समाचारं

पुरुषरोगाणां कृते "विशेषौषधं" विक्रेतुं प्रसिद्धाः चीनीयचिकित्सावैद्याः अथवा तेषां सहायकाः इति अभिनयं कुर्वन्तः ९ जनानां समूहः पुलिसैः गृहीतः

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्जालयुगे बहवः जनाः अन्तर्जालद्वारा चिकित्सापरामर्शं प्राप्तुं अभ्यस्ताः सन्ति, परन्तु केचन अपराधिनः अस्मिन् "व्यापारस्य अवसरान्" पश्यन्ति ते प्रसिद्धाः चीनीयचिकित्साचिकित्सकाः इति अभिनयं कृत्वा औषधानां प्रभावशीलतां अतिशयोक्तिं कुर्वन्ति, रोगिणः क्रयणार्थं प्रलोभयितुं च घोटालाः स्थापयन्ति तथाकथितानि "विशेषौषधानि" अस्मात् लाभं कुर्वन्तु।

२०२४ तमे वर्षे अगस्तमासस्य २८ दिनाङ्के शङ्घाई-नगरपालिकायाः ​​जनसुरक्षाब्यूरो-संस्थायाः किङ्ग्पु-शाखायाः लिआन्टाङ्ग-पुलिस-स्थानके सोङ्ग-इत्यस्मात् प्रतिवेदनं प्राप्तम् यत् यदा सः गृहे अन्तर्जाल-माध्यमेन अन्वेषणं कुर्वन् आसीत् तदा सः चिकित्सायै पारम्परिक-चीनी-चिकित्सा-अस्पतालस्य परिचयं कृत्वा विज्ञापनं दृष्टवान् पुरुषरोगाः, औषधं रोगस्य चिकित्सां कर्तुं शक्नोति इति दावान् कृत्वा, अहं परपक्षेण सह सम्पर्कं कृतवान् अन्यः पक्षः प्रसिद्धः चीनीयः चिकित्साशास्त्रज्ञः इति दावान् कृत्वा, स्वस्य पारम्परिकं चीनीयचिकित्सापदार्थानाम् प्रचारं कृतवान्, तथा च तान् सेवनानन्तरं तस्य सद्यः प्रभावः भविष्यति इति प्रतिज्ञातवान्। एतत् श्रुत्वा सोङ्गः तत् विश्वासं कृत्वा चिकित्सायाः पाठ्यक्रमं क्रेतुं २००० युआन्-अधिकं व्ययितवान् परन्तु उपचारस्य पाठ्यक्रमं स्वीकृत्य परपक्षेण अनुशंसितं प्रभावं न प्राप्तवान्, प्राप्तस्य औषधस्य पॅकेजिंग् अपि अतीव आसीत् रूक्षः सः अवगच्छत् यत् सः वञ्चितः स्यात्।

अस्मिन् लेखे संदिग्धस्य वचनं चित्राणि च सर्वाणि शङ्घाई किङ्ग्पुपुलिसद्वारा गृहीताः चित्राणि सन्ति।

रिपोर्ट् प्राप्तस्य अनन्तरं लियन्टाङ्गपुलिसस्थानेन तत्क्षणमेव आपराधिकजागृतिदलेन सह मिलित्वा अन्वेषणकार्यं कृत्वा सम्बन्धितसंस्थाभिः सह सम्पर्कं कृत्वा मादकद्रव्याणां पहिचानः कृतः। परिचयपरिणामेषु ज्ञातं यत् एतेषु औषधेषु एतादृशाः औषधसामग्रीः न सन्ति येषां विषये अन्यपक्षः पुरुषरोगाणां चिकित्सां कर्तुं शक्नोति इति दावान् करोति स्म, अपितु केवलं केचन स्वास्थ्योत्पादाः अथवा औषधं विना औषधानि सन्ति पुलिस तत्क्षणमेव प्रकरणे सम्बद्धेषु मञ्चेषु निधिलेखेषु च गहनविश्लेषणं निर्णयं च कृतवती, तस्य पृष्ठतः निगूढस्य धोखाधड़ीसमूहस्य शीघ्रमेव पहिचानं कृतवती

अग्रे अन्वेषणं गहनविश्लेषणं च कृत्वा पुलिसैः ज्ञातं यत् एषः अन्यप्रान्तेषु नगरेषु च स्थितः धोखाधड़ीसमूहः अस्ति, यत्र कार्मिकानाम् उत्तरदायित्वस्य च स्पष्टविभागः अस्ति सितम्बरमासस्य आरम्भे स्थानीयपुलिसस्य सहकारेण किङ्ग्पुपुलिसः केन्द्रीकृतजालसंग्रहणकार्यक्रमं प्रारब्धवान् तथा च कुई-मा-योः नेतृत्वे धोखाधड़ी-समूहं एकस्मिन् झटके नष्टं कृत्वा ९ आपराधिकसंदिग्धान् गृहीतवान्, बहूनां मोबाईलफोनान् च जप्तवान् तथा च... अपराधे प्रयुक्ताः सङ्गणकाः, तथा च विविधाः औषधाः ।

प्रसिद्धानां चीनीयचिकित्साव्यावसायिनां अनुकरणं कृत्वा ग्राहकप्रतिक्रियाजलनिकासी

अन्वेषणानन्तरं कुई अन्तर्जालद्वारा ज्ञातवान् यत् पुरुषाणां विशेषौषधानां विक्रयणं अधिकं लाभप्रदं भवति, अतः सः २०२४ तमस्य वर्षस्य एप्रिलमासस्य अन्ते एतादृशस्य गोपनीयतायाः विषये लज्जितः भूत्वा लज्जितः भवति इति जनमनोविज्ञानस्य लाभं गृहीतवान् निदानं चिकित्सां च कर्तुं नियमितचिकित्सासंस्थाः सः मा च झाङ्गः गुआन् च सहितं 7 जनानां विक्रयणकर्तृत्वेन नियुक्तौ, अवैधरूपेण चीनीयस्य पारम्परिकचिकित्साचिकित्सालये वैद्यानां फोटो, चिकित्सायोग्यताप्रमाणपत्राणि, व्यापारानुज्ञापत्राणि इत्यादीनि प्राप्तवन्तौ, विक्रयकर्मचारिणः च पारम्परिक चीनीयचिकित्साचिकित्सकाः अथवा तेषां सहायकाः इति स्वं काल्पनिकं कुर्वन्ति, तथा च जलनिकासीद्वारा पुरुषान् योजयन्ति, तथा च पुरुषग्राहकैः सह मिथ्यापरामर्शं कर्तुं पूर्वं सज्जीकृतशब्दानां उपयोगं कुर्वन्ति, तथा च "एकः व्यक्तिः, एकः" इति नौटंकीभिः पुरुषाणां औषधानि स्वास्थ्यसेवाउत्पादाः च विक्रयन्ति व्यक्ति", उत्तमः चिकित्साप्रभावः, उच्चव्ययप्रदर्शनं च। एतानि तथाकथितानि उच्चमूल्यानि "विशेषौषधानि" वस्तुतः न्यूनमूल्यानि स्वास्थ्योत्पादाः अथवा नियमितऔषधकारखानात् क्रीतानि औषधानि सन्ति घटनापर्यन्तं तत्र प्रवृत्ता राशिः १० लक्षं युआन् अतिक्रान्तवती ।

सम्प्रति आपराधिकसंदिग्धौ कुई-मा-योः आपराधिकरूपेण किङ्ग्पु-पुलिसः धोखाधड़ी-शङ्कायाः ​​कारणेन निरोधितः अस्ति अग्रे अन्वेषणं क्रियते।