समाचारं

डब्ल्यूटीए चाइना ओपन-क्रीडायां महिलानां एकल-क्रीडायाः प्रथमः दौरः ग्वाङ्गडोङ्ग-क्रीडकः वाङ्ग-जिन्युः शीघ्रमेव विजयं प्राप्तवान्, झाङ्ग-शुआइ-इत्यनेन च स्वस्य हारस्य क्रमः समाप्तः ।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाङ्ग ज़िन्युः प्रचारं प्राप्य प्रेक्षकाणां अभिवादनं कृतवान् । चित्रस्य स्रोतः : xinhuanet

२५ सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य चाइना टेनिस् ओपन-क्रीडायाः महिलानां एकल-क्रीडायाः प्रथम-परिक्रमे वाङ्ग-झिन्यु, झाङ्ग-शुआङ्ग्, वाङ्ग-कियाङ्ग-इत्येतयोः त्रयः चीनीय-सुवर्णपुष्पाः अन्ते गुआङ्गडोङ्ग-कन्या वाङ्ग-झिन्यु-इत्येतयोः दिग्गजः झाङ्ग-शुआङ्ग्-इत्येतयोः पराजयः अभवत् तेषां प्रतिद्वन्द्विनः द्वितीयपरिक्रमे च उन्नताः वाङ्ग किआङ्गः "स्लगर" पार्क्स् "बमबन्दी" इत्यनेन पराजितः, स्थगितुं क्षमायाचना।

वाङ्ग ज़िन्युः सहजतया अग्रे गतः

चीन ओपनस्य मूल-अङ्कस्य अनुसारं अस्मिन् वर्षे पेरिस-ओलम्पिक-क्रीडायां झाङ्ग-झिझेन्-इत्यनेन सह मिश्रित-युगल-रजतपदकं प्राप्तवती ग्वाङ्गडोङ्ग-कन्या वाङ्ग-झिन्यु-इत्यस्याः सामना शक्तिशालिनः अनिसिमोवा-इत्यस्याः सामना भविष्यति her fierce offense.

परन्तु फ्रेंच ओपनस्य पूर्वविजेता ओस्तापेन्को, फ्रेंच ओपनस्य पूर्वविजेता पावल्युचेन्कोवा च चोटकारणात् निवृत्तौ, यस्य परिणामेण मैचअपस्य परिवर्तनं जातम्, अनिसिमोवा इत्यनेन बीजपीठं पूरितम्, तस्याः आसनं च "भाग्यशाली हारिणः" "जापानीक्रीडकः शिन्यु मोटोडामा" इत्यनेन पूरितः won. क्रीडायाः अनन्तरं वाङ्ग ज़िन्यु इत्यनेन प्रकटितं यत् सा न जानाति स्म यत् तस्याः प्रतिद्वन्द्वी परिवर्तितः इति क्रीडायाः आरम्भात् पूर्वमेव यद्यपि सा सज्जतायै बहुकालं न व्यतीतवती तथापि सा किञ्चित् निश्चिन्तः अभवत् ।

वाङ्ग ज़िन्यु इत्यस्याः वास्तविकसमये विश्वक्रमाङ्कः ५२ क्रमाङ्कः अस्ति ।सा गतवर्षे उत्तमशारीरिकस्थित्या कठिनक्रीडाशैल्या च "चीनीशारापोवा" इति नाम्ना प्रसिद्धा अस्ति । २५ सितम्बर् दिनाङ्के वाङ्ग ज़िन्युः प्रथमे क्रीडने सफलतया सर्व् धारयित्वा द्वितीयक्रीडायां सर्व् भङ्गस्य अवसरं गृहीत्वा ३-० अग्रतां प्राप्तवती । वाङ्ग ज़िन्युः षष्ठे क्रीडने पुनः सर्व् भङ्गं कृत्वा अन्ततः प्रथमं सेट् ६-१ इति स्कोरेन जित्वा । द्वितीयसेट् मध्ये वाङ्ग ज़िन्यु इत्यस्याः स्थितिः स्थिरः अभवत् तथा च सा ६-३ इति स्कोरेन अपरं विजयं प्राप्तवती, स्वस्य प्रतिद्वन्द्विनं कुलस्कोरेण २-० इति स्कोरेन पराजितवती, चाइना गोल्डन् फ्लावरस्य कृते "उत्तमप्रारम्भं" प्राप्तवती द्वितीयपक्षे वाङ्ग ज़िन्युः ३२ क्रमाङ्कस्य कुडेर्मेटोवा इत्यस्य सामना करिष्यति।

द्वयोः दिग्गजयोः भावनाः मिश्रिताः सन्ति

वाङ्ग ज़िन्युः यः सहजतया अग्रे गतः, तस्य विपरीतम्, द्वे दिग्गजौ झाङ्ग शुआइ, वाङ्ग किआङ्ग् च चीन ओपन-क्रीडायां मिश्रित-अनुभवौ आस्ताम्, पूर्वः द्वयोः सेट्-मध्ये कठिनं युद्धं कृतवान्, अग्रे गन्तुं च संकटे आसीत्, उत्तरः प्रथम-सेट्-विजयानन्तरं प्रतिद्वन्द्वी विपर्यस्तः अभवत् .

चीनदेशस्य महिलानां टेनिसदलस्य पूर्व "प्रथमभगिनी" इति नाम्ना झाङ्ग शुआइ इत्यस्य प्रतिद्वन्द्वी केस्लरः तुल्यकालिकरूपेण दुर्बलः अस्ति । चाइना ओपन-क्रीडायां तेजस्वी अभिलेखं विद्यमानः झाङ्ग-शुआइ २०१६ तमे वर्षे २०१८ तमे वर्षे च द्विवारं क्वार्टर्-फाइनल्-पर्यन्तं गतः ।२००९ तमे वर्षे तदानीन्तनस्य विश्वस्य प्रथमक्रमाङ्कस्य सफीना-क्रीडायाः पराजयं कृत्वा अपि सः प्रसिद्धः अभवत् दुर्भाग्येन सा अन्तिमेषु वर्षेषु दुर्बलरूपेण अस्ति, विशेषतः चाइना ओपन-क्रीडायाः आगमनात् पूर्वं तस्याः करियर-जीवने २४-क्रीडा-हारस्य क्रमः अभवत्

"अहं पूर्वं कदापि क्रीडां जितुम् न शक्तवान्, भवतु केवलं अत्र क्रीडां जितुम्।" सा केस्लर च पूर्वं कदापि परस्परं न क्रीडितवन्तौ, प्रथमवारं च द्वयोः पक्षयोः मिलनं जातम् । प्रथमे सेट् मध्ये झाङ्ग शुआइ इत्ययं प्रतिद्वन्द्विना भग्नः अभवत् तथा च आरम्भे ०-२ इति स्कोरेन पृष्ठतः अभवत् । 5. तदनन्तरं उभयपक्षेण एकैकं क्रीडां निर्वाहितवती, क्रीडा च सप्तक्रीडायां कर्षिता। टाई-ब्रेक्-क्रीडायां झाङ्ग-शुआइ-इत्यनेन तृतीय-सेट्-पॉइण्ट्-इत्येतत् नगदं कृत्वा प्रथम-सेट्-मध्ये ७-५ इति स्कोरेन विजयः प्राप्तः । द्वितीयसेट् मध्ये पुनः ६-६ इति स्कोरेन बद्धौ, पुनः टाई-ब्रेक्-मध्ये प्रविष्टौ । टाई-ब्रेक्-क्रीडायां झाङ्ग-शुआइ-इत्यनेन प्रथम-सेट्-स्थितिः निरन्तरं कृता, परन्तु तस्य प्रतिद्वन्द्वस्य मानसिकता साक्षात् ७-१ इति स्कोरेन विजयं प्राप्य द्वितीय-परिक्रमे प्रविष्टवान्

"अद्य घटनास्थले सर्वे दृष्टवन्तः यत् मया मम हारस्य क्रमः समाप्तः। उपस्थितानां प्रत्येकस्मै मित्राय धन्यवादः यत् सः मम कृते अस्मिन् क्रीडने विजयं प्राप्तुं सुपर ऊर्जां दत्तवान् चीन ओपन ५ वर्षाणाम् अनन्तरं सा पूर्ववत् व्यक्तिः नास्ति। २४ क्रीडासु विजयं विना झाङ्गशुआइ इत्यनेन डब्ल्यूटीए-महिला-एकल-क्रीडायाः इतिहासे सर्वाधिकं दीर्घकालं यावत् हारस्य अभिलेखः निर्मितः , "मया प्रथमं wta विजयं प्राप्तम्। पूर्वं न विजयः इति महत्त्वपूर्णं कारणं सम्भवतः अत्र मम हारस्य क्रमं निवारयितुं अस्ति। अहं पुनः आगत्य युवा नास्मि। अहं पुनः आगत्य स्वस्य उत्तमं आत्मनः दर्शयितुं परिश्रमं करोमि my hometown fans.

(स्रोतः गुआंगझौ दैनिक)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया