समाचारं

चिलीदेशस्य खिलाडी गोमेज् : प्रेक्षकाणां कृते अतीव रोचते स्म, अतः चीनीयभोजनं प्रयतेम

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ सेप्टेम्बर्-दिनाङ्के प्रातःकाले डब्ल्यूटीटी-चाइना-ग्राण्ड्-स्लैम्-क्रीडायाः प्रथमे मेल-दिने शौगाङ्ग-उद्याने पुरुष-महिला-एकल-योग्यता-क्रीडाः आयोजिताः पुरुषाणां एकल-क्वालिफाइंग्-क्रीडायां विश्वे १३९ तमे स्थाने स्थितः चिली-देशस्य खिलाडी गुस्तावो गोमेज्-इत्यनेन विश्वे १०८ तमे स्थाने स्थितस्य पोलैण्ड्-देशस्य मैसिज् कुबिक्-इत्यस्य ५ कठिन-युद्ध-क्रीडायाः अनन्तरं ३-२ इति स्कोरेन संकीर्णतया पराजितः

गोमेज् (दक्षिणे) क्रीडायाः समये। बीजिंग दैनिक ग्राहक संवाददाता लियू पिंग इत्यस्य चित्रम्

"प्रेक्षकाः मम कृते अतीव मैत्रीपूर्णाः सन्ति!", क्रीडायाः अनन्तरं गोमेज् मिश्रितसाक्षात्कारक्षेत्रे प्रेक्षकाणां कृते धन्यवादं दत्तवान् सः बीजिंग दैनिकग्राहकसम्वादकं प्रति अवदत् यत् सः अन्तिमवारं कुबिक् इत्यनेन सह मिलित्वा हारितवान्, अस्मिन् समये सः अतीव प्रसन्नः अभवत्। अहं प्रतिद्वन्द्विनं पराजयितुं शक्नोमि, अग्रिमेषु क्रीडासु अहं सुदशां स्थापयितुं शक्नोमि इति आशासे।

गोमेजः द्वितीयवारं बीजिंगनगरम् आगतः अस्ति अन्तिमवारं सः बीजिंगनगरम् आगतः। यदा बीजिंग-दैनिक-ग्राहक-सम्वादकेन पृष्टं यत् सः भ्रमणार्थं गत्वा चीनीय-भोजनस्य प्रयोगं करिष्यति वा इति तदा गोमेज् स्मितं कृत्वा अवदत् यत् - "अवश्यं, अस्मिन् समये मम १० दिवसाः सन्ति! अहं निश्चितरूपेण बहु चीनीय-भोजनं खादिष्यामि, येन प्रतीक्षामः पश्यामः च !”

स्रोतः - बीजिंग न्यूज स्पोर्ट्स्

संवाददाता : वांग जिओक्सियाओ, झाओ जिओसोंग

प्रतिवेदन/प्रतिक्रिया