2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रात्रिभोजनस्य अनन्तरं मद्यपानेन वाहनचालनं कुर्वन् मित्रं म्रियते किं तस्य सह पिबन् व्यक्तिः उत्तरदायित्वं गृह्णीयात्? २५ सितम्बर् दिनाङ्के किङ्ग्हाई ज़िनिङ्ग्-मध्यम-जनन्यायालयेन हुआङ्ग्झोङ्ग-न्यायालयेन अद्यैव स्वीकृतस्य विशिष्टस्य प्रकरणस्य घोषणा कृता । तदनन्तरं तस्य निकटजनाः रात्रिभोजपार्टिषु १८ जनानां विरुद्धं २,३०,००० युआन्-अधिकं मूल्यं मुकदमान् कृतवन्तः । अन्ते न्यायालयेन निर्णयः कृतः यत् ६% क्षतिपूर्तिः द्वौ जनाः संयुक्तरूपेण उत्तरदायी स्तः, सप्त जनाः च ४% क्षतिपूर्तिं प्रति संयुक्तरूपेण उत्तरदायी इति नवजनाः कुलम् ११९,०४७.४५ युआन् क्षतिपूर्तिं दत्तवन्तः ।
समाचारानुसारं २०२३ तमस्य वर्षस्य अक्टोबर्-मासे वु इत्यनेन नूतनकारस्य क्रयणार्थं झाङ्ग-आदिभिः सहकारिभ्यः उपहाराः प्राप्ताः . रात्रिभोजानन्तरं झाङ्गः मत्तवाहनचालनस्य कारणेन यातायातदुर्घटने मृतः तदनन्तरं तस्य निकटजनाः रात्रिभोजने भागं गृहीतवन्तः १८ जनानां विरुद्धं मुकदमान् कृतवन्तः, कुलम् २३८,१४८.९० युआन्-रूप्यकाणां विविधव्ययस्य क्षतिपूर्तिं याचन्ते स्म
अन्वेषणस्य अनुसारं रात्रिभोजनस्य समये झाङ्गः अनेकैः सहकारिभिः सह चक्षुषः क्लिङ्क् कृत्वा टोस्ट् कर्तुं अन्यस्य मेजस्य समीपं गतः । तदनन्तरं केचन सहकारिणः ये न पिबन्ति स्म, ते क्रमेण गतवन्तः । शेषाः पिबकाः यथा झाङ्ग्, वू, डिङ्ग्, वाङ्ग यू, डेङ्ग्, ली क्वान्, माओ, वाङ्ग बाओ, हान च एकत्र पेटीयां गायन्ति स्म, नृत्यं च कुर्वन्ति स्म अस्मिन् काले डेङ्गः स्वस्य मोबाईल-फोनेन सह क्रीडति स्म, न गायति स्म .कश्चित् तस्य सेलफोनम् अपहृतवान्। २२:५७ वादने झाङ्गः एकः एव होटेलतः निर्गत्य अन्येषां मोबाईल-फोनान् न प्रत्यागत्य, स्वस्य कोटं न धारयित्वा च वाहनं गतः ।
प्रकरणं स्वीकृत्य न्यायालयः सर्वैः पक्षैः सह समये संवादं कृत्वा अन्वेषणं प्रमाणप्रमाणीकरणं च कृतवान् । अन्ते न्यायालयेन निर्णयः कृतः यत् प्रतिवादी वु, वाङ्ग यू च संयुक्तरूपेण क्षतिपूर्तिदायित्वस्य ६% वहन्ति, यत् ७१,४४४.६७ युआन् भवति; क्षतिपूर्तिदायित्वस्य %, कुलम् ४७,६२९.७८ युआन्, प्रत्येकं व्यक्तिं ६,८०४.२५ युआन् वहितुं आवश्यकम्। नवजनाः कुलम् ११९,०४७.४५ युआन् क्षतिपूर्तिं दत्तवन्तः ।
निर्णयानन्तरं न्यायाधीशेन विधिं व्याख्याय तर्कं कृत्वा सर्वे पक्षाः निर्णयं स्वीकृत्य मुकदमे निराकृतवन्तः, प्रत्येकं प्रतिवादी निर्णयानुसारं पूर्णतया कार्यं कृतवान्
●न्यायाधीशः नियमस्य व्याख्यां करोति
पेयसहभागिनां दायित्वं भवति यत् ते उचितसीमायाः अन्तः सुरक्षां सुनिश्चितं कुर्वन्ति
एतेषु स्मारकं, परिचर्या, अनुरक्षणं च सन्ति
न्यायाधीशः दर्शितवान् यत् नागरिकसंहितायां मान्यताप्राप्तस्य अपराधदायित्वस्य अनुसारं सह-पानकर्तृणां सुरक्षा-संरक्षण-दायित्वं उचित-सीमायाः अन्तः भवति, यत्र स्मरणं, निवर्तयितुं, सूचयितुं च दायित्वं भवति अर्थात् यदा सह-पानकर्त्ता भवति इति ज्ञायते मत्तः, मत्तः वा प्रतिकूलरूपेण प्रभावितः वा, ते तत्क्षणमेव स्मरणं कुर्वन्तु, निरुद्धं च कुर्वन्तु, आवश्यकतानुसारं च बन्धुजनाः मित्राणि वा प्रासंगिकसामाजिकलोकसेवाविभागान् सूचयन्तु येन समये एव संकटस्य निवारणं करणीयम्। तस्मिन् एव काले सहपानकर्तृणां सहायता, परिचर्या, अनुरक्षणं च कर्तव्यं भवति अर्थात् पानप्रक्रियायां विशेषतः मत्तानां सहपानकर्तृणां कृते ये मत्ताः सन्ति, तेषां व्यक्तिगतसुरक्षायाः संकटं जनयितुं शक्नुवन्ति, तेषां परस्परं पालनं कर्तव्यम् तथा अधिकतमं समर्थनं प्रदातुं, तथा च व्यक्तिगतरूपेण समये एव तेषां पालनं कुर्वन्तु तथा च पीडितं स्वगृहं प्रति अनुसृत्य बन्धुजनाः मित्राणि च तस्य पालनं कर्तुं, तेषां सह वहन्तः बहुमूल्यवस्तूनि सम्यक् पालनं कर्तुं, दूरीकर्तुं च वदन्तु तान् खतरनाकवातावरणात् अथवा परिस्थितिभ्यः समये एव।
अस्मिन् सन्दर्भे यतः सह-पानकर्त्ता मत्तः सन् झाङ्ग-इत्यस्य वाहनचालनात् प्रभावीरूपेण निवारयितुं असफलः अभवत्, अतः सह-पानकर्तुः दोषः ज्ञातः, तदनुरूपं दायित्वं च वहति स्म
रेड स्टार न्यूजस्य संवाददाता वाङ्ग मिंग्पिङ्ग्