समाचारं

वुहान-टेनिस्-ओपन-क्रीडा अत्र अस्ति, चीन-पूर्व-विमानसेवा-विमानयानेषु क्रीडां द्रष्टुं लाभाः सन्ति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज संवाददाता ली झानपेंग

२०२४ तमस्य वर्षस्य वुहान-टेनिस् ओपन-क्रीडायाः आयोजनं ऑप्टिक्स-वैली-अन्तर्राष्ट्रीय-टेनिस्-केन्द्रे अक्टोबर्-मासस्य ५ दिनाङ्कात् १३ दिनाङ्कपर्यन्तं भविष्यति । चीन पूर्वीयविमानसेवा, अस्य वुहान टेनिस ओपनस्य "आधिकारिकनिर्दिष्टविमानवाहक" रूपेण, प्रतियोगितास्थले-वुहान ओपन स्मारकअधिकारपत्रे विशेषप्रशंसकलाभं प्रारभ्यते।

विशिष्टविवरणानि सन्ति : अधुना 31 दिसम्बर् 2024 पर्यन्तं पूर्वी माइलसदस्याः वुहानतः उत्पन्नं चीनपूर्वीयविमानसेवा तथा शङ्घाईविमानसेवाद्वारा संचालितविमानयानानि गृह्णन्ति तदा 50% छूटं प्राप्तुं शक्नुवन्ति, 5kg अतिरिक्तम् सामान भत्ता इत्यादयः लाभाः।

चीन पूर्वीयविमानसेवा एपीपी वुहान डॉट कॉम इत्यस्य कृते अपि विशेषक्षेत्रं अस्ति, तथैव रियायती मूल्येषु फ्लैश विक्रयणं, पूर्वीय-घरेलू-मार्गाणां टिकटं, पूर्वीय-अन्तर्राष्ट्रीय-क्षेत्रीय-मार्गाणां टिकटं, अग्रभागस्य च कृते प्रवेशं कर्तुं शक्नुवन्ति । row seat upgrade coupons , vip room discounts तथा अन्ये विविधाः उत्पादाः सेवाश्च विभिन्नयात्रिकाणां यात्रायाः आवश्यकतां पूर्तयितुं।

प्राधान्य-उत्पादानाम् एकः धनस्य अतिरिक्तं चीन-पूर्वी-विमानसेवा अपि वुहान-ओपन-क्रीडायाः सेवा-प्रतिश्रुति-प्रदानाय पूर्णतया प्रतिबद्धा अस्ति वुहान तिआन्हे अन्तर्राष्ट्रीयविमानस्थानके २०२४ वुहान टेनिस् ओपन इत्यस्य प्राथमिकता चेक-इन काउण्टरं स्थापयतु । होटेले यत्र खिलाडयः तिष्ठन्ति तत्र सेवाकाउण्टरं स्थापयन्तु येन सहभागिदलेभ्यः टिकटपृच्छा, धनवापसी, परिवर्तनम् इत्यादीनि एकस्थानव्यावसायिकसेवाः प्रदातुं शक्यन्ते। तस्मिन् एव काले चाइना ईस्टर्न् एयरलाइन्स् अपि वुहानतः बहुषु आन्तरिकनगरेषु प्रस्थाय विमानयानेषु टेनिस्-विषयकविमानयानानि अपि प्रारभते।

सम्प्रति चाइना ईस्टर्न् इत्यस्य प्रत्यक्षविमानयानानि सिड्नी, टोक्यो, सिङ्गापुर, कुआलालम्पुर, बैंकॉक्, हाङ्गकाङ्ग, ताइपे, काओहसिउङ्ग इत्यादिषु अन्तर्राष्ट्रीयमार्गेषु हनोईनगरे सन्ति hub network, china eastern विश्वस्य १६६ गन्तव्यस्थानेषु यात्रिकाणां कृते देशेषु क्षेत्रेषु च १०५० गन्तव्यस्थानेषु विमानसेवाः प्रदास्यति।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया