2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कर्करोगविरुद्धं वैश्विकयुद्धं अर्धशताब्दमधिकं यावत् चलितम् अस्ति तथापि एतस्य पुरातनप्रतिमानस्य आधारेण, तत्सम्बद्धानां चिकित्सारणनीतीनां च आधारेण पुनरावृत्तिः, मेटास्टेसिसः इत्यादीनां बहूनां जटिलानां नैदानिकचुनौत्यानां सामना कर्तुं असमर्थः अस्ति, रोगी च पर्याप्तरूपेण सुधारः कर्तुं कठिनम् अस्ति पूर्वानुमानम्।रचनालक्ष्यं अधिकं प्राप्यते। आधुनिककर्क्कटसंशोधनस्य अभ्यासस्य च मुख्यधाराप्रतिमानम् अद्यापि दैहिककोशिकाउत्परिवर्तनेषु केन्द्रितम् अस्ति, "कर्क्कटः आनुवंशिकरोगः" इति रेखीयनिवृत्तिवादीदृष्टिः चिरकालात् निहितः अस्ति यदा अपि अर्बुदसम्बद्धप्रतिरक्षासहितं अर्बुदसूक्ष्मवातावरणस्य विषयः आगच्छति तदा अपि प्रायः कतिपयविशिष्टजीनानां उत्परिवर्तनानां च "सर्ववस्तूनाम् स्रोतः" इति आरोप्यते
तदतिरिक्तं जीनोम-अनुक्रमण-प्रौद्योगिक्याः तीव्र-प्रगतेः कारणात् व्यक्तिगत-कर्क्कट-कोशिकानां विषये अस्माकं अवगमनं अभूतपूर्वं गभीरताम् अवाप्तवती, परन्तु तत्सह, "अधिकं भ्रान्तिकं" अस्ति अतः कर्करोगस्य इतिहासे अस्मिन् महत्त्वपूर्णे चौराहे वयं कथं चयनं कुर्मः?
एकं युग-निर्माणं ऑन्कोलॉजी-मोनोग्राफं "rethinking cancer" इति, यस्य अनुवादः दक्षिण-विज्ञान-प्रौद्योगिकी-विश्वविद्यालयस्य (शेन्झेन्-तृतीय-जन-अस्पतालस्य) द्वितीय-सम्बद्ध-अस्पतालस्य शोधकर्तृणा luo weiren-इत्यनेन कृतम्, अद्यैव सिंघुआ-विश्वविद्यालय-प्रेस-द्वारा राष्ट्रव्यापीरूपेण प्रकाशितम् मूलसम्पादकानां मध्ये एकः प्रोफेसरः बिसेल् एम.जे., लॉरेन्स बर्कले राष्ट्रियप्रयोगशालायां विशिष्टः वैज्ञानिकः, राष्ट्रियविज्ञान-अकादमीयाः शिक्षाविदः च अस्ति सः २०२० तमे वर्षे "गतिशीलपारस्परिकतायाः अध्ययने तथा च बाह्यकोशिकीयमात्रिकायाः सूक्ष्मपर्यावरणस्य च योगदानस्य कृते कनाडादेशस्य "लिटिल् नोबेल्पुरस्कारं" प्राप्तवान्, येन ऑन्कोलॉजी तथा ऊतकहोमोस्टेसिसस्य क्षेत्रेषु क्रान्तिः अभवत्" इति गैर्डनर् अन्तर्राष्ट्रीयपुरस्कारः
इदं मोनोग्राफं जीनोमिक-उत्तरयुगे कर्करोगस्य अस्माकं अवगमनाय चिकित्सायाश्च कृते नूतनं सैद्धान्तिकरूपरेखां अवधारणात्मकं च मॉड्यूलं निर्माति, उच्चस्थानात् "कर्क्कटस्य प्रणालीगतदृष्टिकोणं" च अग्रे स्थापयति इदं कर्करोगस्य चत्वारि आयामानि एकैकं परस्परं च प्रस्तुतं करोति: प्रथमं, एतत् वैज्ञानिकप्रगतिः, सम्बन्धात्मक-अस्तित्व-विज्ञानम्, तथा च मेसोस्केल-संरचना इत्यादिषु सैद्धान्तिक-आयामेषु एतस्य नूतनस्य शोध-रूपरेखायाः गहनतया अन्वेषणं करोति ततः, प्रणाली-आयामस्य माध्यमेन अरैखिकतायाः समीक्षां करोति , उपचारोत्तरम् अतिप्रगतिः तथा जीनोममध्ये नीत्शे प्रभावः, कोशिकाआकर्षकाः, जालसिद्धान्तः तथा "अन्धकारपदार्थः" डार्विनीयविकासस्य, अटाविज्मस्य, नैदानिकव्यवहारस्य च माध्यमेन कैंसरप्रगतेः समयपरिमाणस्य अग्रे विश्लेषणं कुर्वन्ति; , कर्करोगकोशिकाचयापचयप्लास्टिसिटी, मेटास्टेसिसस्य उपरि कैंसररोगपरिभाषायाः प्रभावः, ऊतकस्तरयोः विभिन्नपर्यावरणीयानां मध्ये अन्तरसंयोजनानि च समाविष्टानि विषयान् सम्बोधयन् एताः अद्वितीयाः अवधारणाः निःसंदेहं भविष्ये परिवर्तनकारी नवीनताः प्रेरयिष्यन्ति, मम देशस्य कर्करोगसंशोधनं नैदानिकचिकित्सायां च जीवनशक्तिं प्रविशन्ति, अन्ते च रोगिणां लाभं जनयिष्यन्ति।
अस्य मोनोग्राफस्य मुख्यः अनुवादकः शोधकः लुओ वेरेन् कर्करोगविज्ञानस्य वैद्यः अस्ति सः मम देशे नासोफैरिन्जियल-कर्क्कट-संशोधनस्य संस्थापकः, चीनीयविज्ञान-अकादमीयाः शिक्षाविदः च प्रोफेसरः बिसेल् एम.जे of the american academy of sciences सः राष्ट्रिय-प्रायोजितः आगन्तुकः विद्वान् अस्ति तथा च ucb lawrence national laboratory तथा miami visited इत्यत्र university miller school of medicine तथा harvard medical school इत्यत्र visiting scholar इति कार्यं कृतवान् शोधदिशा कैंसर (नासोफैरिन्जियल कैंसर) पारिस्थितिकी अस्ति, आधुनिकविकृतिविज्ञानस्य विकासाय नूतना दिशां प्रस्तावयति "चिकित्सापारिस्थितिकीविकृतिविज्ञानम्" ecological theory" cancer ecological tree" इत्यस्य वकालतम् अस्ति यत् "कर्क्कटः पारिस्थितिकरोगः अस्ति, न तु आनुवंशिकरोगः" (कवरलेखः तथा esi अत्यन्तं उद्धृतः पत्रः); तदतिरिक्तं गम्भीररुग्णकोविड्-१९ इत्यस्य विश्वस्य प्रथमा रोगविज्ञानीयबायोप्सी इति सूचना प्राप्ता, यस्मिन् प्रथमवारं फुफ्फुसस्य रेशेः, सूक्ष्मघटनाशः इत्यादीनां क्षतानां उपस्थितिः ज्ञाता विश्वविश्वविद्यालयस्य अनेकेषु शैक्षणिकप्रतिष्ठासर्वक्षणेषु भागं ग्रहीतुं टाइम्स् इति पत्रिका आमन्त्रिता अस्ति । सः जे सेल् मोल मेड् सहितस्य १० एससीआई पत्रिकाणां उपसम्पादकः अथवा सम्पादकमण्डलस्य सदस्यः अस्ति, तथा च सेमिन कैंसर बायोल् सहितं १२० पत्रिकाणां विशेषसमीक्षकरूपेण कार्यं करोति "विश्वस्य शीर्ष २% वैज्ञानिकसूची २०२४" इत्यस्य सप्तमे संस्करणे चयनितः ।