समाचारं

चीनदेशः “कृत्रिमबुद्धिक्षमतानिर्माणस्य समावेशीयोजनायाः” कार्यान्वयनस्य प्रचारं कथं करोति? विदेशमन्त्रालयेन द पेपर इत्यस्य प्रतिक्रिया दत्ता

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ सितम्बर् दिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान् । द पेपर (www.thepaper.cn) इत्यस्य एकः संवाददाता पृष्टवान् यत् वयं अवलोकितवन्तः यत् चीनेन ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः सामान्यविमर्शस्य समये जाम्बियादेशेन सह कृत्रिमगुप्तचरक्षमतानिर्माणे अन्तर्राष्ट्रीयसहकार्यस्य विषये उच्चस्तरीयसमागमस्य आयोजनं कृतम् the "कृत्रिमबुद्धिक्षमता निर्माणम्" सार्वभौमिकलाभयोजना। चीनदेशः किमर्थम् एतां योजनां प्रस्तावितवान् ? योजनायाः कार्यान्वयनार्थं काः कार्याणि क्रियन्ते ?
लिन् जियान् इत्यनेन परिचयः कृतः यत् स्थानीयसमये २५ सितम्बर् दिनाङ्के चीन-जाम्बिया-देशयोः सह-आयोजितायाः कृत्रिम-गुप्तचर-क्षमता-निर्माणे अन्तर्राष्ट्रीय-सहकार्यस्य विषये उच्चस्तरीय-समागमः न्यूयॉर्क-नगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालये राजनैतिक-ब्यूरो-सदस्यः वाङ्ग यी-इत्यत्र आयोजितः सीपीसी केन्द्रीयसमित्याः विदेशमन्त्री च, उपस्थिताः भूत्वा भाषणं दत्तवन्तः। सर्बियादेशस्य राष्ट्रपतिः वुसिच्, इन्डोनेशियादेशस्य समन्वयमन्त्री लुहुट्, ८० तः अधिकानां देशानाम् अन्तर्राष्ट्रीयसङ्गठनानां च वरिष्ठप्रतिनिधिभिः सह कृत्रिमगुप्तचरक्षमतानिर्माणे अन्तर्राष्ट्रीयसहकार्यं सुदृढं कर्तुं गहनविचाराः आदानप्रदानं कृत्वा व्यापकसहमतिः प्राप्ता। चीनदेशेन प्रस्तावितायाः "कृत्रिमबुद्धिक्षमतानिर्माणस्य समावेशी योजना" सर्वेभ्यः पक्षेभ्यः सक्रियसमर्थनं प्रतिक्रिया च प्राप्तवती अस्ति ।
सः दर्शितवान् यत् समावेशी योजनायाः उद्देश्यं गुप्तचर-अन्तरं पूरयितुं संयुक्तराष्ट्र-सङ्घस्य २०३०-कार्यक्रमस्य स्थायि-विकासस्य कार्यान्वयनस्य प्रवर्धनं च अस्ति, यत्र कृत्रिम-गुप्तचर-अन्तर्गत-संरचना, औद्योगिक-सशक्तिकरण, प्रतिभा-प्रशिक्षण, आँकडा-निर्माण, सुरक्षा-शासनम् इत्यादिषु क्षेत्रेषु केन्द्रितं भवति यत् सर्वे | पक्षाः, विशेषतः वैश्विकदक्षिणः, अपेक्षन्ते कृत्रिमबुद्धिः रणनीतिकगोदी तथा नीतिविनिमयः, तथा च सक्रियरूपेण तकनीकीप्रथानां साझेदारी . चीनदेशः २०२५ तमस्य वर्षस्य अन्ते विकासशीलदेशानां कृते कृत्रिमबुद्धिक्षेत्रे १० प्रशिक्षणगोष्ठीपरियोजनानां आयोजनं करिष्यति। समावेशीयोजनायाः कार्यान्वयनस्य प्रवर्धनार्थं चीनदेशेन कृत्रिमबुद्धिक्षमतानिर्माणे अन्तर्राष्ट्रीयसहकार्यस्य मित्रसमूहस्य स्थापना अपि प्रस्ताविता
लिन् जियान् इत्यनेन उक्तं यत् अस्मिन् वर्षे आरभ्य चीनदेशेन संयुक्तराष्ट्रसङ्घस्य महासभायाः प्रचारः कृतः यत् सः कृत्रिमबुद्धिक्षमतानिर्माणे अन्तर्राष्ट्रीयसहकार्यस्य संकल्पं स्वीकुर्यात्, २०२४ तमे वर्षे विश्वकृत्रिमबुद्धिसम्मेलनं, कृत्रिमबुद्धिवैश्विकशासनविषये उच्चस्तरीयसभां च आयोजितवान्, तथा च... प्रथमं कृत्रिमबुद्धिक्षमतानिर्माणगोष्ठी। अस्मिन् समये प्रस्ताविता समावेशी योजना उपर्युक्तक्रियाभिः सह सङ्गता अस्ति, तथा च वैश्विककृत्रिमबुद्धिविकासे शासने च चीनस्य अग्रणीभूमिकां पूर्णतया प्रतिबिम्बयति वयं अन्तर्राष्ट्रीयसमुदायेन सह कार्यं कर्तुं इच्छुकाः स्मः यत् सार्वभौमिकलाभयोजनायाः कार्यान्वयनम् प्रभावीरूपेण प्रवर्धयितुं, सर्वैः देशैः स्मार्टलाभांशस्य साझेदारी प्रवर्धयितुं, संयुक्तरूपेण च उत्तमस्मार्टभविष्यस्य दिशि गन्तुम्।
द पेपर रिपोर्टर चेन् किन्हान् तथा झू झेङ्गयोङ्ग
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया