समाचारं

कौशलं ज्ञातुं परस्परं प्रोत्साहयितुं, आकर्षणं च अनुभवितुं समग्रं परिवारं प्रतियोगितायां भागं गृह्णाति यदा ते टेबलटेनिस्-क्रीडां प्रेम्णा पश्यन्ति।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मम कर्णयोः पिंग-पोङ्गस्य शब्दः आगच्छति! डब्ल्यूटीटी चाइना ग्राण्डस्लैम-क्रीडायाः पूर्वसंध्यायां शिजिंगशान-मण्डले टेबल-टेनिस्-दृश्यं क्रमेण सामूहिक-टेबल-टेनिस्-क्रीडायाः श्रृङ्खला मञ्चितम् आसीत्, नागरिकानां सहभागिता, उत्साहः च अभूतपूर्वरूपेण अधिकः आसीत् तेषु "रङ्गं क्रीडितुं पर्वतस्य उपरि गत्वा एकत्र उत्तमं क्रीडन्तु" इति टेबलटेनिस-रङ्ग-कार्यक्रमः सम्पूर्णे नगरे अनेके उत्साहीजनाः आकर्षिताः सन्ति एषः कार्यक्रमः अगस्तमासस्य ३१ दिनाङ्कात् सितम्बर-मासस्य २२ दिनाङ्कपर्यन्तं प्रतिसप्ताहं भवति युवानः संवादं कर्तुं स्पर्धां च कर्तुं समूहेषु विभक्ताः सन्ति, "पिंग पिंग पोङ्ग" इत्यस्य गतिशीलवातावरणे निमग्नाः भवन्तु, तथा च एकत्र राष्ट्रियपदकक्रीडायाः गतिं अनुरागं च अनुभवन्तु।
"पर्वतस्य उपरि गत्वा रङ्गं क्रीडन्तु, एकत्र सम्यक् क्रीडामः" टेबलटेनिस् रिंग मैच दृश्यम्। अस्माकं संवाददाता wu di इत्यस्य छायाचित्रम्
अतीव उत्साहितः
डेङ्ग यापिङ्ग् गोल्फक्रीडकैः सह संवादं कर्तुं समुदायं गतः
"अहं जानामि यत् डब्ल्यूटीटी ग्राण्डस्लैम् शौगाङ्ग पार्क् इत्यत्र भविष्यति। अहं बहुकालपूर्वं टिकटं क्रीतवन् अस्मि। चीनीयदलस्य उत्साहवर्धनार्थं तत्र गन्तुं प्रतीक्षां कर्तुं न शक्नोमि!" न गोपनीयं तस्याः उत्साहं "अष्टकोणीय कप" टेबल टेनिस-क्रीडायां , तेषां अपेक्षाः साझां कृत्वा।
कतिपयदिनानि पूर्वं शिजिंगशान-व्यायामशालायां कन्दुकं मारयितुं अन्तिम-कुरकुरा-ध्वनिना सह शिजिंगशान-मण्डलस्य बाजीआओ-स्ट्रीट्-टेबल-टेनिस्-प्रतियोगितायाः १७ तमे "बाजीआओ-कप"-राष्ट्रीय-सुष्ठुता-श्रृङ्खलायाः सफलसमाप्तिः अभवत् अयं सामूहिक-टेबल-टेनिस्-कार्यक्रमः न केवलं निवासिनः क्रीडा-कौशलं दर्शितवान्, अपितु डब्ल्यूटीटी-चीन-ग्राण्ड-स्लैम्-क्रीडायाः पूर्वसंध्यायां शिजिंगशान्-मण्डले जनानां मध्ये “टेबल-टेनिस्-ज्वरस्य” प्रतिरूपः अपि अभवत्
"अङ्कणे अयं व्यक्तिः न केवलं मम सहकर्मी, अपितु मम प्रशिक्षकः, परममित्रः च अस्ति!" .तेषां निकटमित्रता अभवत्, टेबलटेनिस् च तयोः मैत्रीसेतुः अभवत् । “अस्मिन् क्षेत्रे टेबलटेनिस्-क्रीडायाः वृद्ध्या अधिकाधिकाः जनाः अस्मिन् क्रीडने ध्यानं ददति, भागं गृह्णन्ति च इति अपि मया ज्ञातम्” इति । “पूर्वं येषां सहकारिणां एतादृशे क्रीडायां अल्परुचिः आसीत्, ते अधुना अस्मान् कथं क्रीडितव्यम् इति सल्लाहं याचन्ते” इति ।
डब्ल्यूटीटी चाइना ग्राण्डस्लैम् इत्यस्य आगमनस्य स्वागतार्थं शिजिंगशान-मण्डलस्य अनेकेषु गलीषु समृद्धस्थलसंसाधनानाम् उपरि अवलम्ब्य सामूहिकटेबलटेनिस्-क्रीडाः आयोजिताः सन्ति लुगु-वीथिस्य पुनर्मिलन-उद्यान-समुदायस्य टेबल-टेनिस्-क्रीडाङ्गणे निवासिनः प्रतिदिनं परस्परं स्पर्धां कुर्वन्ति । "let's ping pong together" इति टेबलटेनिस् पार्टी श्रृङ्खलायाः प्रारम्भसमारोहे निवासीप्रतिनिधिभिः टेबलटेनिस्-विषयकं अद्भुतं नृत्यप्रदर्शनं कृतम्
अनेकाः क्रियाकलापाः अपि प्रसिद्धान् क्रीडकाः समुदाये निवासिनः सह साक्षात्कारं कर्तुं आमन्त्रितवन्तः, येन सर्वेषां टेबलटेनिस्-क्रीडायाः उत्साहः अधिकं प्रज्वलितः ६७ वर्षीयः वाङ्ग चुनशेङ्गः अद्यापि उत्साहितः आसीत् यदा सः तस्य दृश्यस्य उल्लेखं कृतवान् यदा अस्मिन् मासे प्रारम्भे टेबलटेनिस्-किंवदन्तिः डेङ्ग यापिङ्ग् गोल्फक्रीडकैः सह संवादं कर्तुं समुदायम् आगतः - "क्रीडकैः दर्शिता भावना वास्तवमेव अद्भुता अस्ति! डेङ्ग यापिङ्ग् अस्मान् स्थापयितुं प्रोत्साहयति स्म playing table tennis.
अतीव नवीनम्
"दीर्घ यूपाई" सर्वेषां जिज्ञासां जनयति
मध्यशरदमहोत्सवस्य अवकाशस्य प्रथमदिने "पर्वतस्य उपरि गत्वा रङ्गं क्रीडामः, एकत्र सम्यक् क्रीडामः" इति टेबलटेनिस् रिंगस्पर्धा पुनः आरब्धा अस्मिन् दिने कनिष्ठमहिलासमूहस्य स्पर्धा अभवत्। संवाददाता शौगाङ्ग पार्क लिउगोन्गुई शॉपिंग मॉलस्य प्रथमतलस्य लॉबीमध्ये गतः, अखाडायाः स्पर्धा च पूर्णरूपेण प्रचलति स्म: आयोजनस्थलस्य बहिः मातापितरः, प्रशिक्षकाः, प्रेक्षकाः च अन्तः त्रयाणां तलयोः परितः बहिः च एकत्रिताः आसन् युवानः क्रीडकाः भृशं स्पर्धां कुर्वन्ति स्म, प्रत्येकं चालनेन चालनेन च सुन्दरं दृश्यते।
प्राथमिकविद्यालयस्य षष्ठश्रेण्यां स्थितः प्रतियोगी गाओ मुचोङ्गः "चाङ्ग यू पै" इति धारयति यत् सर्वतः आक्रमणं कर्तुं शक्नोति, येन सर्वेषां जिज्ञासा उत्पन्ना एतादृशस्य रैकेटस्य हस्तकं पारम्परिकस्य क्षैतिजस्य लम्बस्य च रैकेटस्य ऋजुकाष्ठहस्तकं न भवति, अपितु धारयितुं शक्यते इति हस्तकं भवति . "अस्मिन् रैकेट्-मध्ये पेन्-होल्ड् तथा क्षैतिज-शॉट् इत्येतयोः लाभाः सन्ति । अस्मिन् पेन्-होल्ड्-शॉट् इत्यस्य द्विपक्षीय-आक्रमण-प्रौद्योगिकीम्, क्षैतिज-शॉट्-इत्यस्य द्विपक्षीय-आर्क-प्रौद्योगिक्याः च एकस्मिन् संयोजनेन चतुर्पक्षीय-आक्रमणस्य प्रभावः प्राप्यते " जनसमूहस्य मध्ये गाओ मुचोङ्गस्य प्रशिक्षकः "चांग्योपाई" इत्यस्य आविष्कारकः कै चांग्योउ सर्वेभ्यः परिचयं दत्तवान् । प्रथमे वृत्ते गाओ मुचोङ्गः एतस्य रैकेट्-इत्यस्य उपयोगं कृत्वा ऋजु-सेट्-मध्ये विजयं प्राप्य अग्रिम-परिक्रमे गतः, सर्वेषां कृते तस्य शक्तिं द्रष्टुं शक्नोति स्म ।
वर्षत्रयपूर्वं गाओ मुचोङ्गः लाओशाण्डोङ्गली-समुदाये टेबल-टेनिस्-मेजस्य उपरि क्रीडति स्म, सा च तस्य सह गच्छन्ती प्रशिक्षकेन दृष्टवती, यतः तस्याः मातापितरौ कार्ये व्यस्तौ आस्ताम्, तस्याः पितामहः गाओ डेली प्रायः अभ्यासे तया सह गच्छति स्म । विगतत्रिषु वर्षेषु गाओ मुचोङ्गः सर्वदा शीतलं शिशिरं, तप्ततापं, वायुः, वर्षा वा न कृत्वा अभ्यासार्थं बहिः गन्तुं आग्रहं करोति स्म, कदापि शिथिलः न अभवत् "टेबलटेनिस्-क्रीडा मां अधिकं साहसी, साहसी च करोति, अपि च एतेन मम आत्मविश्वासः, सुखं च प्राप्यते।" मञ्चे सा पुनः आत्मविश्वासयुक्तं स्मितं दर्शितवती ।
पितामहस्य गोड्ले इत्यस्य दृष्टौ जिओ गाओ प्रतिदिनं वर्धमानः, उन्नतिं च कुर्वन् अस्ति । "एकदा एकः राष्ट्रियस्तरीयः प्रशिक्षकः क्लबम् आगतः। प्रशिक्षणानन्तरं सः सर्वेभ्यः लघु-लघु-उपहारं दत्तवान्। यदा बालकः दृष्टवान् यत् प्रशिक्षकः कैः उपहाराः नास्ति तदा सः शीघ्रमेव प्रशिक्षकेन सह स्वस्य उपहारं साझां कृतवान् made me अविस्मरणीयं यत् टेबलटेनिस् न केवलं बालस्य शरीरं दृढं करोति, अपितु तस्याः जीवनस्य अनेकसिद्धान्तान् अपि पाठयति” इति ।
अतीव अद्भुतम्
यत्र समग्रं कुटुम्बं बहिः गच्छति तत् दृश्यं मार्मिकम् अस्ति
अखाड्यस्पर्धायाः समये बहवः परिवाराः परस्परं उत्साहवर्धनार्थं बहिः आगतवन्तः दृश्यम् अतीव दर्शनीयं मार्मिकं च आसीत् । "उदाहरणार्थं यदि केचन युवानः १८ तः ३९ वर्षीयवर्गे भागं गृह्णन्ति तर्हि ते अपि स्वसन्ततिं वृद्धानां च पञ्जीकरणं करिष्यन्ति। प्रतियोगितावर्गाः प्रतिसप्ताहं भिन्नाः सन्ति। अस्मिन् सप्ताहे युवानः स्पर्धां करिष्यन्ति, आगामिसप्ताहे वृद्धाः स्पर्धां करिष्यति, ततः बालकाः स्पर्धां करिष्यन्ति , येन समग्रं परिवारं क्रमेण क्रीडति परस्परं च प्रोत्साहयति, तथा च वातावरणं अतीव सजीवं भवति," इति प्रतियोगितायाः आयोजकसमितेः प्रभारी प्रासंगिकः व्यक्तिः तान यिबिङ्ग् अवदत्।
अखाडास्पर्धायां एतावन्तः स्वामिनः सन्ति स्पर्धायां पराजयस्य सामना कथं कर्तव्यः इति अपि युवानां क्रीडकानां कृते परीक्षा अस्ति। बीजिंग-नम्बर-९-मध्यविद्यालयस्य प्रथमवर्षस्य कनिष्ठ-उच्चविद्यालयस्य छात्रा वाङ्ग-तिआन्क्सी-इत्यस्याः क्रीडायाः पूर्वं स्वस्य विषये अतीव उत्तमं भावः आसीत्, परन्तु क्रीडायाः समये सा स्वतः कनिष्ठ-क्रीडकेन सह पराजिता अभवत् बालिका प्रथमं अतीव विषादं प्राप्य एकं वचनं न उक्तवती, परन्तु सा शीघ्रमेव समायोजितवती, मातरं अवदत् यत् सा अपराह्णे तनावस्य निवारणाय तरति इति।
वाङ्ग तियानक्सी इत्यस्याः माता अवदत् यत् – “उच्चविद्यालयस्य प्रवेशपरीक्षायाः सज्जतायै अहं मम बालकं टेबलटेनिस्-क्रीडायां नामाङ्कनं कर्तुं आरब्धवान्, अतः अहं तां क्रीडन्तीं दृष्ट्वा अतीव प्रसन्ना अभवम्, अतः सा अपि अग्रे अभवत् स्कीइंग्, रोलरस्केटिङ्ग्, तरण, बैडमिण्टन इत्यादयः क्रीडाः बालकान् अधिकं प्रसन्नान्, सजीवान् च कुर्वन्ति, ते च कष्टानि, विघ्नाः च सहजतया अतितर्तुं शक्नुवन्ति” इति ।
रिंगप्रतियोगितायाः निर्मितं ऊर्जावानं वातावरणं सर्वान् संक्रमयति तथा च अधिकाधिकान् नागरिकान् आकर्षयति ये टेबलटेनिस-क्रीडा-प्रेमिणः अस्मिन् उच्च-प्रोफाइल-अन्तर्राष्ट्रीय-शीर्ष-क्रीडा-इवेण्ट्-डब्ल्यूटीटी-चीन-ग्राण्ड-स्लैम्-इत्यत्र ध्यानं दातुं शक्नुवन्ति |. अधुना वीथिषु गच्छन् वा मेट्रोयानेन वा बसयानेन वा गच्छन्ते सति आयोजनस्य प्रचारपोस्टराः, बृहत्पर्दे विज्ञापनं च द्रष्टुं सुलभं भवति, येन जनानां मध्ये फिटनेसस्य उत्साहः प्रज्वलितः अस्ति
सेवाव्यापारमेले किञ्चित्कालपूर्वं शिजिंगशानमण्डलेन एकं बुद्धिमान् ai बाहुप्रकारस्य कन्दुकसर्वरं अपि स्थानान्तरितम् यत् वास्तविकव्यक्तिस्य सर्वस्य अनुकरणं कर्तुं शक्नोति सेवाव्यापारमेलास्थले। टेबलटेनिस्-कन्दुकं चापेन उच्चवेगेन बहिः प्रेष्यते, कन्दुकं ग्रहीतुं च उत्तम-कौशलस्य आवश्यकता भवति
संवाददाता सूर्य युन्के
प्रशिक्षु संवाददाता ली टिंग्टिङ्ग्
प्रसिद्धातिथिभ्यः सन्देशाः
गुओ यान्
पूर्व बीजिंग टेबल टेनिस दलस्य तारा
विश्वविजेता
उष्णवातावरणं अनुभवन्तु
महान् क्रीडा भवतु
एकः बीजिंग-नगरस्य निवासी इति नाम्ना अहम् अतीव प्रसन्नः अस्मि यत् अर्धशतकाधिकस्य अनन्तरं बृहत्-प्रमाणेन टेबल-टेनिस्-क्रीडायाः आयोजनं बीजिंग-नगरं प्रति प्रत्यागच्छति | टेबलटेनिस् इदानीं जनानां मध्ये अतीव लोकप्रियः अस्ति, तथा च wtt china grand slam इत्यस्य आतिथ्यं न केवलं प्रशंसकानां कृते, अपितु सम्पूर्णस्य उद्योगस्य कृते अपि उत्तमं प्रोत्साहनम् अस्ति
अहं निवृत्तेः अनन्तरं एकं क्लबं आरब्धवान् अहम् अद्यापि बीजिंग-विश्वविद्यालये एरोनॉटिक्स-अन्तरिक्ष-विज्ञानं च अध्यापयामि, अपि च अहं टेबल-टेनिस्-क्रीडायाः कृते स्व-माध्यमम् अपि करोमि अहम् अद्यापि "टेबल-टेनिस्-व्यक्तिः" अस्मि लोकप्रियीकरणं प्रचारकार्यं च कुर्वन्ति, यत् साधारणशौकात् भिन्नं भवति प्रतिभागिनां “शून्यदूरता” सम्पर्कः भवितुम् अर्हति । wtt इवेण्ट् पारम्परिकटेबलटेनिस्-क्रीडाभ्यः एकं कदमम् उपरि भवति, तेषु अधिकानि सांस्कृतिकानि तत्त्वानि समाविष्टानि भवन्ति, तथा च ते प्रेक्षकाणां कृते अधिकं दृश्यप्रभावं अपि आनयन्ति। अहम् आशासे यत् चीनस्य टेबलटेनिस-क्रीडा न केवलं उत्तमं परिणामं प्राप्तुं शक्नोति, अपितु उद्योगस्य “केकः” बृहत्तरः, बलिष्ठः च भवितुम् अर्हति, तथा च प्रतियोगिता-प्रदर्शनानि, वस्त्र-उपकरणाः, शारीरिक-शिक्षा-प्रशिक्षणम् इत्यादयः सर्वेषु अधिक-उन्नत-विकास-दिशाः भवितुम् अर्हन्ति तस्मिन् एव काले अहम् अपि कामये यत् मम पूर्वसहयोगिनः स्पर्धायां सफलाः भवेयुः इति। अस्माकं संवाददाता वाङ्ग जिओक्सियाओ
आख्यायिकायाः ​​व्याख्यां कुर्वन्ति
"राष्ट्रीय फुटबॉल" आन्दोलन
देशे सर्वत्र लोकप्रियः
यूके-देशे एव उत्पन्नः टेबल-टेनिस् इति क्रीडा चीनदेशे निर्विवादः "राष्ट्रीयक्रीडा" अभवत् । तस्य पृष्ठतः विशालजनसमूहेन, तेजस्वीप्रतिस्पर्धात्मकपरिणामेन, गहनसांस्कृतिकविरासतेन च एकत्र बुनिता आख्यायिका अस्ति ।
चीनदेशे टेबलटेनिस्-क्रीडायाः विस्तृतः जनमूलः अस्ति । न्यूचाइना-संस्थायाः स्थापनातः आरभ्य अस्मिन् देशे क्रीडायाः सक्रियरूपेण प्रचारः कृतः अस्ति । स्थलस्य न्यूनतायाः, सरलसाधनस्य, पोर्टेबिलिटी-सुलभतायाः च कारणेन देशे सर्वत्र टेबलटेनिस्-क्रीडायाः लोकप्रियता शीघ्रमेव अभवत् । विद्यालयस्य क्रीडाङ्गणे वा सामुदायिकक्रियाकलापकेन्द्रे वा सर्वत्र कन्दुकं मारयन्तः जनाः दृश्यन्ते ।
चीनीय टेबलटेनिस्-दलस्य तेजस्वी अभिलेखः टेबलटेनिस्-क्रीडां "राष्ट्रीयक्रीडायाः" सिंहासने धकेलने महत्त्वपूर्णं चालकशक्तिः अस्ति । तदतिरिक्तं विदेशीयसांस्कृतिकविनिमयस्य कृते टेबलटेनिस् अपि महत्त्वपूर्णः सेतुः अभवत्, "पिंग पोङ्ग कूटनीतिः" इतिहासे चिह्नं त्यक्तवती अस्ति । "राष्ट्रीयक्रीडा" इति नाम्ना टेबलटेनिस् महत्त्वपूर्णां भूमिकां निर्वहति, अस्ति, करिष्यति च: एतत् जनानां कृते उत्साहं वैभवं च आनयति, स्वास्थ्यं सुखं च प्रसारयति, चीनीराष्ट्रस्य क्रीडा भवितुं स्वप्नं साकारं कर्तुं आशां च वहति शक्ति।
प्रतिवेदन/प्रतिक्रिया