि श्रृङ्खला निकटभविष्यत्काले प्रारभ्यते।