2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२००४ तः २०२४ पर्यन्तं २० वर्षाणां कालखण्डे कुलम् २०३७ उद्यमिनः (३१ अगस्त २०२४ यावत्) अल्क्सा एसईई इत्यस्य पर्यावरणसंरक्षणजनकल्याणमञ्चे स्थगितवन्तः अस्मिन् काले ते वा विदां कृत्वा प्रस्थिताः, अथवा ते एव तिष्ठन्ति स्म। अद्यत्वे अत्र प्रायः ६०० उद्यमिनः एकत्रिताः सन्ति, अद्यापि चीनदेशे सर्वाधिकं व्यावसायिकक्षमता, विश्वसनीयता, सामाजिकप्रभावः च विद्यमानः उद्यमशीलः पर्यावरणसंरक्षणदानसङ्गठनः इति गण्यते
किञ्चित्पर्यन्तं परिवर्तनैः अज्ञातैः च परिपूर्णे युगे विगत २० वर्षेषु अल्क्सा एसईई इत्यनेन ये आभाः, विघ्नाः, उपलब्धयः च अनुभविताः, ते चीनीय उद्यमिनः सामूहिकचेतनायाः जागरणं, अथवा कालस्य विकासं विकासं च प्रतिबिम्बयन्ति तथा च परिवेशः ।
a model
२००४ तमे वर्षे जूनमासस्य ५ दिनाङ्के प्रातःकाले उद्यमिनः एकस्य समूहस्य मतदानेन औपचारिकरूपेण अल्क्सा एसईई पारिस्थितिकीसङ्घस्य स्थापना अभवत् । मीडिया-रिपोर्ट्-व्याख्या अस्ति यत् एतत् समकालीन-उद्यमस्य नूतनयुगे प्रवेशं चिह्नयति तथा च "चीनस्य सार्वजनिकक्षेत्रस्य परिवर्तनार्थं गणतन्त्रशासनस्य संगठनात्मकं प्रतिरूपं प्रदाति" इति
२००४ तमे वर्षे जूनमासस्य ४ दिनाङ्के सर्वेषां आकारानां उद्यमिनः, प्रायः द्वौ खरब-युआन्-रूप्यकाणां कुलसम्पत्त्याः प्रभारी, चन्द्रसरोवरे एकत्रिताः । तस्याः रात्रौ सर्वेषां अराजकतायाः अनन्तरं सर्वेषां सहमतिः अभवत् ।
वयम् आशास्महे यत् चीनस्य अर्थव्यवस्था अधिकाधिकं विकसिता भविष्यति तथा च तस्य जनाः अधिकाधिकं समृद्धाः भविष्यन्ति तथा च वयं आशास्महे यत् चीनदेशस्य भूमिः सुन्दरी, जीवन्तं च भविष्यति विश्वस्य जनाः एकस्मिन् सुन्दरे वैश्विकग्रामे एकत्र निवसन्ति इति वयम् आशास्महे यत् विश्वस्य जनाः एकस्मिन् सुन्दरे वैश्विकग्रामे एकत्र निवसन्ति यत्र सर्वेषां इच्छां साकारं कर्तुं अवसरः भविष्यति। ——"अल्क्सा घोषणा" इत्यस्मात् उद्धृतम् ।
चीनदेशस्य उद्यमिनः समूहगणराज्यरूपेण पर्यावरणजनकल्याणे भागं गृहीतवन्तः इति प्रथमवारं एतत् पर्यावरणसंरक्षणपरियोजनानां संचालने एव सीमितं न भवेत्, अपितु व्यापारस्य निरन्तरविकासस्य पृष्ठभूमिं अपि प्रकाशयति विगत २० वर्षेषु उद्यमशीलसमूहेषु सभ्यता तदनन्तरं जनकार्याणां अन्वेषणस्य आरम्भः नागरिकचेतनायाः जागरणम् अस्ति।
अल्क्सा एसईई इत्यस्य एकः महत्त्वपूर्णः मिशनः उद्यमिनः जनकल्याण-पर्यावरण-संरक्षण-क्रियाकलापयोः भागं ग्रहीतुं, धनस्य कार्याणां च उपयोगं कर्तुं, अधिकानि पारिस्थितिक-सामाजिक-दायित्वं च सचेतनतया स्वीकुर्वन्तु इति प्रवर्तयितुं वर्तते सदस्यविकासस्य, सदस्यस्य अनुरक्षणस्य, सदस्यसेवानां च माध्यमेन वयं सदस्यानां संख्यायां स्थिरवृद्धिं निर्वाहयिष्यामः तथा च चीनदेशे उद्यमिनः कृते सर्वाधिकप्रभावशालिनः पर्यावरणसंरक्षणमञ्चस्य स्थापनां प्रवर्धयिष्यामः।
परन्तु विकासस्य प्रारम्भिकपदे एते बृहत्-आधिकारिणः येषां उद्यमस्य अन्तिमवचनं वर्तते, ते "एकः व्यक्तिः, एकः मतः" इति समाननिर्णय-प्रतिरूपस्य अन्तर्गतं कथं सम्झौतां कृत्वा गणतन्त्रवादीः भवितुम् अर्हन्ति? प्रारम्भिकवर्षेषु मीडिया-अन्यबाह्य-पर्यवेक्षकाणां दृष्टौ "समागमाः, कलहाः, चार्टर्-परिवर्तनं च" "त्रयः वस्तूनि" आसन् ये संस्थायाः कार्यविधिनियमेषु अपरिहार्याः आसन्
परन्तु अत्र कोऽपि संदेहः नास्ति यत् अल्क्सा एसईई इत्यस्मिन् निष्पक्षतायाः निरीक्षणस्य च संतुलनस्य च आधारेण संगठनात्मकजीनानि सांस्कृतिकजीनानि च, तथैव “पञ्जरे शक्तिं ताडयितुं” अवधारणा एव “व्यवस्था” इति दीर्घकालीनसिद्धान्तं प्राप्तवन्तः विजयः” इति पर्यावरणसंरक्षणाय जनकल्याणाय च । यथा पूर्वं उक्तं, अस्मिन् पर्यावरणसंरक्षणजनकल्याणमञ्चे २०३७ चीनीय उद्यमिनः एकत्रिताः पृथक् च अभवन्, परन्तु प्रत्येकं "समागमः" क्षणः समानमूल्यानां आधारेण चीनस्य पर्यावरणस्य विषये स्वकीयानां चिन्तानां च आधारेण आसीत् एते उद्यमिनः, तथैव सर्वे परिचर्याशीलाः उद्यमाः, जनसमूहः, पर्यावरणसंरक्षणदानसाझेदाराः च पर्यावरणसंरक्षणकारणे महत्त्वपूर्णाः प्रतिभागिनः, प्रवर्तकाः, योगदानदातारः च सन्ति
यथा संस्थापकाध्यक्षः लियू जिओगुआङ्गः अवदत्, "वयं alxa see इत्यस्य माध्यमेन मनुष्यस्य प्रकृतेः च सहजीवनस्य अन्वेषणं कुर्मः तथा च उद्यमिनः सामाजिकदायित्वस्य व्याख्यां कुर्मः। alxa see प्रकृतेः समाजस्य च, सामाजिकमान्यतानां, अखण्डताव्यवस्थानां च कृते अस्माकं बहवः आदर्शान् वहति , जनकल्याणकार्याणि च , नागरिकजागरूकता, लोकतान्त्रिकनिर्माणं च” इति ।
"परिवर्तनं अपरिवर्तनीयता च" इत्यत्र रिले उत्तराधिकारः।
alxa see कदापि असफलतायाः कृते न लज्जते। केचन प्रारम्भिकाः परियोजनाः विशेषतया सफलाः न अभवन् यथा चीनस्य ग्राम्यसमस्यानां एव दीर्घकालीनप्रकृतिः जटिलता च।
एषः द्विधातुः खड्गः अस्ति। प्रत्येकस्य शासनदलस्य संसाधनं क्षमतां च अधिकतमं कर्तुं alxa see द्विपक्षीयखड्गानां अपि उपयोगं करोति ।
२००५ तः २००८ पर्यन्तं अल्क्सा एसईई इत्यनेन स्थानीयसमुदायैः सह २० अधिकानि परियोजनानि क्रमशः प्रयतितानि, यत्र ग्रीनहाउस परियोजना, दुग्धकृषिपरियोजना, बायोगैस् परियोजना च सन्ति परन्तु एताः परियोजनाः मूलतः असफलतायां एव समाप्ताः । पश्चात् ज्ञातं यत् मरुभूमिकरणसमस्यायाः यथार्थतया समाधानस्य कुञ्जी स्थानीयवास्तविकस्थितीनां आधारेण चरकाणां कृते वैकल्पिकउद्योगानाम् अन्वेषणं तथा च सामुदायिकविकासप्रतिरूपं अन्वेष्टुम् अस्ति यत् पर्यावरणसंरक्षणं दरिद्रतानिवारणं च संयोजयति।
२००६ तमे वर्षे संस्थापकराष्ट्रपतिः लियू क्षियाओगुआङ्ग् इत्यनेन आल्क्सा-क्षेत्रस्य एकमासात्मकं सर्वेक्षणं कर्तुं रणनीतिकसमित्याः निर्माणार्थं आन्तरिकविदेशीयविशेषज्ञानाम् आमन्त्रणं कृतम् अन्वेषणस्य अनन्तरं अल्क्सा एसईई इत्यस्य स्थितिः निम्नलिखितरूपेण निर्धारिता आसीत् : सफलप्रकरणानाम् निर्माणार्थं तथा च चीनदेशे मरुभूमिकरणस्य रेतवातवस्य च नियन्त्रणार्थं स्केल-योग्य-उदाहरणानि प्रदातुं च कोर-रूपेण अल्क्सा-क्षेत्रे सामुदायिकविकास-परियोजनासु च ध्यानं दातुं ३-५ वर्षाणि यावत् समयः स्यात् .अनुभवः तथा प्रतिमानाः।
प्रथमवारं अल्क्सा एसईई इत्यनेन विकासनिर्देशानां निर्माणार्थं अल्क्सा-क्षेत्रस्य रणनीतिकनिरीक्षणं कर्तुं विशेषज्ञानाम् आयोजनं कृतम्, यस्य संस्थायाः विकासे गहनः प्रभावः अभवत्
२००७ तमे वर्षे जुलैमासस्य २८ दिनाङ्के "अल्क्सा-आधारितं, अल्क्सा-पर्यन्तं सीमितं न" इति रणनीतिकसमायोजनस्य विषये अल्क्सा-एसईई-वार्षिकनिदेशकमण्डलस्य सत्रे मतदानं कृतम् । अस्य अर्थः अस्ति यत् मरुभूमिकरणनियन्त्रणस्य अतिरिक्तं पारिस्थितिकीसंरक्षणं, विलुप्तप्रजातीनां संरक्षणं च अस्माकं स्वकीयां दायित्वरूपेण गृह्यते, अस्माकं पर्यावरणसंरक्षणव्यापारः च देशस्य सर्वेषु प्रान्तेषु नगरेषु च विस्तारितः अस्ति २००८ तमे वर्षे डिसेम्बरमासे उपर्युक्तरणनीत्याः आधारेण अल्क्सा एसईई पारिस्थितिकीसङ्घः एसईई फाउण्डेशनस्य (पञ्जीकृतनाम: बीजिंग उद्यमी पर्यावरणसंरक्षणप्रतिष्ठानस्य) स्थापनां आरब्धवान्
२०१४ तमस्य वर्षस्य डिसेम्बरमासे अस्य फाउण्डेशनस्य उन्नयनं सार्वजनिकफाउण्डेशनरूपेण कृतम्, येन चीनीयपर्यावरणकल्याणसङ्गठनानां समर्थनार्थं फाउण्डेशनं इन्क्यूबेटररूपेण स्पष्टतया स्थापितं
२०१६ तमे वर्षे षष्ठेन शासनदलेन पर्यावरणसंरक्षणव्यापारे अधिकं ध्यानं दातुं "सम्पत्त्याः पुनर्गठनं" प्रस्तावितं । षष्ठः अध्यक्षः कियान् जिओहुआ इत्यनेन उक्तं यत्, "जनकल्याणस्य कृते उद्यमिनः आधुनिकप्रबन्धनस्य अनुभवस्य आवश्यकता वर्तते, तथा च सार्वजनिकोत्पादस्य डिजाइनस्य, धनसङ्ग्रहस्य, निष्पादनस्य, मूल्याङ्कनस्य, लेखापरीक्षायाः च सम्पूर्णप्रक्रियायाः कृते व्यावसायिकबुद्धेः आवश्यकता वर्तते।
विगत २० वर्षेषु नव अध्यक्षैः सह च संस्थायाः विकासाय निरन्तरं अनुकूलतां प्राप्तुं अल्क्सा एसईई संविधानस्य संशोधनं १४ संस्करणं कृत्वा कृतम् अस्ति केचन माध्यमाः एकस्मिन् प्रतिवेदने लिखितवन्तः यत् "अस्य संस्थायाः कृते जनान् परिवर्तयितुं शक्यते, व्यवस्थाः संशोधितुं शक्यन्ते, संस्कृतिः समायोजितुं च शक्यते, परन्तु राष्ट्रपतिना समर्पितः ध्वजः दृढः उत्तराधिकारः अस्ति यस्य परिवर्तनं कर्तुं न शक्यते" इति
प्रत्येकस्य राष्ट्रपतिस्य शासनशैल्याः कार्यप्राथमिकता च भिन्ना भवति । प्रत्येकं धक्का "पूर्ववर्ती" आधारितं भवति, निरन्तरं च अग्रे गच्छति। शासनदलस्य नवमे कार्यकाले ब्राण्ड्-रणनीतिं क्रमेण, विविधदान-चैनेल्-विस्तारेण, परियोजना-अद्यतन-पुनरावृत्तीनां च प्रचारं कृत्वा, अल्क्सा-एसईई-परियोजनायाः विषयाः निरन्तरं एकीकृताः, परिष्कृताः, विस्तारिताः च अभवन् एसईई फाउण्डेशनं सहितं स्थानीयपर्यावरणसंरक्षणपरियोजनासु ध्यानं दत्तुं, व्यापकं त्रिविमीयं पर्यावरणसंरक्षणप्रतिरूपं विस्तारयितुं, निर्मातुं च, "जनभागीदारी" तः "उद्योगजागरूकता"पर्यन्तं विजय-विजय-स्थितिं प्राप्तुं च अष्टौ पर्यावरणसंरक्षण-प्रतिष्ठानानि आरब्धानि स्थापितानि च "" ।
alxa see ब्राण्ड पारिस्थितिकी
नूतनव्यापारसभ्यतायाः निर्माणे प्रत्येकस्य सहभागिनः उद्यमस्य प्रयत्नाः व्यवहाराः च आवश्यकाः सन्ति । तथैव अल्क्सा एसईई इत्यत्र समानतायाः, चेक एण्ड बैलेन्स इत्यस्य च सिद्धान्तस्य अन्तर्गतं, अस्माभिः टेङ्गर् मरुभूमियुर्ट्-मध्ये एकत्रितस्य पर्यावरणसंरक्षणस्य जनकल्याणस्य च मूल-आशयस्य उत्तराधिकारः भवितुम् अर्हति the two-year term ( सप्तमः शासनदलः (त्रिवर्षस्य कार्यकालयुक्तः) पर्यावरणपरियोजनानां विकासाय, धनसङ्ग्रहक्षमतासु सुधारं कर्तुं, व्यावसायिकविस्तारं गहनस्तरं प्रति प्रवर्धयितुं च प्रत्येकस्य उद्यमिनः संसाधनं शक्तिं च संयोजयति
संस्थानां समाजस्य च मध्ये साधारणं प्रगतिम् अवाप्नुत
केचन जनाः मन्यन्ते यत् उद्यमशीलतायां मुख्यतया नवीनतायाः भावना, अनुबन्धसहकार्यस्य भावना, सामाजिकदायित्वस्य भावना च अन्तर्भवति । "नवीनता" उद्यमशीलतायाः मूलं आत्मा च, "सामाजिकदायित्वम्" उद्यमशीलतायाः आधारः, "अनुबन्धसहकार्यस्य भावना" उद्यमशीलतायाः निरन्तरतायां मार्गः साधनं च अस्ति
एसईई फाउण्डेशनं उदाहरणरूपेण गृह्यताम्, यतः २०१४ तमे वर्षे सार्वजनिकधनसङ्ग्रहः कृतः, तेषु पर्यावरणसंरक्षणपरियोजनासु तुल्यकालिकरूपेण परिपक्वता अभवत्, येषु मरुस्थलीकरणस्य निवारणं नियन्त्रणं च, जलवायुपरिवर्तनं व्यापारस्य च स्थायित्वं, तटीय-आर्द्रभूमिसंरक्षणं, जैवविविधतासंरक्षणं, प्रकृतिशिक्षा च सन्ति and yangtze river protection , हरित-आपूर्ति-शृङ्खला, उद्योग-विकास-समर्थनम् तथा च प्रायः सर्वे वैश्विक-उष्ण-पर्यावरण-विषयाणि, तथा च चीन-देशे 1,200-तमेभ्यः अधिकेभ्यः पर्यावरण-जनकल्याण-सङ्गठनेभ्यः पर्यावरणस्य रक्षणाय परिवर्तनस्य प्रवर्धनाय च सम्बध्दयति, चालयति च।
परन्तु कम्पनीयाः अथवा संस्थायाः सामाजिकमहत्त्वस्य अन्वेषणं न केवलं तया निर्मितस्य मूल्यस्य विषये, अपितु सा सफलं उदाहरणं दातुं शक्नोति वा, प्रतिरूपं स्थायित्वं च अस्ति वा इति विषये अपि पर्यावरणसंरक्षणपरियोजनानां विकासः पर्यावरणस्य महत्त्वपूर्णः भागः अस्ति protection public welfare organizations यत्र अस्माकं व्यवसायः अस्ति, तत्र वयं यत् द्रष्टुम् इच्छामः तत् अस्माकं अधिकारानां उत्तरदायित्वस्य च अतिरिक्तं समाजाय किं महत्त्वं आनयति।
सामाजिकसङ्घटनानाम् एकं सार्वजनिकमूल्यं अद्यतनसमाजस्य विकासप्रक्रियायां विविधसमस्यानां समाधानं कर्तुं साहाय्यं कर्तुं वर्तते। alxa see इत्यत्र उद्यमिनः पर्यावरणसंरक्षणक्षेत्रे व्यावसायिकबुद्धिं विपण्यचिन्तनं च आनयन्ति, "जनानाम् मत्स्यपालनं कथं करणीयम्" इति पद्धत्या, पर्यावरणसंरक्षणपरियोजनानि स्थानीयतया निर्वहन्ति, ते मूल्यं निर्मान्ति, जनान् भद्रं कर्तुं मार्गदर्शनं कुर्वन्ति, लाभं च प्राप्नुवन्ति सर्वेषां कृते शिक्षायाः माध्यमेन पर्यावरणसंरक्षणे भागं ग्रहीतुं अन्येषां व्यक्तिपरकपरिकल्पनाम् उत्तेजयति तथा च सर्वेषां पक्षेषु मूल्यसहनिर्माणस्य, परस्परलाभस्य, सहकार्यस्य च लक्ष्याणि साधयति, येन स्थानीयनिवासिनः यथार्थतया सम्मिलिताः भवन्ति तथा च परियोजनां स्थायित्वं प्राप्नोति।
उदाहरणार्थं, अल्क्सा क्षेत्रे, वायव्ये किन्लिंग पर्वतस्य व्युत्पन्नं आर्थिकमूल्यं वर्धयित्वा स्थानीयचरानाम् आयः वर्धितः अस्ति; one point of ibis field" परियोजना; दक्षिणपश्चिमपर्वतेषु इत्यादिषु युन्नानसुवर्णवानरेषु दुर्लभेषु विलुप्तप्रायजातीयवितरणक्षेत्रेषु, हिमालयीयमक्षिकाणां बृहत्परिमाणेन प्रजननं प्रवर्धयन्ति... पर्यावरणसंरक्षणजनकल्याणपरियोजनानां स्थानीयजनानाम् सह संयोजनस्य एषा पद्धतिः दरिद्रतानिवारणं समृद्धिः च जनकल्याणकारी-उत्पादानाम्, विपणानाम् च सम्बद्धतां करोति, प्रकृतेः नियमानाम् अनुरूपं पारिस्थितिक-उद्योगं विकसयति, समुदायानाम् निर्माणं च करोति विपण्य-सङ्गतिं कर्तुं प्रभावी मार्गः पारिस्थितिकी-संरक्षण-परियोजनानां स्थायित्वं करोति तथा च पारिस्थितिकी-अर्थव्यवस्थायाः कृते विजय-विजय-स्थितिं प्राप्नोति
इदं प्रतिरूपं alxa see इत्यस्मै संस्थायाः समाजस्य च साधारणप्रगतेः साक्षात्कारे अपि सहायकं भवति, तथा च सामुदायिक अर्थव्यवस्थायाः स्थायिविकासं प्रवर्धयितुं साधारणसमृद्धेः सामरिकलक्ष्येषु योगदानं दातुं च महत्त्वपूर्णं सामाजिकं मूल्यं वर्तते।
विगत २० वर्षाणि चीनस्य जनकल्याणकारीसङ्गठनानां तीव्रवृद्ध्यर्थं महत्त्वपूर्णं मञ्चं भवन्ति यदा चीनदेशेन नियमानाम्, प्रणालीनां, उत्तरदायित्वस्य च स्थापनाद्वारा कठोरतमपारिस्थितिकीपर्यावरणसंरक्षणव्यवस्था स्थापिता अस्ति। राष्ट्रियपर्यावरणसूचनाप्रकटीकरणव्यवस्था क्रमेण स्थापिता अस्ति, पारिस्थितिकीसंरक्षणस्य पुनर्स्थापनस्य च कारणे महती प्रगतिः अभवत् विशेषतः चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं अभूतपूर्वतीव्रतायां पारिस्थितिकीसभ्यतायाः निर्माणे केन्द्रितः अस्ति, यस्मिन् युगे चीनदेशेन पारिस्थितिकचमत्काराः हरितविकासचमत्काराः च निर्मिताः सन्ति, तस्मिन् युगे अल्क्सा एसईई इत्यनेन "रिपोर्ट् कार्ड्" अपि समर्पिताः .
समूहात्, संस्थापर्यन्तं, व्यावसायिकव्यावसायिकसंस्थागतसञ्चालनपर्यन्तं, अल्क्सा एसईई इत्यादीनि अधिकानि पर्यावरणसंरक्षणजनकल्याणसङ्गठनानि सन्ति, ये जनानां प्रकृतेः च सामञ्जस्यपूर्णसहजीवनस्य रक्षणं कुर्वन्ति तथा च स्थायिविकासाय सामाजिकसङ्गठनानां मूल्यस्य अन्वेषणं निरन्तरं कुर्वन्ति। अन्येषु पक्षेषु अन्तर्राष्ट्रीयपर्यावरणसंरक्षणनियमानुसारं स्थापिते संचारमञ्चे पदानि स्थापयित्वा वयं चीनीयनागरिकसङ्गठनानां दृश्यतां प्रभावं च वर्धयितुं प्रयत्नशीलाः स्मः।
अस्य लेखस्य लेखकः गु युएहुः