समाचारं

बालकः सुप्तः आसीत्, तदा आकाशात् पतितैः सिगरेटस्य कूपैः पत्रिकाः दग्धाः आसन्! हाङ्गझौ समाचारः - संदिग्धस्य नियन्त्रणं कृतम् अस्ति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ सितम्बर् दिनाङ्के युहाङ्गमण्डलस्य जनसर्वकारस्य लिआङ्गझू उपजिल्लाकार्यालयेन, हाङ्गझौनगरस्य, झेजियांगप्रान्तस्य स्थितिप्रतिवेदनं जारीकृतम्: अन्तर्जालस्य अफवाः विषये यत् "सिगरेट्-पट्टिकाः आकाशात् पतित्वा सुप्तबालानां शय्यासु चादरं दग्धवन्तः" इति वीथिस्य आवासीयक्षेत्रं, स्थानीयपुलिसस्थानकेन तत् अन्वेषणं,उच्चोच्चस्थानात् वस्तूनि क्षिप्तवान् वाङ्ग मौमोउ इति संदिग्धः प्राप्तः अस्ति। सम्प्रति संदिग्धः सार्वजनिकसुरक्षाअङ्गानाम् नियन्त्रणे अस्ति, अस्य प्रकरणस्य अन्वेषणं च क्रियते ।अग्रिमे चरणे, गली समुदायेन, सम्पत्तिप्रबन्धनेन, स्वयंसेवकैः च सह कार्यं करिष्यति यत् निवासिनः सभ्यसाक्षरतायां कानूनराज्यस्य विषये जागरूकतां च अधिकं सुधारयितुम् गृहप्रचारं मार्गदर्शनं च करिष्यति।

उच्चेषु वस्तुषु क्षेपणस्य व्यवहारः जनसुरक्षां गम्भीररूपेण संकटग्रस्तं करोति । आशास्ति यत् सामान्यजनाः सभ्यजीवनाभ्यासान् विकसयिष्यन्ति, संयुक्तरूपेण "शिरस्य उपरि सुरक्षां" च निर्वाहयिष्यन्ति ।

पूर्वं निवेदितम् : १.

अधुना एव आकाशात् # सिगरेटस्य कूपाः पतिताः, सुप्तस्य बालस्य शय्यायां चादराः दग्धाः# इति वार्ता नेटिजनानाम् ध्यानं आकर्षितवती। बालस्य माता हाङ्गझौ-नगरस्य ली-महोदया अवदत् यत् यदा सा पाकशालातः पुनः आगता तदा तस्याः बालस्य पादस्य पार्श्वे सिगरेट्-पुटं प्राप्य रजतस्य प्रायः अग्निः प्रज्वलितः घटनास्थले लेशानां आधारेण अनुमानं भवति यत् सिगरेटस्य कूपः सम्भवतः खाड़ीजालकस्य उपरि क्षिप्तः आसीत्, ततः शय्यायाः उपरि उच्छिष्टः आसीत्

बालस्य माता ली महोदया स्मरति स्म यत् सा कक्षं त्यक्त्वा पाकशालां गता यदा सा प्रत्यागतवती तदा सा स्वस्य बालस्य पादस्य पार्श्वे सिगरेटस्य कूपं प्राप्य त्रस्ता अभवत्, अन्यथा रजतस्य खण्डः अपि अभवत् प्रज्वलिताः सन्ति। सा अपि प्रकटितवती यत् तेषां परिवारः ९ तले एव निवसति स्म ।